Templesinindiainfo

Best Spiritual Website

Sri Anjaneya Shodasopachara Puja Lyrics in English

Sri Anjaneya Shodasopachara Pooja in English:

॥ śrī āñjaneya ṣoḍaśopacāra pūjā ॥
pūrvāṅgam paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala siddhyarthaṃ iṣṭakāmyārtha siddhyarthaṃ śrī āñjaneya svāmi ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
atulitabaladhāmaṃ svarṇaśailābhadehaṃ
danujavanakṛśānuṃ jñānināmagragaṇyam |
goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam |
rāmāyaṇamahāmālāratnaṃ vande’nilātmajam ||

oṃ śrī āñjaneyāya namaḥ dhyāyāmi ||

āvāhanam –
āgaccha hanumaddeva tvaṃ suvarcalayā saha |
pūjāsamāptiparyantaṃ bhava sannihito mudā ||
bhīmāgraja mahāprājña tvaṃ mamābhimukho bhava |
śrīrāmasevaka śrīmān prasīda jagatāṃ pate ||

oṃ śrī āñjaneyāya namaḥ āvāhayāmi |

āsanam –
deva deva jagannātha kesarīpriyanandana |
ratnasiṃhāsanaṃ tubhyaṃ dadāmi hanumatprabho ||

oṃ śrī āñjaneyāya namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
yogidhyeyāṅghripadmāya jagatāṃ pataye namaḥ |
pādyaṃ mayārpitaṃ deva gṛhāṇa puruṣottama ||

oṃ śrī āñjaneyāya namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
lakṣmaṇaprāṇasaṃrakṣa sītāśokavināśana |
gṛhāṇārghyaṃ mayā dattaṃ añjanāpriyanandana ||

oṃ śrī āñjaneyāya namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
vālāgrasetubandhāya śatānanavadhāya ca |
tubhyamācamanaṃ dattaṃ pratigṛhṇīṣva mārute ||

oṃ śrī āñjaneyāya namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
arjunadhvajasaṃvāsa daśānanamadāpaha |
madhuparkaṃ pradāsyāmi hanuman pratigṛhyatām ||

oṃ śrī āñjaneyāya namaḥ madhuparkaṃ samarpayāmi |

snānam –
gaṅgādisarvatīrthebhyaḥ samānītairnavodakaiḥ |
bhavantaṃ snapayiṣyāmi kapināyaka gṛhyatām ||

oṃ śrī āñjaneyāya namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
pītāmbaramidaṃ tubhyaṃ taptahāṭakasannibham |
dāsyāmi vānaraśreṣṭha saṅgṛhāṇa namo’stu te ||

uttarīyaṃ tu dāsyāmi saṃsārottārakāraṇa |
gṛhāṇa ca mayā prītyā dattaṃ dhatsva yathāvidhi ||

oṃ śrī āñjaneyāya namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
navabhistantubhiryuktaṃ triguṇaṃ devatāmayam |
upavītaṃ cottarīyaṃ gṛhāṇa rāmakiṅkaraḥ ||

oṃ śrī āñjaneyāya namaḥ yajñopavītaṃ samarpayāmi |

gandham –
kastūrīkuṅkumāmiśraṃ karpūrāgaruvāsitam |
śrīcandanaṃ tu dāsyāmi gṛhyatāṃ hanumatprabho ||

oṃ śrī āñjaneyāya namaḥ divya śrī candanaṃ samarpayāmi |

ābharaṇam –
bhūṣaṇāni mahārhāṇi kirīṭapramukhānyaham |
tubhyaṃ dāsyāmi sarveśa gṛhāṇa kapināyaka |
oṃ śrī āñjaneyāya namaḥ sarvābharaṇāni samarpayāmi |

akṣatān –
śālīyānakṣatān ramyān padmarāgasamaprabhān |
akhaṇḍān khaṇḍitadhvānta svīkuruṣva dayānidhe ||

oṃ śrī āñjaneyāya namaḥ akṣatān samarpayāmi ||

puṣpāṇi –
sugandhīni surūpāṇi vanyāni vividhāni ca |
campakādīni puṣpāṇi kamalānyutpalāni ca ||

tulasīdala bilvāni manasā kalpitāni ca |
gṛhāṇa hanumaddeva praṇato’smi padāmbuje ||

oṃ śrī āñjaneyāya namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

athāṅgapūjā –
oṃ mārutaye namaḥ – pādau pūjayāmi |
oṃ sugrīvasakhāya namaḥ – gulphau pūjayāmi |
oṃ aṅgadamitrāya namaḥ – jaṅghe pūjayāmi |
oṃ rāmadāsāya namaḥ – ūrū pūjayāmi |
oṃ akṣaghnāya namaḥ – kaṭiṃ pūjayāmi |
oṃ laṅkādahanāya namaḥ – vālaṃ pūjayāmi |
oṃ sañjīvananagāhartre namaḥ – skandhau pūjayāmi |
oṃ saumitriprāṇadātre namaḥ – vakṣaḥsthalaṃ pūjayāmi |
oṃ kuṇṭhitadaśakaṇṭhāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ rāmābhiṣekakāriṇe namaḥ – hastau pūjayāmi |
oṃ mantraracitarāmāyaṇāya namaḥ – vaktraṃ pūjayāmi |
oṃ prasannavadanāya namaḥ – vadanaṃ pūjayāmi |
oṃ piṅgalanetrāya namaḥ – netrau pūjayāmi |
oṃ śrutiparāyaṇāya namaḥ – śrotrau pūjayāmi |
oṃ ūrdhvapuṇḍradhāriṇe namaḥ – lalāṭaṃ pūjayāmi |
oṃ maṇikaṇṭhamālikāya namaḥ – śiraḥ pūjayāmi |
oṃ sarvābhīṣṭapradāya namaḥ – sarvāṇyaṅgani pūjayāmi |

aṣṭottaraśatanāmapūjā –
śrī āñjaneya aṣṭottaraśatanāmāvalī paśyatu |

dhūpam –
vanaspatirasodbhūto gandhāḍhyo gandha uttamaḥ |
āghreyaḥ sarvadevānāṃ dhūpo’yaṃ pratigṛhyatām ||

oṃ śrī āñjaneyāya namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
sājyaṃ trivarti samyuktaṃ vahninā yojitaṃ mayā |
gṛhāṇa maṅgalaṃ dīpaṃ trailokya timirāpaham ||
suprakāśo mahādīpaḥ sarvatastimirāpahaḥ |
sabāhyābhyantaraṃ jyotirdīpo’yaṃ pratigṛhyatām ||

oṃ śrī āñjaneyāya namaḥ dīpaṃ darśayāmi |

naivedyam –
satpātrasiddhaṃ sahavirvividhaṃ svādu bhakṣaṇam |
nivedayāmi deveśa sānugāya gṛhāṇa tat ||

oṃ śrī āñjaneyāya namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi (ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | amṛtopastaraṇamasi |
oṃ prāṇāya svāhā | oṃ apānāya svāhā |
oṃ vyānāya svāhā | oṃ udānāya svāhā |
oṃ samānāya svāhā |
madhye madhye pānīyaṃ samarpayāmi | uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
pūgīphalaśca karpūraiḥ nāgavallīdalairyutam |
muktācūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||

oṃ śrī āñjaneyāya namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
śatakoṭimahāratna divyasadratna pātrake |
nīrājanamidaṃ dṛṣṭeratithī kuru mārute ||

oṃ śrī āñjaneyāya namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –

manyu sūktaṃ paśyatu |

manojavaṃ mārutatulyavegaṃ
jitendriyaṃ buddhimatāṃ variṣṭham |
vātātmajaṃ vānarayūthamukhyaṃ
śrīrāmadūtaṃ śirasā namāmi ||

āñjaneyamatipāṭalānanaṃ
kāñcanādrikamanīyavigraham |
pārijātatarumūlavāsinaṃ
bhāvayāmi pavamānanandanam ||

oṃ śrī āñjaneyāya namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā deva śaraṇāgatavatsalā |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa kapīśvara |
oṃ śrī āñjaneyāya namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrī āñjaneyāya namaḥ chatraṃ ācchādayāmi |
oṃ śrī āñjaneyāya namaḥ cāmarairvījayāmi |
oṃ śrī āñjaneyāya namaḥ nṛtyaṃ darśayāmi |
oṃ śrī āñjaneyāya namaḥ gītaṃ śrāvayāmi |
oṃ śrī āñjaneyāya namaḥ āndolikānnārohayāmi |
oṃ śrī āñjaneyāya namaḥ aśvānārohayāmi |
oṃ śrī āñjaneyāya namaḥ gajānārohayāmi |
samasta rājopacārān devopacārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva kapināyakā |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva vānarottamā |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ kapīśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te |

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī āñjaneya svāmi suprītā suprasannā varadā bhavantu ||

tīrthaprasāda svīkaraṇa –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samasta pāpakṣayakaraṃ śrī āñjaneya pādodakaṃ pāvanaṃ śubham ||

śrī āñjaneyāya namaḥ prasādaṃ śīrasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ ||

Also Read:

Sri Anjaneya Shodasopachara Puja Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Anjaneya Shodasopachara Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top