Templesinindiainfo

Best Spiritual Website

Sri Bala Raksha Stotram Lyrics in Hindi | Gopi Krtam

Sri Bala Raksha Stotram in Hindi:

॥ श्री बालरक्षा स्तोत्रम् (गोपी कृतम्) ॥

अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
हृत्केशवस्त्वदुर ईशः इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १ ॥

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहा जनश्च ।
कोणेषु शङ्खः उरुगाय उपर्युपेन्द्रः
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २ ॥

इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।
श्वेतद्वीपपतिश्चित्तं मनो योगीश्वरोऽवतु ॥ ३ ॥

पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्हरिः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ ४ ॥

व्रजन्तमव्याद्वैकुण्ठः आसीनं त्वां श्रियःपतिः ।
भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ ५ ॥

डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ।
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६ ॥

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ ७ ॥

स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ।
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ८ ॥

इति श्रीमद्भागवते दशमस्कन्धे गोपीकृत बालरक्षा स्तोत्रम् ।

Also Read:

Sri Balaraksa Stotram (Gopi Krtam) Lyrics in Hindi | English | Kannada | Telugu | Tamil

Sri Bala Raksha Stotram Lyrics in Hindi | Gopi Krtam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top