Templesinindiainfo

Best Spiritual Website

Sri Batuka Bhairava Kavacham Lyrics in Hindi

Sri Batuka Bhairava Kavacham in Hindi:

॥ श्री बटुकभैरव कवचम् ॥
श्रीभैरव उवाच ।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ।
म्रियन्ते साधका येन विना श्मशानभूमिषु ॥

रणेषु चातिघोरेषु महावायुजलेषु च ।
शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥

श्रीदेव्युवाच ।
कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम् ।
गोपनीयं प्रयत्नेन मातृजारोपमं यथा ॥

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।
सात्त्विकं राजसं चैव तामसं देव तत् शृणु ॥

ध्यानम् –
वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् ॥ १ ॥

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २ ॥

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी नूपुराढ्यम् ॥ ३ ॥

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।

कवचम् –
ओं शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।
नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ १ ॥

भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः ।
नासापुटौ तथोष्ठौ च भस्माङ्गः सर्वभूषणः ॥ २ ॥

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम ।
स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ ३ ॥

पाणी कपाली मे पातु मुण्डमालाधरो हृदम् ।
वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम ॥ ४ ॥

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा ।
क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ ५ ॥

कटिं पापौघनाशश्च बटुको लिङ्गदेशकम् ।
गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ ६ ॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः ।
गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ ७ ॥

आपादमस्तकं चैव आपदुद्धारणस्तथा ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ ८ ॥

पातु मां वटुको देवो भैरवः सर्वकर्मसु ।
पूर्व स्यामसिताङ्गो मे दिशि रक्षतु सर्वदा ॥ ९ ॥

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः ।
नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ १० ॥

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः ।
भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा ॥ ११ ॥

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः ।
ऊर्ध्वे पातु विधाता वै पाताले नन्दिको विभुः ॥ १२ ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।
वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ १३ ॥

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा ।
डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ १४ ॥

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः ।
लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा ॥ १५ ॥

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः ।
राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः ॥ १६ ॥

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च ।
तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः ॥ १७ ॥

एतत् कवचमीशान तव स्नेहात् प्रकाशितम् ।
नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् ॥ १८ ॥

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् ।
न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर ॥ १९ ॥

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ।
अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः ॥ २० ॥

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ।
मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः ॥ २१ ॥

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ।
भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो ॥ २२ ॥

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः ।
सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ २३ ॥

नमो भैरवदेवाय सारभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २४ ॥

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

Also Read:

Sri Batuka Bhairava Kavacham Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Batuka Bhairava Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top