Templesinindiainfo

Best Spiritual Website

Sri Ganapati Atharvashirsha Lyrics in English

Shri Ganapati Atharvashirsha occurs in the Atharva Veda. It is considered to be the most important text on Lord Ganesha. Atharva means firmness, the oneness of purpose, while shisha means intellect (directed towards liberation). May Ganapati, the remover of obstacles protect us. Aum. Aum. Aum.

Several translations of the text are available.

  1. Ganapatyatharvasirsopanisad by Sukthankar.
  2. Ganapati: Song of the Self by Grimes.
  3. Saiva Upanishads translated by Srinivas Ayyangar.
  4. Aum Ganesha: The peace of God by Navaratnam.
  5. Ganesha: Lord of Obstacles, Lord of Beginnings by Courtright.
  6. The glory of Ganesha by Swami Chinmayananda.
  7. Ganesha Kosha by Rao.

Shri Ganapati Upanishad in English:

॥ shree ganapatyatharvasheersha ॥

॥ shaanti paat’ha ॥

om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥

sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥

om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥

svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥

om tanmaamavatu
tad vaktaaramavatu
avatu maam
avatu vaktaaram
om shaantih’ । shaantih’ ॥ shaantih’॥।

॥ upanishat ॥

harih’ om namaste ganapataye ॥

tvameva pratyaksham tattvamasi ॥ tvameva kevalam kartaa’si ॥

tvameva kevalam dhartaa’si ॥ tvameva kevalam hartaa’si ॥

tvameva sarvam khalvidam brahmaasi ॥

tvam saakshaadaatmaa’si nityam ॥ 1 ॥

॥ svaroopa tattva ॥

ri’tam vachmi (vadishyaami) ॥ satyam vachmi (vadishyaami) ॥ 2 ॥

ava tvam maam ॥ ava vaktaaram ॥ ava shrotaaram ॥

ava daataaram ॥ ava dhaataaram ॥

avaanoochaanamava shishyam ॥

ava pashchaattaat ॥ ava purastaat ॥

avottaraattaat ॥ ava dakshinaattaat ॥

ava chordhvaattaat ॥ avaadharaattaat ॥

sarvato maam paahi paahi samantaat ॥ 3 ॥

tvam vaangmayastvam chinmayah’ ॥

tvamaanandamayastvam brahmamayah’ ॥

tvam sachchidaanandaadviteeyo’si ॥

tvam pratyaksham brahmaasi ॥

tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥

sarvam jagadidam tvatto jaayate ॥

sarvam jagadidam tvattastisht’hati ॥

sarvam jagadidam tvayi layameshyati ॥

sarvam jagadidam tvayi pratyeti ॥

tvam bhoomiraapo’nalo’nilo nabhah’ ॥

tvam chatvaari vaakpadaani ॥ 5 ॥

tvam gunatrayaateetah’ tvamavasthaatrayaateetah’ ॥

tvam dehatrayaateetah’ ॥ tvam kaalatrayaateetah’ ॥

tvam moolaadhaarasthito’si nityam ॥

tvam shaktitrayaatmakah’ ॥

tvaam yogino dhyaayanti nityam ॥

tvam brahmaa tvam vishnustvam rudrastvam
indrastvam agnistvam vaayustvam sooryastvam chandramaastvam
brahmabhoorbhuvah’svarom ॥ 6 ॥

॥ ganesha mantra ॥

ganaadim poorvamuchchaarya varnaadim tadanantaram ॥

anusvaarah’ paratarah’ ॥ ardhendulasitam ॥ taarena ri’ddham ॥

etattava manusvaroopam ॥ gakaarah’ poorvaroopam ॥

akaaro madhyamaroopam ॥ anusvaarashchaantyaroopam ॥

binduruttararoopam ॥ naadah’ sandhaanam ॥

samhitaasandhih’ ॥ saishaa ganeshavidyaa ॥

ganakari’shih’ ॥ nichri’dgaayatreechchhandah’ ॥

ganapatirdevataa ॥ om gam ganapataye namah’ ॥ 7 ॥

॥ ganesha gaayatree ॥

ekadantaaya vidmahe । vakratund’aaya dheemahi ॥

tanno dantih’ prachodayaat ॥ 8॥

॥ ganesha roopa ॥

ekadantam chaturhastam paashamankushadhaarinam ॥

radam cha varadam hastairbibhraanam mooshakadhvajam ॥

raktam lambodaram shoorpakarnakam raktavaasasam ॥

raktagandhaanuliptaangam raktapushpaih’ supoojitam ॥

bhaktaanukampinam devam jagatkaaranamachyutam ॥

aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ॥

evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥

॥ asht’a naama ganapati ॥

namo vraatapataye । namo ganapataye । namah’ pramathapataye ।
namaste’stu lambodaraayaikadantaaya ।
vighnanaashine shivasutaaya । shreevaradamoortaye namo namah’ ॥ 10 ॥

॥ phalashruti ॥

etadatharvasheersham yo’dheete ॥ sa brahmabhooyaaya kalpate ॥

sa sarvatah’ sukhamedhate ॥ sa sarva vighnairnabaadhyate ॥

sa panchamahaapaapaatpramuchyate ॥

saayamadheeyaano divasakri’tam paapam naashayati ॥

praataradheeyaano raatrikri’tam paapam naashayati ॥

saayampraatah’ prayunjaano apaapo bhavati ॥

sarvatraadheeyaano’pavighno bhavati ॥

dharmaarthakaamamoksham cha vindati ॥

idamatharvasheershamashishyaaya na deyam ॥

yo yadi mohaaddaasyati sa paapeeyaan bhavati
sahasraavartanaat yam yam kaamamadheete
tam tamanena saadhayet ॥ 11 ॥

anena ganapatimabhishinchati sa vaagmee bhavati ॥

chaturthyaamanashnan japati sa vidyaavaan bhavati ।
sa yashovaan bhavati ॥

ityatharvanavaakyam ॥ brahmaadyaavaranam vidyaat
na bibheti kadaachaneti ॥ 12 ॥

yo doorvaankurairyajati sa vaishravanopamo bhavati ॥

yo laajairyajati sa yashovaan bhavati ॥

sa medhaavaan bhavati ॥

yo modakasahasrena yajati
sa vaanchhitaphalamavaapnoti ॥

yah’ saajyasamidbhiryajati
sa sarvam labhate sa sarvam labhate ॥ 13 ॥

asht’au braahmanaan samyaggraahayitvaa
sooryavarchasvee bhavati ॥

sooryagrahe mahaanadyaam pratimaasamnidhau
vaa japtvaa siddhamantro bhavati ॥

mahaavighnaatpramuchyate ॥ mahaadoshaatpramuchyate ॥

mahaapaapaat pramuchyate ॥

sa sarvavidbhavati sa sarvavidbhavati ॥

ya evam veda ityupanishat ॥ 14 ॥

॥ shaanti mantra ॥

om sahanaavavatu ॥ sahanaubhunaktu ॥

saha veeryam karavaavahai ॥

tejasvinaavadheetamastu maa vidvishaavahai ॥

om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥

sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥

om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥

svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥

om shaantih’ । shaantih’ ॥ shaantih’ ॥।

॥ iti shreeganapatyatharvasheersham samaaptam ॥

Also Read:

Sri Ganapati Atharvashirsha Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Ganapati Atharvashirsha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top