Templesinindiainfo

Best Spiritual Website

Sri Ganapati Mantraksharavali Stotram Lyrics in English

Sri Ganapati Mantraksharavali Stotram English Lyrics:

śrī gaṇapati mantrākṣarāvali stōtram
śrīdēvyuvāca |
vinā tapō vinā dhyānam vinā hōmaṁ vinā japam |
anāyāsēna vighnēśaprīṇanaṁ vada mē prabhō || 1 ||

mahēśvara uvāca |
mantrākṣarāvalistōtraṁ mahāsaubhāgyavardhanam |
durlabhaṁ duṣṭamanasāṁ sulabhaṁ śuddhacētasām || 2 ||

mahāgaṇapatiprītipratipādakamañjasā |
kathayāmi ghanaśrōṇi karṇābhyāmavataṁsaya || 3 ||

ōṅkāravalayākāraṁ acchakallōlamālikam |
aikṣavaṁ cētasā vandē sindhuṁ sandhukṣitasvanam || 4 ||

śrīmantamikṣujaladhēḥ antarabhyuditaṁ numaḥ |
maṇidvīpaṁ mahākāraṁ mahākalpaṁ mahōdayam || 5 ||

hrīpradēna mahādhāmnā dhāmnāmīśē vibhārakē |
kalpōdyānasthitaṁ vandē bhāsvantaṁ maṇimaṇḍapam || 6 ||

klībasyāpi smarōnmādakāriśr̥ṅgāraśālini |
tanmadhyē gaṇanāthasya maṇisiṁhāsanaṁ bhajē || 7 ||

glaukalābhirivācchābhistīvrādinavaśaktibhiḥ |
juṣṭaṁ lipimayaṁ padmaṁ dharmādyāśrayamāśrayē || 8 ||

gambhīramiva tatrābdhiṁ vasantaṁ tryaśramaṇḍalē |
utsaṅgagatalakṣmīkaṁ udyattigmāṁśupāṭalam || 9 ||

gadēkṣukārmukarujācakrāmbujaguṇōtpalaiḥ |
vrīhyagranijadantāgrakalaśīmātuluṅgakaiḥ || 10 ||

ṇaṣaṣṭhavarṇavācyasya dāridryasya vibhañjakaiḥ |
ētairēkādaśakarān alaṅkurvāṇamunmadam || 11 ||

parānandamayaṁ bhaktapratyūhavyūhanāśanam |
paramārthaprabōdhābdhiṁ paśyāmi gaṇanāyakam || 12 ||

tatpuraḥ prasphuradbilvamūlapīṭhasamāśrayau |
ramāramēśau vimr̥śāmyaśēṣaśubhadāyakau || 13 ||

yēna dakṣiṇabhāgasthanyagrōdhatalamāśritam |
sākalpaṁ sāyudhaṁ vandē taṁ sāmbaṁ paramēśvaram || 14 ||

varasambhōgarucirau paścimē pippalāśrayau |
ramaṇīyatarau vandē ratipuṣpaśilīmukhau | 15 ||

ramamāṇau gaṇēśānōttaradikphalinītalē |
bhūbhūdharāvudārābhau bhajē bhuvanapālakau || 16 ||

valamānavapurjyōtiḥ kaḍāritakakuptaṭīḥ |
hr̥dayādyaṅgaṣaḍdēvīraṅgarakṣākr̥tē bhajē || 17 ||

radakāṇḍarucijyōtsnākāśagaṇḍasravanmadam |
r̥ddhyāślēṣakr̥tāmōdamāmōdaṁ dēvamāśrayē || 18 ||

dalatkapōlavigalanmadadhārāvalāhakam |
samr̥ddhitaṭidāśliṣṭaṁ pramōdaṁ hr̥di bhāvayē || 19 ||

sakāntiṁ kāntilatikāparirabdhatanuṁ bhajē |
bhujaprakāṇḍasacchāyaṁ sumukhaṁ kalpapādapam || 20 ||

vandē tundilamindhānaṁ candrakandalaśītalam |
durmukhaṁ madanāvatyā nirmitāliṅganāmr̥tam || 21 ||

jambhavairikr̥tābhyarcyau jagadabhyudayapradau |
ahaṁ madadravāvighnau hatayē tvēnasāṁ śrayē || 22 ||

navaśr̥ṅgārarucirau namatsarvasurāsurau |
drāviṇīvighnakartārau drāvayētāṁ daridratām || 23 ||

mēduraṁ mauktikāsāraṁ varṣantau bhaktiśālinām |
vasudhārāśaṅkhanidhī vākpuṣpāñjalibhiḥ stumaḥ || 24 ||

varṣantau ratnavarṣēṇa valadbālātapatviṣau |
varadau namatāṁ vandē vasudhāpadmaśēvadhī || 25 ||

śamitādhimahāvyādhīḥ sāndrānandakarambitāḥ |
brāhmyādīḥ kalayē śaktīḥ śaktīnāmabhivr̥ddhayē || 26 ||

māmavantu mahēndrādyā dikpālā darpaśālinaḥ |
saṁnatāḥ śrīgaṇādhīśaṁ savāhāyudhaśaktayaḥ || 27 ||

navīnapallavacchāyādāyādavapurujjvalam |
mēdasvi madaniṣyandasrōtasvi kaṭakōṭaram || 28 ||

yajamānatanuṁ yāgarūpiṇaṁ yajñapūruṣam |
yamaṁ yamavatāmarcyaṁ yatnabhājāmadurlabham || 29 ||

svārasyaparamānandasvarūpaṁ svayamudgatam |
svayaṁ vēdyaṁ svayaṁ śaktaṁ svayaṁ kr̥tyatrayākaram || 30 ||

hārakēyūra mukuṭakanakāṅgada kuṇḍalaiḥ |
alaṅkr̥taṁ ca vighnānāṁ hartāraṁ dēvamāśrayē || 31 ||

mantrākṣarāvalistōtraṁ kathitaṁ tava sundari |
samastamīpsitaṁ tēna sampādaya śivē śivam || 32 ||

iti śrī gaṇapati mantrākṣarāvali stōtram |

Also Read:

Sri Gananayaka Ashtakam lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Ganapati Mantraksharavali Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top