Templesinindiainfo

Best Spiritual Website

Sri Ganesha Prabhava Stuti Lyrics in Hindi

Sri Ganesha Prabhava Stuti in Hindi:

॥ श्री गणेश प्रभाव स्तुतिः ॥
ओमित्यादौ वेदविदोयं प्रवदन्ति
ब्रह्माद्यायं लोकविधाने प्रणमन्ति ।
योऽन्तर्यामी प्राणिगणानां हृदयस्थः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ १ ॥

गङ्गा गौरी शङ्करसन्तोषकवृत्तं
गन्धर्वालीगीतचरित्रं सुपवित्रम् ।
यो देवानामादिरनादिर्जगदीशं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ २ ॥

गच्छेत्सिद्धिं यन्मनुजापी कार्य़ाणां
गन्तापारं संसृति सिन्धोर्यद्वेत्ता ।
गर्वग्रन्थेर्यः किलभेत्ता गणराजः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३ ॥

तण्येत्युच्चैर्वर्ण जपादौ पूजार्थं
यद्यन्त्रान्तःपश्चिमकोणे निर्दिष्टम् ।
बीजं ध्यातुः पुष्टिदमाथ्वरणवाक्यैः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ४ ॥

पद्भ्यां पद्म श्रीमदहृद्भ्यां प्रत्यूषे
मूलाधारांभोरुहभास्वद्भानुभ्याम् ।
योगी यस्य प्रत्यहमजपार्पणदक्षः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ५ ॥

तत्त्वं यस्य शृतिगुरुवाक्यैरधिगत्य
ज्ञानी प्रारब्धानुभावन्ते निजधाम ।
शान्ताविद्या तत्कृतबोधस्स्वयमीयात्
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ६ ॥

ये ये भोगा लोकहितार्थास्सपुमार्थाः
ये ये योगाः साध्यसुलोकाः सुकृतार्थाः ।
ते सर्वेस्युर्यन्मनु जपतः पुरुषाणां
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ७ ॥

नत्वा नित्यं यस्य पदाब्जं मुहुरर्थी
निर्द्वैतात्मा खण्डसुखस्स्याद्धतमोहः ।
कामान्प्राप्नोतीति किमाश्चर्यमिदानीं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ८ ॥

मस्तप्रोद्यच्चन्द्रकिशोरं करवक्त्रं
पुस्ताक्ष स्रक्पाश सृणीस्फीतकराब्जम् ।
शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ९ ॥

सिद्धान्तार्थां सिद्धिगणेश स्तुतिमेनां
सुब्रह्मण्य़ाह्वय सूर्युक्तां मनुयुक्ताम् ।
उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं
मुक्त्वा मोहं बोधमुवेयात्तद्भक्तिः ॥ १० ॥

इति श्रीसुब्रह्मण्ययोगि विरचिता श्रीगणेश मन्त्र प्रभाव स्तुतिः ।

Also Read:

Sri Ganesha Prabhava Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ganesha Prabhava Stuti Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top