Templesinindiainfo

Best Spiritual Website

Sri Maha Ganapathi Sahasranama Stotram Lyrics in English

Sri Maha Ganapathi Sahasranama Stotram in English:

॥ śrī mahāgaṇapati sahasranāma stōtram ॥
(pūrvapīṭhikā ca phalaśruti sahitaṁ)

pūrvapīṭhikā –
vyāsa uvāca |
kathaṁ nāmnāṁ sahasraṁ svaṁ gaṇēśa upadiṣṭavān |
śivāyai tanmamācakṣva lōkānugrahatatpara || 1 ||

brahmōvāca |
dēva ēvaṁ purārātiḥ puratrayajayōdyamē |
anarcanādgaṇēśasya jātō vighnākulaḥ kila || 2 ||

manasā sa vinirdhāya tatastadvighnakāraṇam |
mahāgaṇapatiṁ bhaktyā samabhyarcya yathāvidhi || 3 ||

vighnapraśamanōpāyamapr̥cchadaparājitaḥ |
santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam || 4 ||

sarvavighnaikaharaṇaṁ sarvakāmaphalapradam |
tatastasmai sarvanāmnāṁ sahasramidamabravīt || 5 ||

asya śrīmahāgaṇapati sahasranāmastōtramahāmantrasya | mahāgaṇapati r̥ṣiḥ | anuṣṭup chandaḥ | śrīmahāgaṇapatirdēvatā | gaṁ bījaṁ | huṁ śaktiḥ | svāhā kīlakaṁ | mama caturvidhapuruṣārthasiddhyarthē (śrīmahāgaṇapati prasāda siddhyarthē) japē viniyōgaḥ | gāṅgīṁ iti ṣaṭdīrghaiḥ ṣaḍaṅgāni nyasēt |

dhyānam |
gajavadanamacintyaṁ tīkṣṇadamṣṭraṁ trinētraṁ
br̥hadudaramaśēṣaṁ bhūtirājaṁ purāṇam |
amaravarasupūjyaṁ raktavarṇaṁ surēśaṁ
paśupatisutamīśaṁ vighnarājaṁ namāmi ||

***
stōtram –
ōṁ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ |
ēkadamṣṭrō vakratuṇḍō gajavaktrō mahōdaraḥ || 1 ||

lambōdarō dhūmravarṇō vikaṭō vighnanāyakaḥ |
sumukhō durmukhō buddhō vighnarājō gajānanaḥ || 2 ||

bhīmaḥ pramōda āmōdaḥ surānandō madōtkaṭaḥ |
hērambaḥ śambaraḥ śambhurlambakarṇō mahābalaḥ || 3 ||

nandanō:’lampaṭō:’bhīrurmēghanādō gaṇañjayaḥ |
vināyakō virūpākṣō dhīraḥ śūrō varapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |
rudrapriyō gaṇādhyakṣa umāputrō:’ghanāśanaḥ || 5 ||

kumāragururīśānaputrō mūṣakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||

avighnastumburuḥ siṁhavāhanō mōhinīpriyaḥ |
kaṭaṅkaṭō rājaputraḥ śālakaḥ saṁmitō:’mitaḥ || 7 ||

kūṣmāṇḍasāmasambhūtaḥ durjayō dhūrjayō jayaḥ |
bhūpatirbhuvanēśānō bhūtānāmpatiravyayaḥ || 8 ||

viśvakartā viśvamukhō viśvarūpō nidhirghr̥ṇiḥ |
kaviḥ kavīnāmr̥ṣabhō brahmaṇyō brahmaṇaspatiḥ || 9 ||

jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilaḥ pūṣadantabhit |
umāṅkakēlikutukī muktidaḥ kulapālanaḥ || 11 ||

kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||

sadyōjātasvarṇamuñjamēkhalī durnimittahr̥t |
dussvapnahr̥t prasahanō guṇī nādapratiṣṭhitaḥ || 13 ||

surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍēndukr̥taśēkharaḥ || 14 ||

citrāṅkaśyāmadaśanaḥ phālacandraścaturbhujaḥ |
yōgādhipastārakasthaḥ puruṣō gajakarṇakaḥ || 15 ||

gaṇādhirājō vijayasthirō gajapatidhvajī |
dēvadēvaḥ smaraprāṇadīpakō vāyukīlakaḥ || 16 ||

vipaścidvaradō nādōnnādabhinnabalāhakaḥ |
varāharadanō mr̥tyuñjayō vyāghrājināmbaraḥ || 17 ||

icchāśaktidharō dēvatrātā daityavimardanaḥ |
śambhuvaktrōdbhavaḥ śambhukōpahā śambhuhāsyabhūḥ || 18 ||

śambhutējāḥ śivāśōkahārī gaurīsukhāvahaḥ |
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ || 19 ||

yajñakāyō mahānādō girivarṣmā śubhānanaḥ |
sarvātmā sarvadēvātmā brahmamūrdhā kakupśrutiḥ || 20 ||

brahmāṇḍakumbhaścidvyōmaphālaḥ satyaśirōruhaḥ |
jagajjanmalayōnmēṣanimēṣō:’gnyarkasōmadr̥k || 21 ||

girīndraikaradō dharmādharmōṣṭhaḥ sāmabr̥ṁhitaḥ |
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ || 22 ||

kulācalāṁsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ |
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ || 23 ||

bhrūmadhyasaṁsthitakarō brahmavidyāmadōtkaṭaḥ |
vyōmanābhiḥ śrīhr̥dayō mērupr̥ṣṭhō:’rṇavōdaraḥ || 24 ||

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pr̥thvīkaṭiḥ sr̥ṣṭiliṅgaḥ śailōrurdasrajānukaḥ || 25 ||

pātālajaṅghō munipāt kālāṅguṣṭhastrayītanuḥ |
jyōtirmaṇḍalalāṅgūlō hr̥dayālānaniścalaḥ || 26 ||

hr̥tpadmakarṇikāśāliviyatkēlisarōvaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārīnivāritaḥ || 27 ||

pratāpī kaśyapasutō gaṇapō viṣṭapī balī |
yaśasvī dhārmikaḥ svōjāḥ prathamaḥ prathamēśvaraḥ || 28 ||

cintāmaṇidvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyasthō ratnasiṁhāsanāśrayaḥ || 29 ||

tīvrāśirōdhr̥tapadō jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhōgadābhūṣitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tējōvatīśirōratnassatyānityāvataṁsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujāśrayaḥ |
lipipadmāsanādhārō vahnidhāmatrayāśrayaḥ || 32 ||

unnataprapadō gūḍhagulphaḥ saṁvr̥tapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōruḥ prōnnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā br̥hadbhujaḥ |
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ || 34 ||

bhagnavāmaradastuṅgaḥ savyadantō mahāhanuḥ |
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ || 35 ||

stabakākārakumbhāgrō ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān || 36 ||

sarpakōṭīrakaṭakaḥ sarpagraivēyakāṅgadaḥ |
sarpakakṣyōdarābandhaḥ sarparājōttarīyakaḥ || 37 ||

raktō raktāmbaradharō raktamālyavibhūṣaṇaḥ |
raktēkṣaṇō raktakarō raktatālvōṣṭhapallavaḥ || 38 ||

śvētaḥ śvētāmbaradharaḥ śvētamālyavibhūṣaṇaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇasarvalakṣaṇalakṣitaḥ |
sarvābharaṇaśōbhāḍhyaḥ sarvaśōbhāsamanvitaḥ || 40 ||

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇaḥ |
sarvadaikakaraḥ śār̆ṅgī bījāpūrī gadādharaḥ || 41 ||

ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarōjabhr̥t |
pāśī dhr̥tōtpalaḥ śālīmañjarībhr̥t svadantabhr̥t || 42 ||

kalpavallīdharō viśvā:’bhayadaikakarō vaśī |
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ || 43 ||

pūrṇapātrī kambudharō vidhr̥tālisamudgakaḥ |
mātuliṅgadharaścūtakalikābhr̥t kuṭhāravān || 44 ||

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnāthō vināyakaratipriyaḥ || 45 ||

mahālakṣmīpriyatamaḥ siddhalakṣmīmanōramaḥ |
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ || 46 ||

mahīvarāhavāmāṅgō ratikandarpapaścimaḥ |
āmōdamōdajananaḥ sapramōdapramōdanaḥ || 47 ||

samēdhitasamr̥ddhaśrīḥ r̥ddhisiddhipravartakaḥ |
dattasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 48 ||

madanāvatyāśritāṅghriḥ kr̥ttadaurmukhyadurmukhaḥ |
vighnasampallavōpaghnaḥ sēvōnnidramadadravaḥ || 49 ||

vighnakr̥nnighnacaraṇō drāviṇīśaktisatkr̥taḥ |
tīvrāprasannanayanō jvālinīpālitaikadr̥k || 50 ||

mōhinīmōhanō bhōgadāyinīkāntimaṇḍitaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 51 ||

vasudhārāmadōnnaddhamahāśaṅkhanidhiprabhuḥ |
namadvasumatīmaulimahāpadmanidhiprabhuḥ || 52 ||

sarvasadgurusaṁsēvyaḥ śōciṣkēśahr̥dāśrayaḥ |
īśānamūrdhā dēvēndraśikhaḥ pavananandanaḥ || 53 ||

agrapratyagranayanō divyāstrāṇāmprayōgavit |
airāvatādisarvāśāvāraṇā varaṇapriyaḥ || 54 ||

vajrādyastraparīvārō gaṇacaṇḍasamāśrayaḥ |
jayājayaparīvārō vijayāvijayāvahaḥ || 55 ||

ajitārcitapādābjō nityānityāvataṁsitaḥ |
vilāsinīkr̥tōllāsaḥ śauṇḍīsaundaryamaṇḍitaḥ || 56 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
icchāśaktijñānaśaktikriyāśaktiniṣēvitaḥ || 57 ||

subhagāsaṁśritapadō lalitālalitāśrayaḥ |
kāminīkāmanaḥ kāmamālinīkēlilālitaḥ || 58 ||

sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ |
guruguptapadō vācāsiddhō vāgīśvarīpatiḥ || 59 ||

nalinīkāmukō vāmārāmō jyēṣṭhāmanōramaḥ |
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ || 60 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amr̥tābdhikr̥tāvāsō madaghūrṇitalōcanaḥ || 61 ||

ucchiṣṭagaṇa ucchiṣṭagaṇēśō gaṇanāyakaḥ |
sārvakālikasaṁsiddhirnityaśaivō digambaraḥ || 62 ||

anapāyō:’nantadr̥ṣṭirapramēyō:’jarāmaraḥ |
anāvilō:’pratirathō hyacyutō:’mr̥tamakṣaraḥ || 63 ||

apratarkyō:’kṣayō:’jayyō:’nādhārō:’nāmayō:’malaḥ |
amōghasiddhiradvaitamaghōrō:’pramitānanaḥ || 64 ||

anākārō:’bdhibhūmyagnibalaghnō:’vyaktalakṣaṇaḥ |
ādhārapīṭha ādhāraḥ ādhārādhēyavarjitaḥ || 65 ||

ākhukētana āśāpūrakaḥ ākhumahārathaḥ |
ikṣusāgaramadhyasthaḥ ikṣubhakṣaṇalālasaḥ || 66 ||

ikṣucāpātirēkaśrīḥ ikṣucāpaniṣēvitaḥ |
indragōpasamānaśrīḥ indranīlasamadyutiḥ || 67 ||

indīvaradalaśyāmaḥ indumaṇḍalanirmalaḥ |
idhmapriya iḍābhāgaḥ irādhāmnēndirāpriyaḥ || 68 ||

ikṣvākuvighnavidhvaṁsī itikartavyatēpsitaḥ |
īśānamaulirīśānaḥ īśānasuta ītihā || 69 ||

īṣaṇātrayakalpāntaḥ īhāmātravivarjitaḥ |
upēndra uḍubhr̥nmauliruṇḍērakabalipriyaḥ || 70 ||

unnatānana uttuṅgaḥ udārastridaśāgraṇīḥ |
ūrjasvānūṣmalamadaḥ ūhāpōhadurāsadaḥ || 71 ||

r̥gyajussāmasambhūtiḥ r̥ddhisiddhipravartakaḥ |
r̥jucittaikasulabhaḥ r̥ṇatrayavimōcakaḥ || 72 ||

luptavighnaḥ svabhaktānāṁ luptaśaktiḥ suradviṣām |
luptaśrīrvimukhārcānāṁ lūtāvisphōṭanāśanaḥ || 73 ||

ēkārapīṭhamadhyasthaḥ ēkapādakr̥tāsanaḥ |
ējitākhiladaityaśrīrēdhitākhilasaṁśrayaḥ || 74 ||

aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |
airaṁmadasamōnmēṣaḥ airāvatanibhānanaḥ || 75 ||

ōṅkāravācya ōṅkāraḥ ōjasvānōṣadhīpatiḥ |
audāryanidhirauddhatyadhuryaḥ aunnatyanisvanaḥ || 76 ||

aṅkuśassuranāgānāmaṅkuśassuravidviṣām |
assamastavisargāntapadēṣuparikīrtitaḥ || 77 ||

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 78 ||

kadambagōlakākāraḥ kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadēhaḥ kapilaḥ kathakaḥ kaṭisūtrabhr̥t || 79 ||

kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntasthaḥ khanirmalaḥ |
khalvāṭaśr̥ṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 80 ||

guṇāḍhyō gahanō gasthō gadyapadyasudhārṇavaḥ |
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ || 81 ||

guhyācāraratō guhyō guhyāgamanirūpitaḥ |
guhāśayō guḍābdhisthō gurugamyō gururguruḥ || 82 ||

ghaṇṭāghargharikāmālī ghaṭakumbhō ghaṭōdaraḥ |
caṇḍaścaṇḍēśvarasuhr̥t caṇḍīśaścaṇḍavikramaḥ || 83 ||

carācarapatiścintāmaṇicarvaṇalālasaḥ |
chandaśchandōvapuśchandō durlakṣyaśchandavigrahaḥ || 84 ||

jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō jihvāsiṁhāsanaprabhuḥ || 85 ||

jhalajjhallōllasaddānajhaṅkāribhramarākulaḥ |
ṭaṅkārasphārasaṁrāvaṣṭaṅkārimaṇinūpuraḥ || 86 ||

ṭhadvayīpallavāntasthasarvamantraikasiddhidaḥ |
ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ || 87 ||

ḍhakkāninādamuditō ḍhaukō ḍhuṇḍhivināyakaḥ |
tattvānāṁ paramantattvaṁ tattvampadanirūpitaḥ || 88 ||

tārakāntarasaṁsthānastārakastārakāntakaḥ |
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṁ jaṅgamaṁ jagat || 89 ||

dakṣayajñapramathanō dātā dānavamōhanaḥ |
dayāvān divyavibhavō daṇḍabhr̥ddaṇḍanāyakaḥ || 90 ||

dantaprabhinnābhramālō daityavāraṇadāraṇaḥ |
damṣṭrālagnadvipaghaṭō dēvārthanr̥gajākr̥tiḥ || 91 ||

dhanadhānyapatirdhanyō dhanadō dharaṇīdharaḥ |
dhyānaikaprakaṭō dhyēyō dhyānam dhyānaparāyaṇaḥ || 92 ||

nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ |
niṣkalō nirmalō nityō nityānityō nirāmayaḥ || 93 ||

paraṁvyōma parandhāma paramātmā parampadam |
parātparaḥ paśupatiḥ paśupāśavimōcakaḥ || 94 ||

pūrṇānandaḥ parānandaḥ purāṇapuruṣōttamaḥ |
padmaprasannanayanaḥ praṇatā:’jñānamōcanaḥ || 95 ||

pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ |
phalahastaḥ phaṇipatiḥ phētkāraḥ phāṇitapriyaḥ || 96 ||

bāṇārcitāṅghriyugalō bālakēlikutūhalī |
brahma brahmārcitapadō brahmacārī br̥haspatiḥ || 97 ||

br̥hattamō brahmaparō brahmaṇyō brahmavitpriyaḥ |
br̥hannādāgryacītkārō brahmāṇḍāvalimēkhalaḥ || 98 ||

bhrūkṣēpadattalakṣmīśō(kō) bhargō bhadrō bhayāpahaḥ |
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ || 99 ||

bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcaraḥ |
mantrō mantrapatirmantrī madamattamanōramaḥ || 100 ||

mēkhalāvān mandagatiḥ matimatkamalēkṣaṇaḥ |
mahābalō mahāvīryō mahāprāṇō mahāmanāḥ || 101 ||

yajñō yajñapatiryajñagōptā yajñaphalapradaḥ |
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ || 102 ||

rasō rasapriyō rasyō rañjakō rāvaṇārcitaḥ |
rakṣō rakṣākarō ratnagarbhō rājyasukhapradaḥ || 103 ||

lakṣyaṁ lakṣyapradō lakṣyō layasthō laḍḍukapriyaḥ |
lāsyapriyō lāsyaparō lābhakr̥llōkaviśrutaḥ || 104 ||

varēṇyō vahnivadanō vandyō vēdāntagōcaraḥ |
vikartā viśvataścakṣurvidhātā viśvatōmukhaḥ || 105 ||

vāmadēvō viśvanētā vajrivajranivāraṇaḥ |
viśvabandhanaviṣkambhādhārō viśvēśvaraprabhuḥ || 106 ||

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇēśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śikharīśvaraḥ || 107 ||

ṣaḍr̥tukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ |
saṁsāravaidyaḥ sarvajñaḥ sarvabhēṣajabhēṣajam || 108 ||

sr̥ṣṭisthitilayakrīḍaḥ surakuñjarabhēdanaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 109 || [*vyaktidāyakaḥ*]

sākṣī samudramathanaḥ svasaṁvēdyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 110 ||

haṁsō hastipiśācīśō havanaṁ havyakavyabhuk |
havyō hutapriyō harṣō hr̥llēkhāmantramadhyagaḥ || 111 ||

kṣētrādhipaḥ kṣamābhartā kṣamāparaparāyaṇaḥ |
kṣiprakṣēmakaraḥ kṣēmānandaḥ kṣōṇīsuradrumaḥ || 112 ||

dharmapradō:’rthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ || 113 ||

ābhirūpyakarō vīraśrīpradō vijayapradaḥ |
sarvavaśyakarō garbhadōṣahā putrapautradaḥ || 114 ||

mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 115 ||

parābhicāraśamanō duḥkhabhañjanakārākaḥ |
lavastruṭiḥ kalā kāṣṭhā nimēṣastatparaḥ kṣaṇaḥ || 116 ||

ghaṭī muhūrtaḥ praharō divā naktamaharniśam |
pakṣō māsō:’yanō varṣāḥ yugaḥ kalpō mahālayaḥ || 117 ||

rāśistārā tithiryōgō vāraḥ karaṇamaṁśakam |
lagnaṁ hōrā kālacakraṁ mēruḥ saptarṣayō dhruvaḥ || 118 ||

rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ |
kālaḥ sr̥ṣṭiḥ sthitirviśvaḥ sthāvarō jaṅgamō jagat || 119 ||

bhūrāpō:’gnirmarudvyōmā:’haṅkr̥tiḥ prakr̥tiḥ pumān |
brahmā viṣṇuḥ śivō rudraḥ īśaḥ śaktiḥ sadāśivaḥ || 120 ||

tridaśāḥ pitaraḥ siddhāḥ yakṣā rakṣāṁsi kinnarāḥ |
sādhyā vidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 121 ||

samudrāḥ saritaḥ śailāḥ bhūtaṁ bhavyaṁ bhavōdbhavaḥ |
sāṅkhyaṁ pātañjalaṁ yōgaḥ purāṇāni śrutiḥ smr̥tiḥ || 122 ||

vēdāṅgāni sadācārō mīmāṁsā nyāyavistaraḥ |
āyurvēdō dhanurvēdō gāndharvaṁ kāvyanāṭakam || 123 ||

vaikhānasaṁ bhāgavataṁ sātvataṁ pāñcarātrakam |
śaivaṁ pāśupataṁ kālāmukhaṁ bhairavaśāsanam || 124 ||

śāktaṁ vaināyakaṁ sauraṁ jainamārhatasaṁhitā |
sadasadvyaktamavyaktaṁ sacētanamacētanam || 125 ||

bandhō mōkṣaḥ sukhaṁ bhōgō yōgaḥ satyamaṇurmahān |
svasti huṁ phaṭ svadhā svāhā śrauṣaḍvauṣaḍvaṣaṇṇamaḥ || 126 ||

jñānaṁ vijñānamānandō bōdhaḥ saṁvit śamō yamaḥ |
ēka ēkākṣarādhāraḥ ēkākṣaraparāyaṇaḥ || 127 ||

ēkāgradhīrēkavīraḥ ēkā:’nēkasvarūpadhr̥k |
dvirūpō dvibhujō dvyakṣō dviradō dvīparakṣakaḥ || 128 ||

dvaimāturō dvivadanō dvandvātītō dvayātigaḥ |
tridhāmā trikarastrētā trivargaphaladāyakaḥ || 129 ||

triguṇātmā trilōkādistriśaktīśastrilōcanaḥ |
caturbāhuścaturdantaścaturātmā caturmukhaḥ || 130 ||

caturvidhōpāyamayaścaturvarṇāśramāśrayaḥ |
caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ || 131 ||

caturthīpūjanaprītaścaturthītithisambhavaḥ |
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakr̥tyakr̥t || 132 ||

pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavabhāvikaḥ || 133 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣyapriyaḥ pañcabāṇaḥ pañcaśivātmakaḥ || 134 ||

ṣaṭkōṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhēdakaḥ |
ṣaḍadhvadhvāntavidhvaṁsī ṣaḍaṅgulamahāhradaḥ || 135 ||

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭchaktiparivāritaḥ |
ṣaḍvairivargavidhvaṁsī ṣaḍūrmibhayabhañjanaḥ || 136 ||

ṣaṭtarkadūraṣṣaṭkarmanirataḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīpōrumaṇḍalaḥ || 137 ||

saptasvarlōkamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ || 138 ||

saptacchandōnidhiḥ saptahōtā saptasvarāśrayaḥ |
saptābdhikēlikāsāraḥ saptamātr̥niṣēvitaḥ || 139 ||

saptacchandōmōdamadaḥ saptacchandōmakhaprabhuḥ |
aṣṭamūrtidhyēyamūrtiraṣṭaprakr̥tikāraṇam || 140 ||

aṣṭāṅgayōgaphalabhūraṣṭapatrāmbujāsanaḥ |
aṣṭaśaktisamr̥ddhaśrīraṣṭaiśvaryapradāyakaḥ || 141 ||

aṣṭapīṭhōpapīṭhaśrīraṣṭamātr̥samāvr̥taḥ |
aṣṭabhairavasēvyō:’ṣṭavasuvandyō:’ṣṭamūrtibhr̥t || 142 ||

aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitā || 143 ||

navadvārapurādhārō navādhāranikētanaḥ |
navanārāyaṇastutyō navadurgāniṣēvitaḥ || 144 ||

navanāthamahānāthō navanāgavibhūṣaṇaḥ |
navaratnavicitrāṅgō navaśaktiśirōdhr̥taḥ || 145 ||

daśātmakō daśabhujō daśadikpativanditaḥ |
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ || 146 ||

daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ |
ēkādaśādibhīrudraiḥstuta ēkādaśākṣaraḥ || 147 ||

dvādaśōddaṇḍadōrdaṇḍō dvādaśāntanikētanaḥ |
trayōdaśabhidābhinnaviśvēdēvādhidaivatam || 148 ||

caturdaśēndravaradaścaturdaśamanuprabhuḥ |
caturdaśādividyāḍhyaścaturdaśajagatprabhuḥ || 149 ||

sāmapañcadaśaḥ pañcadaśīśītāṁśunirmalaḥ |
ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātr̥kaḥ || 150 ||

ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ |
kalāsaptadaśī saptadaśassaptadaśākṣaraḥ || 151 ||

aṣṭādaśadvīpapatiraṣṭādaśapurāṇakr̥t |
aṣṭādaśauṣadhīsr̥ṣṭiraṣṭādaśavidhismr̥taḥ || 152 ||

aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ |
ēkaviṁśaḥpumān ēkaviṁśatyaṅgulipallavaḥ || 153 ||

caturviṁśatitattvātmā pañcaviṁśākhyapūruṣaḥ |
saptaviṁśatitārēśaḥ saptaviṁśatiyōgakr̥t || 154 ||

dvātriṁśadbhairavādhīśaścatustriṁśanmahāhradaḥ |
ṣaṭtriṁśattattvasambhūtiraṣṭatriṁśatkalātanuḥ || 155 ||

namadēkōnapañcāśanmarudvarganirargalaḥ |
pañcāśadakṣaraśrēṇī pañcāśadrudravigrahaḥ || 156 ||

pañcāśadviṣṇuśaktīśaḥ pañcāśanmātr̥kālayaḥ |
dvipañcāśadvapuśśrēṇiḥ triṣaṣṭyakṣarasaṁśrayaḥ || 157 ||

catuṣṣaṣṭyarṇanirṇētā catuṣṣaṣṭikalānidhiḥ |
catuṣṣaṣṭimahāsiddhayōginībr̥ndavanditaḥ || 158 ||

aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanaḥ |
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ || 159 ||

śatānandaḥ śatadhr̥tiḥ śatapatrāyatēkṣaṇaḥ |
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ || 160 ||

sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 161 ||

sahasranāmasaṁstutyaḥ sahasrākṣabalāpahaḥ |
daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanaḥ || 162 ||

aṣṭāśītisahasrādyamaharṣistōtrayantritaḥ |
lakṣādhīśapriyādhārō lakṣādhāramanōmayaḥ || 163 ||

caturlakṣajapaprītaḥ caturlakṣaprakāśitaḥ |
caturaśītilakṣāṇāṁ jīvānāndēhasaṁsthitaḥ || 164 ||

kōṭisūryapratīkāśaḥ kōṭicandrāṁśunirmalaḥ |
śivābhavādyaṣṭakōṭivināyakadhurandharaḥ || 165 ||

saptakōṭimahāmantramantritāvayavadyutiḥ |
trayastriṁśatkōṭisuraśrēṇīpraṇatapādukaḥ || 166 ||

[** anantadēvatāsēvyaḥ anantaśubhadāyakaḥ | **]

anantanāmā:’nantaśrīranantā:’nantasaukhyadaḥ |
iti vaināyakaṁ nāmnāṁ sahasramidamīritam || 167 ||

***
phalaśruti –
idaṁ brāhmē muhūrtē yaḥ paṭhati pratyahaṁ naraḥ |
karasthaṁ tasya sakalamaihikāmuṣmikaṁ sukham || 168 ||

āyurārōgyamaiśvaryaṁ dhairyaṁ śauryaṁ balaṁ yaśaḥ |
mēdhā prajñā dhr̥tiḥ kāntiḥ saubhāgyamabhirūpatā || 169 ||

satyaṁ dayā kṣamā śāntirdākṣiṇyaṁ dharmaśīlatā |
jagatsamyamanaṁ viśvasaṁvādō vēdapāṭavam || 170 ||

sabhāpāṇḍityamaudāryaṁ gāmbhīryaṁ brahmavarcasam |
aunnatyaṁ ca kulaṁ śīlaṁ pratāpō vīryamāryatā || 171 ||

jñānaṁ vijñānamāstikyaṁ sthairyaṁ viśvātiśāyitā |
dhanadhānyābhivr̥ddhiśca sakr̥dasya japādbhavēt || 172 ||

vaśyaṁ caturvidhaṁ nr̥ṇāṁ japādasya prajāyatē |
rājñō rājakalatrasya rājaputrasya mantriṇaḥ || 173 ||

japyatē yasya vaśyārthaṁ sa dāsastasya jāyatē |
dharmārthakāmamōkṣāṇāmanāyāsēna sādhanam || 174 ||

śākinīḍākinīrakṣōyakṣōragabhayāpaham |
sāmrājyasukhadaṁ caiva samastaripumardanam || 175 ||

samastakalahadhvaṁsi dagdhabījaprarōhaṇam |
duḥsvapnaśamanaṁ kruddhasvāmicittaprasādanam || 176 ||

ṣaṭkarmāṣṭamahāsiddhitrikālajñānasādhanam |
parakr̥tyapraśamanaṁ paracakrapramardanam || 177 ||

saṅgrāmaraṅgē sarvēṣāmidamēkaṁ jayāvaham |
sarvavandhyātvadōṣaghnaṁ garbharakṣaikakāraṇam || 178 ||

paṭhyatē pratyahaṁ yatra stōtram gaṇapatēridam |
dēśē tatra na durbhikṣamītayō duritāni ca || 179 ||

na tadgr̥haṁ jahāti śrīryatrāyaṁ paṭhyatē stavaḥ |
kṣayakuṣṭhapramēhārśōbhagandaraviṣūcikāḥ || 180 ||

gulmaṁ plīhānamaśmānamatisāraṁ mahōdaram |
kāsaṁ śvāsamudāvartaṁ śūlaśōphādisambhavam || 181 ||

śirōrōgaṁ vamiṁ hikkāṁ gaṇḍamālāmarōcakam |
vātapittakaphadvandvatridōṣajanitajvaram || 182 ||

āgantuṁ viṣamaṁ śītamuṣṇaṁ caikāhikādikam |
ityādyuktamanuktaṁ vā rōgaṁ dōṣādisambhavam || 183 ||

sarvaṁ praśamayatyāśu stōtrasyāsya sakr̥jjapaḥ |
sakr̥tpāṭhēna saṁsiddhaḥ strīśūdrapatitairapi || 184 ||

sahasranāmamantrō:’yaṁ japitavyaḥ śubhāptayē |
mahāgaṇapatēḥ stōtram sakāmaḥ prajapannidam || 185 ||

icchitānsakalān bhōgānupabhujyēha pārthivān |
manōrathaphalairdivyairvyōmayānairmanōramaiḥ || 186 ||

candrēndrabhāskarōpēndrabrahmaśarvādisadmasu |
kāmarūpaḥ kāmagatiḥ kāmatō vicaranniha || 187 ||

bhuktvā yathēpsitānbhōgānabhīṣṭān saha bandhubhiḥ |
gaṇēśānucarō bhūtvā mahāgaṇapatēḥ priyaḥ || 188 ||

nandīśvarādisānandīnanditaḥ sakalairgaṇaiḥ |
śivābhyāṁ kr̥payā putranirviśēṣaṁ ca lālitaḥ || 189 ||

śivabhaktaḥ pūrṇakāmō gaṇēśvaravarātpunaḥ |
jātismarō dharmaparaḥ sārvabhaumō:’bhijāyatē || 190 ||

niṣkāmastu japannityaṁ bhaktyā vighnēśatatparaḥ |
yōgasiddhiṁ parāṁ prāpya jñānavairāgyasaṁsthitaḥ || 191 ||

nirantarōditānandē paramānandasaṁvidi |
viśvōttīrṇē parē pārē punarāvr̥ttivarjitē || 192 ||

līnō vaināyakē dhāmni ramatē nityanirvr̥taḥ |
yō nāmabhirhunēdētairarcayētpūjayēnnaraḥ || 193 ||

rājānō vaśyatāṁ yānti ripavō yānti dāsatām |
mantrāḥ siddhyanti sarvē:’pi sulabhāstasyasiddhayaḥ || 194 ||

mūlamantrādapi stōtramidaṁ priyataraṁ mama |
nabhasyē māsi śuklāyāṁ caturthyāṁ mama janmani || 195 ||

dūrvābhirnāmabhiḥ pūjāṁ tarpaṇaṁ vidhivaccarēt |
aṣṭadravyairviśēṣēṇa juhuyādbhaktisamyutaḥ || 196 ||

tasyēpsitāni sarvāṇi siddhyantyatra na samśayaḥ |
idaṁ prajaptaṁ paṭhitaṁ pāṭhitaṁ śrāvitaṁ śrutam || 197 ||

vyākr̥taṁ carcitaṁ dhyātaṁ vimr̥ṣṭamabhinanditam |
ihāmutra ca sarvēṣāṁ viśvaiśvaryapradāyakam || 198 ||

svacchandacāriṇāpyēṣa yēnāyaṁ dhāryatē stavaḥ |
sa rakṣyatē śivōdbhūtairgaṇairadhyaṣṭakōṭibhiḥ || 199 ||

pustakē likhitaṁ yatra gr̥hē stōtram prapūjayēt |
tatra sarvōttamā lakṣmīḥ sannidhattē nirantaram || 200 ||

dānairaśēṣairakhilairvrataiśca
tīrthairaśēṣairakhilairmakhaiśca |
na tatphalaṁ vindati yadgaṇēśa-
sahasranāmnāṁ smaraṇēna sadyaḥ || 201 ||

ētannāmnāṁ sahasraṁ paṭhati dinamaṇau pratyahaṁ prōjjihānē
sāyaṁ madhyandinē vā triṣavaṇamathavā santataṁ vā janō yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati ca satāṁ kīrtimuccaistanōti
pratyūhaṁ hanti viśvaṁ vaśayati suciraṁ vardhatē putrapautraiḥ || 202 ||

akiñcanō:’pi matprāpticintakō niyatāśanaḥ |
japēttu caturō māsān gaṇēśārcanatatparaḥ || 203 ||

daridratāṁ samunmūlya saptajanmānugāmapi |
labhatē mahatīṁ lakṣmīmityājñā pāramēśvarī || 204 ||

āyuṣyaṁ vītarōgaṁ kulamativimalaṁ sampadaścārtadānāḥ
kīrtirnityāvadātā bhaṇitirabhinavā kāntiravyādhibhavyā |
putrāḥ santaḥ kalatraṁ guṇavadabhimataṁ yadyadētacca satyaṁ
nityaṁ yaḥ stōtramētatpaṭhati gaṇapatēstasya hastē samastam || 205 ||

gaṇañjayō gaṇapatirhērambō dharaṇīdharaḥ |
mahāgaṇapatirlakṣapradaḥ kṣipraprasādanaḥ || 206 ||

amōghasiddhiramitō mantraścintāmaṇirnidhiḥ |
sumaṅgalō bījamāśāpūrakō varadaḥ śivaḥ || 207 ||

kāśyapō nandanō vācāsiddhō ḍhuṇḍhivināyakaḥ |
mōdakairēbhiratraikaviṁśatyā nāmabhiḥ pumān || 208 ||

upāyanaṁ dadēdbhaktyā matprasādaṁ cikīrṣati |
vatsaraṁ vighnarājō:’sya tathyamiṣṭārthasiddhayē || 209 ||

yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stutō nāmnāṁ sahasrēṇa tēnāhaṁ nātra saṁśayaḥ || 210 ||

namō namaḥ suravarapūjitāṅghrayē
namō namō nirupamamaṅgalātmanē |
namō namō vipuladayaikasiddhayē
namō namaḥ karikalabhānanāya tē || 211 ||

kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ |
madajalalaharīkalitakapōlaḥ
śamayatu duritaṁ gaṇapatināmnā || 212 ||

iti śrīgaṇēśapurāṇē upāsanākhaṇḍē mahāgaṇapatiprōktaṁ sahasranāmastōtram nāma ṣaṭcatvāriṁśō:’dhyāyaḥ |

iti śrīgaṇēśasahasranāma stōtram ||

Also Read:

Sri Maha Ganapathi Sahasranama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Maha Ganapathi Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top