Templesinindiainfo

Best Spiritual Website

Sri Gayathri Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Gayatri Ashtottara Shatanama Stotram in Hindi:

॥ श्री गायत्री अष्टोत्तर शतनाम स्तोत्रम् ॥
तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।
विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ १ ॥

वरदाभयहस्ताब्जा रेवातीरनिवासिनी ।
प्रणित्यय विशेषज्ञा यन्त्राकृतविराजिता ॥ २ ॥

भद्रपादप्रिया चैव गोविन्दपदगामिनी ।
देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ ३ ॥

स्यन्दनोत्तमसंस्था च धीरजीमूतनिस्वना ।
मत्तमातङ्गगमना हिरण्यकमलासना ॥ ४ ॥

धीजनाधारनिरता योगिनी योगधारिणी ।
नटनाट्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ ५ ॥

चोरचारक्रियासक्ता दारिद्र्यच्छेदकारिणी ।
यादवेन्द्रकुलोद्भूता तुरीयपथगामिनी ॥ ६ ॥

गायत्री गोमती गङ्गा गौतमी गरुडासना ।
गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥ ७ ॥

गन्धर्वनगराकारा गौरवर्णा गणेश्वरी ।
गुणाश्रया गुणवती गह्वरी गणपूजिता ॥ ८ ॥

गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ।
गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥ ९ ॥

गार्ग्यप्रिया गुरुपदा गुह्यलिङ्गाङ्गधारिणी ।
सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥ १० ॥

सुप्रकाशा सुखासीना सुमतिः सुरपूजिता ।
सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ ११ ॥

सुधांशुबिम्बवदना सुस्तनी सुविलोचना ।
सीता सर्वाश्रया सन्ध्या सुफला सुखधायिनी ॥ १२ ॥

सुभ्रोः सुवासा सुश्रोणी संसारार्णवतारिणी ।
सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ १३ ॥

वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी ।
महालक्ष्मी महासिद्धी महामाया महेश्वरी ॥ १४ ॥

मोहिनी मदनाकारा मधुसूदनचोदिता ।
मीनाक्षी मधुरावासा नागेन्द्रतनया उमा ॥ १५ ॥

त्रिविक्रमपदाक्रान्ता त्रिस्वरा त्रिविलोचना ।
सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥ १६ ॥

वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ।
व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥ १७ ॥

कालचक्रवितानस्था चन्द्रमण्डलदर्पणा ।
ज्योत्स्नातपानुलिप्ताङ्गी महामारुतवीजिता ॥ १८ ॥

सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी ।
नमस्तेस्तु महालक्ष्मी महासम्पत्तिदायिनी ॥ १९ ॥

नमस्तेस्तु करुणामूर्ती नमस्ते भक्तवत्सले ।
गायत्र्यां प्रजपेद्यस्तु नाम्नां अष्टोत्तरं शतम् ॥ २० ॥

फलश्रुतिः ॥

तस्य पुण्य फलं वक्तुं ब्रह्मणाऽपि नशक्यते ।
प्रातः काले च मध्याह्ने सायं वा द्विजोत्तम ॥ २१ ॥

ये पठन्तीह लोकेस्मिन् सर्वान्कामानवाप्नुयात् ।
पठनादेव गायत्री नाम्नां अष्टोत्तरं शतम् ॥ २२ ॥

ब्रह्म हत्यादि पापेभ्यो मुच्यते नाऽत्र संशयः ।
दिने दिने पठेद्यस्तु गायत्री स्तवमुत्तमम् ॥ २३ ॥

स नरो मोक्षमाप्नोति पुनरावृत्ति विवर्जितम् ।
पुत्रप्रदमपुत्राणाम् दरिद्राणां धनप्रदम् ॥ २४ ॥

रोगीणां रोगशमनं सर्वैश्वर्यप्रदायकम् ।
बहुनात्र किमुक्तेन स्तोत्रं शीघ्रफलप्रदम् ॥ २५ ॥

Also Read:

Sri Gayathri Ashtottara Shatanama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Gayathri Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top