Templesinindiainfo

Best Spiritual Website

Sri Krishna Achyutashtakam

अच्युतस्याष्टकम् : अच्युतं केशवं रामनारायणम्

1) Achyutashtakam : Acyutam Keshavam Ramanarayanam
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥
Acyutam Keshavam Raama-Naaraayannam
Krssnna-Daamodaram Vaasudevam Harim |
Shrii-Dharam Maadhavam Gopikaa-Vallabham
Jaanakii-Naayakam Raamacamdram Bhaje ||

2) अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
lord-krishnaदेवकीनन्दनं नन्दजं सन्दधे ॥२॥
Acyutam Keshavam Satyabhaamaa-Dhavam
Maadhavam Shrii-Dharam Raadhika-[A]araadhitam |
Indiraa-Mandiram Cetasaa Sundaram
Devakii-Nandanam Nanda-Jam San-Dadhe ||2||

3) विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥३॥
Vissnnave Jissnnave Shaangkhine Cakrinne
Rukminni-Raaginne Jaanakii-Jaanaye |
Ballavii-Vallabhaay-Aarcitaay-Aatmane
Kamsa-Vidhvamsine Vamshine Te Namah ||3||

4) कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥४॥
Krssnna Govinda He Raama Naaraayanna
Shrii-Pate Vaasudeva-Ajita Shrii-Nidhe |
Acyuta-Ananta He Maadhava-Adhokssaja
Dvaarakaa-Naayaka Draupadii-Rakssaka ||4||

5) धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥६॥
Dhenuka-Arissttaka-Anisstta-Krd-Dvessihaa
Keshihaa Kamsa-Hrd-Vamshikaa-Vaadakah |
Puutanaa-Kopakah-Suura-Jaa-Khelano
Baala-Gopaalakah Paatu Maam Sarvadaa ||6||

6) विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥
Vidyud-Udyota-Vat-Prasphurad-Vaasasam
Praavrdd-Ambhoda-Vat-Prollasad-Vigraham |
Vanyayaa Maalayaa Shobhito[a-U]rahsthalam
Lohita-Angghri-Dvayam Vaarija-Akssam Bhaje ||7||

7) कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥
Kun.citaih Kuntalair-Bhraajamaana-Ananam
Ratna-Maulim Lasat-Kunnddalam Gannddayoh |
Haara-Keyuurakam Kangkanna-Projjvalam
Kingkinnii-Man.julam Shyaamalam Tam Bhaje ||8||

8)अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम् ॥९॥
Acyutasyaassttakam Yah Patthed-Isstta-Dam
Prematah Pratyaham Puurussah Sasprham |
Vrttatah Sundaram Kartr-Vvishvambharas-Tasya
Vashyo Harirjaayate Satvaram ||9||

 

Sri Krishna Achyutashtakam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top