Sri Krishna Stotram (Brahma Krutam) in English:
॥ śrī kr̥ṣṇa stōtram (brahma kr̥tam) ॥
brahmōvāca –
rakṣa rakṣa harē māṁ ca nimagnaṁ kāmasāgarē |
duṣkīrtijalapūrṇē ca duṣpārē bahusaṅkaṭē || 1 ||
bhaktivismr̥tibījē ca vipatsōpānadustarē |
atīva nirmalajñānacakṣuḥ pracchannakāriṇē || 2 ||
janmōrmisaṅgasahitē yōṣinnakraughasaṅkulē |
ratisrōtassamāyuktē gambhīrē ghōra ēva ca || 3 ||
prathamāmr̥tarūpē ca pariṇāmaviṣālayē |
yamālayapravēśāya muktidvārātivismr̥tau || 4 ||
buddhyā taraṇyā vijñānairuddharāsmānatassvayam |
svayaṁ ca tvaṁ karṇadhāraḥ prasīda madhusūdana || 5 ||
madvidhāḥ katicinnātha niyōjyā bhavakarmaṇi |
santi viśvēśa vidhayō hē viśvēśvara mādhava || 6 ||
na karmakṣētramēvēdaṁ brahmalōkō:’yamīpsitaḥ |
athāpi na spr̥hā kāmē tvadbhaktivyavadhāyakē || 7 ||
hē nātha karuṇāsindhō dīnabandhō kr̥pāṁ kuru |
tvaṁ mahēśa mahājñātā dussvapnaṁ māṁ na darśaya || 8 ||
ityuktvā jagatāṁ dhātā virarāma sanātanaḥ |
dhyāyaṁ dhyāyaṁ matpadābjaṁ śaśvatsasmāra māmiti || 9 ||
brahmaṇā ca kr̥taṁ stōtraṁ bhaktiyuktaśca yaḥ paṭhēt |
sa caivākarmaviṣayē na nimagnō bhavēddhruvam || 10 ||
mama māyāṁ vinirjitya sujñānaṁ labhatē dhruvam |
iha lōkē bhaktiyuktō madbhaktapravarō bhavēt || 11 ||
iti śrībrahmadēvakr̥ta śrīkr̥ṣṇastōtram |
Also Read:
Sri Krsna Stotram (Brahma Krtam) in Hindi | English | Kannada | Telugu | Tamil