Templesinindiainfo

Best Spiritual Website

Sri Krishna Stotram (Mohini Kritam) Lyrics in Hindi

Sri Krishna Stotram (Mohini Kritam) in Hindi:

॥ श्री कृष्ण स्तोत्रम् (मोहिनी कृतम्) ॥

मोहिन्युवाच –
सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् ।
तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १ ॥

स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः ।
नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २ ॥

सर्वाजितजगज्जेत-र्जीवजीवमनोहर ।
रतिबीज रतिस्वामिन् रतिप्रिय नमोऽस्तु ते ॥ ३ ॥

शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रियः ।
योषिद्वाहन योषास्त्र योषिद्बन्धो नमोऽस्तु ते ॥ ४ ॥

पतिसाध्यकराशेषरूपाधार गुणाश्रय ।
सुगन्धिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५ ॥

शश्वद्योनिकृताधार स्त्रीसन्दर्शनवर्धन ।
विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ॥ ६ ॥

अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् ।
अनूहरूपभक्तेषु कृपासिन्धो नमोऽस्तु ते ॥ ७ ॥

तपस्विनां च तपसां विघ्नबीजाय लीलया ।
मनस्सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते ॥ ८ ॥

तपस्साध्यास्तथाराध्यास्सदैवं पाञ्चभौतिकाः ।
पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ॥ ९ ॥

मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः ।
विरराम नम्रवक्त्रा बभूव ध्यानतत्परा ॥ १० ॥

उक्तं माध्यन्दिने काले स्तोत्रमेतन्मनोहरम् ।
पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने ॥ ११ ॥

स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् ।
अभीष्टं लभते नूनं निष्कलङ्को भवेद्ध्रुवम् ॥ १२ ॥

चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् ।
भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ।
वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ॥ १३ ॥

इति मोहिनीकृत श्रीकृष्णस्तोत्रम् ।

Also Read:

Sri Krsna Stotram (Mohini Racitam) in Hindi | English | Kannada | Telugu | Tamil

Sri Krishna Stotram (Mohini Kritam) Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top