Templesinindiainfo

Best Spiritual Website

Sri Lalitha Sahasranama Stotram Uttarapeetika Lyrics in English

Sri Lalitha Sahasranama Stotram Uttarapeetika in English:

॥ śrī lalitā sahasranāma stōtram – uttarapīṭhika ॥
śrī lalitā sahasranāma stōtra – uttarapīṭhika

|| athōttarabhāgē phalaśrutiḥ ||

ityētannāmasāhasraṁ kathitaṁ tē ghaṭōdbhava |
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam || 1 ||

anēna sadr̥śaṁ stōtraṁ na bhūtaṁ na bhaviṣyati |
sarvarōgapraśamanaṁ sarvasampatpravardhanam || 2 ||

sarvāpamr̥tyuśamanaṁ kālamr̥tyunivāraṇam |
sarvājvarārtiśamanaṁ dīrghāyuṣyapradāyakam || 3 ||

putrapradamaputrāṇāṁ puruṣārthapradāyakam |
idaṁ viśēṣācchrīdēvyāḥ stōtraṁ prītividhāyakam || 4 ||

japēnnityaṁ prayatnēna lalitōprāstitatparaḥ |
prātassnātvā vidhānēna sandhyākarma samāpya ca || 5 ||

pūjāgr̥haṁ tatō gatvā cakrarājaṁ samarcayēt |
vidvān japētsahasraṁ vā triśataṁ śatamēva vā || 6 ||

rahasyanāmasāhasramidaṁ paścātpaṭhēnnaraḥ |
janmamadhyē sakr̥ccāpi ya ētatpaṭhatē sudhīḥ || 7 ||

tasya puṇyaphalaṁ vakṣyē śr̥ṇu tvaṁ kumbhasambhava |
gaṅgādisarvatīrthēṣu yassnāyātkōṭijanmasu || 8 ||

kōṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktakē |
kurukṣētrē tu yō dadyātkōṭivāraṁ ravigrahē || 9 ||

kōṭīssuvarṇabhārāṇāṁ śrōtriyēṣu dvijātiṣu |
kōṭiṁ ca hayamēdhānāmāharēdgāṅgarōdhasi || 10 ||

ācarētkūpakōṭīryō nirjalē marubhūtalē |
durbhikṣē yaḥ pratidinaṁ kōṭibrāhmaṇabhōjanam || 11 ||

śraddhayā parayā kuryātsahasraparivatsarān |
tatpuṇyaṁ kōṭiguṇitaṁ bhavētpuṇyamanuttamam || 12 ||

rahasyanāmasāhasrē nāmnōpyēkasya kīrtanāt |
rahasyanāmasāhasrē nāmaikamapi yaḥ paṭhēt || 13 ||

tasya pāpāni naśyanti mahāntyapi na samśayaḥ |
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi || 14 ||

yatpāpaṁ jāyatē puṁsāṁ tatsarvaṁ naśyati dhruvam |
bahunātra kimuktēna śr̥ṇu tvaṁ kumbhasambhava || 15 ||

atraikanāmnō yā śaktiḥ pātakānāṁ nivartanē |
tannivartyamaghaṁ kartuṁ nālaṁ lōkāścaturdaśa || 16 ||

yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati |
sa hi śītanivr̥ttyarthaṁ himaśailaṁ niṣēvatē || 17 ||

bhaktō yaḥ kīrtayēnnityamidaṁ nāmasahasrakam |
tasmai śrīlalitādēvī prītābhīṣṭaṁ prayacchati || 18 ||

akīrtayannidaṁ stōtraṁ kathaṁ bhaktō bhaviṣyati |
nityaṁ saṅkīrtanāśaktaḥ kīrtayētpuṇyavāsarē || 19 ||

saṅkrāntau viṣuvē caiva svajanmatritayē:’yanē |
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsarē || 20 ||

kīrtayēnnāmasāhasraṁ paurṇamāsyāṁ viśēṣataḥ |
paurṇamāsyāṁ candrabimbē dhyātvā śrīlalitāmbikām || 21 ||

pañcōpacāraissampūjya paṭhēnnāmasāhasrakam |
sarvērōgāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati || 22 ||

ayamāyuṣkarō nāma prayōgaḥ kalpacōditaḥ |
jvarārtaṁ śirasi spr̥ṣṭvā paṭhēnnāmasahasrakam || 23 ||

tat-kṣaṇātpraśamaṁ yāti śirōbādhā jvarōpica |
sarvavyādhinivr̥ttyarthaṁ spaṣṭvā bhasma paṭhēdidam || 24 ||

tadbhasmadhāraṇādēva naśyanti vyādhayaḥ kṣaṇāt |
jalaṁ sammantrya kumbhasthaṁ nāmasāhasratō munē || 25 ||

abhiṣiñcēdgrahagastān grahā naśyanti tat-kṣaṇāt |
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām || 26 ||

yaḥ paṭhēnnāmasāhasraṁ viṣaṁ tasya vinaśyati |
vandhyānāṁ putralābhāya nāmasāhasramantritam || 27 ||

navanītaṁ pradadyāttu putralābhō bhavēddhruvam |
dēvyāḥ pāśēna sambaddhā mākr̥ṣṭāmaṅkuśēna ca || 28 ||

dhyātvābhīṣṭāṁstriyaṁ rātrau japēnnāmasahasrakam |
āyāti svasamīpaṁ sā yadyapyantaḥpuraṁ gatā || 29 ||

rājākarṣaṇakāmaścēdrājāvasathadiṅmukhaḥ |
trirātraṁ yaḥ paṭhēdētat śrīdēvīdhyānatatparaḥ || 30 ||

sa rājā pāravaśyēna turaṅgaṁ vā mataṅgajam |
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca || 31 ||

tasmai rājyaṁ ca kōśaṁ ca dadyādēva vaśaṁ gataḥ |
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ || 32 ||

tanmukhālōkamātrēṇa muhyēllōkatrayaṁ munē |
yastvidaṁ nāmasāhasraṁ sakr̥tpaṭhati śaktimān || 33 ||

tasya yē śatravastēṣāṁ nihantā śarabhēśvaraḥ |
yō vābhicāraṁ kurutē nāmasāhasrapāṭhakē || 34 ||

nirvartya tatkriyā hanyāt taṁ vai pratyaṅgirāssvayam |
yē krūradr̥ṣṭyā vīkṣantē nāmasāhasrapāṭhakam || 35 ||

tānandhānkurutē kṣipaṁ svayaṁ mārtāṇḍabhairavaḥ |
dhanaṁ yō haratē cōrairnāmasāhasrajāpinaḥ || 36 ||

yatra yatra sthitaṁ vāpi kṣētrapālō nihanti tam |
vidyāsu kurutē vādaṁ yō vidvānnāmajāpinā || 37 ||

tasya vāk stambhanaṁ sadyaḥ karōti nakulēśvarī |
yō rājā kurutē vairaṁ nāmasāhasrajāpinā || 38 ||

caturaṅgabalaṁ tasya daṇḍinī saṁhārētsvayam |
yaḥ paṭhēnnāmasāhasraṁ ṣaṇmāsaṁ bhaktisamyutaḥ || 39 ||

lakṣmīścāñcalyarahitā sadā tiṣṭhati tadgr̥hē |
māsamēkaṁ pratidinaṁ trivāraṁ yaḥ paṭhēnnaraḥ || 40 ||

bhāratī tasya jihvāgraraṅgē nr̥tyati nityaśaḥ |
yastvēkavāraṁ paṭhati pakṣamātramatandritaḥ || 41 ||

muhyanti kāmavaśagā mr̥gākṣyastasya vīkṣaṇāt |
yaḥ paṭhēnnāmasāhasraṁ janmamadhyē sakr̥nnaraḥ || 42 ||

taddr̥ṣṭigōcarāssarvē mucyantē sarvakilbiṣaiḥ |
yō vētti nāmasāhasraṁ tasmai dēyaṁ dvijanmanē || 43 ||

annaṁ vastraṁ dhanaṁ dhānyaṁ nānyēbhyastu kadācana |
śrīmantrarājaṁ yō vētti śrīcakraṁ yassamarcati || 44 ||

yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ |
tasmai dēyaṁ viśēṣēṇa śrīdēvīprītimicchatā || 45 ||

na kīrtayati nāmāni mantrarājaṁ na vētti yaḥ |
paśutulyassavijñēyastasmai dattaṁ nirarthakam || 46 ||

parīkṣya vidyāviduṣastēbhyō dadyādvicakṣaṇaḥ |
śrīmantrarājasadr̥śō yathā mantrō na vidyatē || 47 ||

dēvatā lalitātulyā yathā nāsti ghaṭōdbhava |
rahasyanāmasāhasratulyā nāsti tathā stutiḥ || 48 ||

likhitvā pustakē yastu nāmasāhasramuttamam |
samarcayētsadā bhaktyā tasya tuṣyati sundarī || 49 ||

bahunātra kimuktēna śr̥ṇu tvaṁ kumbhasambhava |
nānēna sadr̥śaṁ stōtraṁ sarvatantrēṣu vidyatē || 50 ||

tasmādupāsakō nityaṁ kīrtayēdidamādarāt |
ēbhirnāmasahasraistu śrīcakraṁ yō:’rcayētsakr̥t || 51 ||

padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ |
campakairjātikusumairmallikākaravīrakaiḥ || 52 ||

utpalairbilvapatrairvā kundakēsarapāṭalaiḥ |
anyaissugandhikusumaiḥ kētakīmādhavīmukhaiḥ || 53 ||

tasya puṇyaphalaṁ vaktuṁ na śaknōti mahēśvaraḥ |
sā vētti lalitādēvī svacakrārcanajaṁ phalam || 54 ||

anyē kathaṁ vijānīyurbrahmādyāssvalpamēdhasaḥ |
pratimāsaṁ paurṇamāsyāmēbhīrnāmasahasrakaiḥ || 55 ||

rātrau yaścakrarājasthāmarcayētparadēvatām |
sa ēva lalitārūpastadrūpā lalitā svayam || 56 ||

naitayōrvidyatē bhēdō bhēdakr̥tpāpakr̥dbhavēt |
mahānavamyāṁ yō bhaktaḥ śrīdēvīṁ cakramadhyagām || 57 ||

arcayēnnāmasāhasraistasya muktiḥ karēsthitā |
yastu nāmasahasrēṇa śukravārē samarcayēt || 58 ||

cakrarājē mahādēvīṁ tasya puṇyaphalaṁ śr̥ṇu |
sarvānkāmānavāpyēha sarvasaubhāgyasamyutaḥ || 59 ||

putrapautrādibhiryuktō bhuktvā bhōgānyathēpsitān |
antē śrīlalitādēvyāssāyujyamatidurlabham || 60 ||

prārthanīyaṁ śivādyaiśca prāpnōtyēva na samśayaḥ |
yassahasraṁ brāhmaṇānāmēbhirnāmasahasrakaiḥ || 61 ||

samarcya bhōjayēdbhaktyā pāyasāpūpaṣaḍrasaiḥ |
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati || 62 ||

na tasya durlabhaṁ vastu triṣu lōkēṣu vidyatē |
niṣkāmaḥ kīrtayēdyastu nāmasāhasramuttamam || 63 ||

sa brahmajñānamāpnōti yēna mucyēta bandhanāt |
dhanārthī dhanamāpnōti yaśō:’rthī cāpnuyādyaśaḥ || 64 ||

vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt |
nānēna sadr̥śaṁ stōtraṁ bhōgamōkṣapradaṁ munē || 65 ||

kīrtanīyamidaṁ tasmādbhōgamōkṣārthibhirnaraiḥ |
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā || 66 ||

svadharmasamanuṣṭhānavaikalyaparipūrtayē |
kalau pāpaikabahulē dharmānuṣṭhānavarjitē || 67 ||

nāmasaṅkīrtanaṁ muktvā nr̥̄ṇāṁ nānyatparāyaṇam |
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam || 68 ||

viṣṇunāmāsahasrācca śivanāmaikamuttamam |
śivanāmasahasrācca dēvyānāmaikamuttamam || 69 ||

dēvīnāmasahasrāṇi kōṭiśassanti kumbhaja |
tēṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyatē || 70 ||

gaṅgā bhavānī gāyatrī kālī lakṣmīḥ sarasvatī |
rājarājēśvarī bālā śyāmalā lalitā daśa || 71 ||

rahasyanāmasāhasraṁ mukhyaṁ daśasu tēṣvapi |
tasmāttatkīrtayēnnityaṁ kalidōṣanivr̥ttaẏē || 72 ||

mukhyaṁ śrīmātr̥nāmēti na jānanti vimōhitāḥ |
viṣṇunāmaparāḥ kēcicchivanāmaparāḥ parē || 73 ||

na kaścidapi lōkēṣu lalitānāmatatparaḥ |
yēnānyadēvatānāma kīrtitaṁ janmakōṭiṣu || 74 ||

tasyaiva bhavati śraddhā śrīdēvīnāmakīrtanē |
caramē janmani yathā śrīvidẏōpāsakō bhavēt || 75 ||

nāmasāhasrapāṭhaśca tathā caramajanmani |
yathaiva viralā lōkē śrīvidyārājavēdinaḥ || 76 ||

tathaiva viralā guhyā nāmasāhasrapāṭhakāḥ |
mantrarājajapaścaiva cakrarājārcanaṁ tathā || 77 ||

rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam |
apaṭhannāmasāhasraṁ prīṇayēdyō mahēśvarīm || 78 ||

sa cakṣuṣā vinā rūpaṁ paśyēdēva vimūḍhadhīḥ |
rahasyanāmasāhasraṁ tyaktvā yassiddhikāmukaḥ || 79 ||

sa bhōjanaṁ vinā nūnaṁ kṣunnivr̥ttimabhīpsati |
yō bhaktō lalitā dēvyāssa nityaṁ kīrtayē didam || 80 ||

nānyathā prīyatē dēvī kalpakōṭiśatairapi |
tasmādrahasyanāmāni śrīmātuḥ prītayē paṭhēt || 81 ||

iti tē kathitaṁ stōtraṁ rahasyaṁ kathitaṁ mayā |
nāvidyāvēdinē brūyānnābhaktāya kadācana || 82 ||

yathaiva gōpyā śrīvidyā tathā gōpyāmidaṁ munē |
paśutulyēṣu na brūyājjanēṣu stōtramuttamam || 83 ||

yō vā dadāti mūḍhātmā śrīvidyārahitāya ca |
tasmai kupyanti yōginẏassōnarthassumahān- smr̥taḥ || 84 ||

rahasyanāmasāhasraṁ tasmātsaṅgōpayēdidam |
svātantryēṇa mayā nōktaṁ tavāpi kalaśōdbhava || 85 ||

lalitāprēraṇēnaiva mayōktaṁ stōtramuttamam |
kīrtayatvamidaṁ bhaktvā kumbhayōnē nirantaram || 86 ||

tēna tuṣṭā mahādēvī tavābhīṣṭaṁ pradāsyati |
ityuktvā śrīhayagrīvō dhyātyā śrīlalitāmbikām || 87 ||

ānandamagnahr̥dayassadyaḥ pulakitō:’bhavat |

| iti śrī brahmāṇḍapurāṇē uttarakhaṇḍē śrīhayagrīvāgastyasaṁvādē śrīlalitāsahasranāmasāhasraphalanirūpaṇaṁ nāma
tr̥tīyō:’dhyāyaḥ |

|| iti śrīlalitā rahasyanāmastōtraratnaṁ samāptam ||

Also Read:

Sri Lalitha Sahasranama Stotram Uttarapeetika Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Sahasranama Stotram Uttarapeetika Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top