Templesinindiainfo

Best Spiritual Website

Sri Lalitha Trisati Stotram Lyrics in English

Sri Lalitha Trisati Stotram in English:

॥ śrī lalitā triśatī stōtram ॥
sūta uvāca-
asya śrīlalitātriśatīstōtramahāmantrasya – bhagavān hayagrīvar̥ṣiḥ – anuṣṭup chandaḥ śrīlalitāmahātripurasundarī dēvatā – aiṁ bījaṁ – sauḥ śaktiḥ – klīṁ kīlakaṁ – mama caturvidha puruṣārthaphalasiddhyarthē japē viniyōgaḥ |
aimityādibhiraṅganyāsakaranyāsāḥ kāryāḥ |

dhyānam-
atimadhuracāpahastām aparimitāmōdabāṇasaubhāgyām |
aruṇāmatiśayakaruṇām abhinavakulasundarīṁ vandē |

śrī hayagrīva uvāca-
kakārarūpā kalyāṇī kalyāṇaguṇaśālinī |
kalyāṇaśailanilayā kamanīyā kalāvatī || 1 ||

kamalākṣī kalmaṣaghnī karuṇāmr̥tasāgarā |
kadambakānanāvāsā kadambakusumapriyā || 2 ||

kandarpavidyā kandarpajanakāpāṅgavīkṣaṇā |
karpūravīṭisaurabhyakallōlitakakuptaṭā || 3 ||

kalidōṣaharā kañjalōcanā kamravigrahā |
karmādisākṣiṇī kārayitrī karmaphalapradā || 4 ||

ēkārarūpā caikākṣaryēkānēkākṣarākr̥tiḥ |
ētattadityanirdēśyā caikānandacidākr̥tiḥ || 5 ||

ēvamityāgamābōdhyā caikabhaktimadarcitā |
ēkāgracittanirdhyātā caiṣaṇārahitāddr̥tā || 6 ||

ēlāsugandhicikurā cainaḥkūṭavināśinī |
ēkabhōgā caikarasā caikaiśvaryapradāyinī || 7 ||

ēkātapatrasāmrājyapradā caikāntapūjitā |
ēdhamānaprabhā caijadanējajjagadīśvarī || 8 ||

ēkavīradisaṁsēvyā caikaprābhavaśālinī |
īkārarūpā cēśitrī cēpsitārthapradāyinī || 9 ||

īddr̥gityavinirdēśyā cēśvaratvavidhāyinī |
īśānādibrahmamayī cēśitvādyaṣṭasiddhidā || 10 ||

īkṣitrīkṣaṇasr̥ṣṭāṇḍakōṭirīśvaravallabhā |
īḍitā cēśvarārdhāṅgaśarīrēśādhidēvatā || 11 ||

īśvaraprēraṇakarī cēśatāṇḍavasākṣiṇī |
īśvarōtsaṅganilayā cētibādhāvināśinī || 12 ||

īhāvirāhitā cēśaśaktirīṣatsmitānanā |
lakārarūpā lalitā lakṣmīvāṇīniṣēvitā || 13 ||

lākinī lalanārūpā lasaddāḍimapāṭalā |
lalantikālasatphālā lalāṭanayanārcitā || 14 ||

lakṣaṇōjjvaladivyāṅgī lakṣakōṭyaṇḍanāyikā |
lakṣyārthā lakṣaṇāgamyā labdhakāmā latātanuḥ || 15 ||

lalāmarājadalikā lambamuktālatāñcitā |
lambōdaraprasūrlabhyā lajjāḍhyā layavarjitā || 16 ||

hrīṅkārarūpā hrīṅkāranilayā hrīmpadapriyā |
hrīṅkārabījā hrīṅkāramantrā hrīṅkāralakṣaṇā || 17 ||

hrīṅkārajapasuprītā hrīṁmatī hrīṁvibhūṣaṇā |
hrīṁśīlā hrīmpadārādhyā hrīṅgarbhā hrīmpadābhidhā || 18 ||

hrīṅkāravācyā hrīṅkārapūjyā hrīṅkārapīṭhikā |
hrīṅkāravēdyā hrīṅkāracintyā hrīṁ hrīṁśarīriṇī || 19 ||

hakārarūpā haladhr̥tpūjitā hariṇēkṣaṇā |
harapriyā harārādhyā haribrahmēndravanditā || 20 ||

hayārūḍhāsēvitāṅghriḥ hayamēdhasamarcitā |
haryakṣavāhanā haṁsavāhanā hatadānavā || 21 ||

hatyādipāpaśamanī haridaśvādisēvitā |
hastikumbhōttuṅgakucā hastikr̥ttipriyāṅganā || 22 ||

haridrākuṅkumādigdhā haryaśvādyamarārcitā |
harikēśasakhī hādividyā hālāmadālasā || 23 ||

sakārarūpā sarvajñā sarvēśī sarvamaṅgalā |
sarvakartrī sarvabhartrī sarvahantrī sanātanī || 24 ||

sarvānavadyā sarvāṅgasundarī sarvasākṣiṇī |
sarvātmikā sarvasaukhyadātrī sarvavimōhinī || 25 ||

sarvādhārā sarvagatā sarvāvaguṇavarjitā |
sarvāruṇā sarvamātā sarvābhūṣaṇabhūṣitā || 26 ||

kakārārthā kālahantrī kāmēśī kāmitārthadā |
kāmasañjīvinī kalyā kaṭhinastanamaṇḍalā || 27 ||

karabhōruḥ kalānāthamukhī kacajitāmbudā |
kaṭākṣasyandikaruṇā kapāliprāṇanāyikā || 28 ||

kāruṇyavigrahā kāntā kāntidhūtajapāvaliḥ |
kalālāpā kambukaṇṭhī karanirjitapallavā || 29 ||

kalpavallīsamabhujā kastūrītilakāñcitā |
hakārārthā haṁsagatiḥ hāṭakābharaṇōjjvalā || 30 ||

hārahārikucābhōgā hākinī halyavarjitā |
haritpatisamārādhyā haṭhātkārahatāsurā || 31 ||

harṣapradā havirbhōktrī hārdasantamasāpahā |
hallīsalāsyasantuṣṭā haṁsamantrārtharūpiṇī || 32 ||

hānōpādānanirmuktā harṣiṇī harisōdarī |
hāhāhūhūmukhastutyā hānivr̥ddhivivarjitā || 33 ||

hayyaṅgavīnahr̥dayā harikōpāruṇāṁśukā |
lakārākhyā latāpūjyā layasthityudbhavēśvarī || 34 ||

lāsyadarśanasantuṣṭā lābhālābhavivarjitā |
laṅghyētarājñā lāvaṇyaśālinī laghusiddhidā || 35 ||

lākṣārasasavarṇābhā lakṣmaṇāgrajapūjitā |
labhyētarā labdhabhaktisulabhā lāṅgalāyudhā || 36 ||

lagnacāmarahastaśrīśāradāparivījitā |
lajjāpadasamārādhyā lampaṭā lakulēśvarī || 37 ||

labdhamānā labdharasā labdhasampatsamunnatiḥ |
hrīṅkāriṇī hrīṅkārādi-rhrīṁmadhyā hrīṁśikhāmaṇiḥ || 38 ||

hrīṅkārakuṇḍāgniśikhā hrīṅkāraśaśicandrikā |
hrīṅkārabhāskararuciḥ hrīṅkārāmbhōdacañcalā || 39 ||

hrīṅkārakandāṅkurikā hrīṅkāraikaparāyaṇā |
hrīṅkāradīrghikāhaṁsī hrīṅkārōdyānakēkinī || 40 ||

hrīṅkārāraṇyahariṇī hrīṅkārāvālavallarī |
hrīṅkārapañjaraśukī hrīṅkārāṅgaṇadīpikā || 41 ||

hrīṅkārakandarāsiṁhī hrīṅkārāmbhōjabhr̥ṅgikā |
hrīṅkārasumanōmādhvī hrīṅkāratarumañjarī || 42 ||

sakārākhyā samarasā sakalāgamasaṁstutā |
sarvavēdāntatātparyabhūmiḥ sadasadāśrayā || 43 ||

sakalā saccidānandā sādhyā sadgatidāyinī |
sanakādimunidhyēyā sadāśivakuṭumbinī || 44 ||

sakālādhiṣṭhānarūpā satyarūpā samākr̥tiḥ |
sarvaprapañcanirmātrī samanādhikavarjitā || 45 ||

sarvōttuṅgā saṅgahīnā sadguṇā sakalēṣṭadā |
kakāriṇī kāvyalōlā kāmēśvaramanōharā || 46 ||

kāmēśvaraprāṇanāḍī kāmēśōtsaṅgavāsinī |
kāmēśvarāliṅgitāṅgī kāmēśvarasukhapradā || 47 ||

kāmēśvarapraṇayinī kāmēśvaravilāsinī |
kāmēśvaratapassiddhiḥ kāmēśvaramanaḥpriyā || 48 ||

kāmēśvaraprāṇanāthā kāmēśvaravimōhinī |
kāmēśvarabrahmavidyā kāmēśvaragr̥hēśvarī || 49 ||

kāmēśvarāhlādakarī kāmēśvaramahēśvarī |
kāmēśvarī kāmakōṭinilayā kāṅkṣitārthadā || 50 ||

lakāriṇī labdharūpā labdhadhīrlabdhavāñcitā |
labdhapāpamanōdūrā labdhāhaṅkāradurgamā || 51 ||

labdhaśaktirlabdhadēhā labdhaiśvaryasamunnatiḥ |
labdhabuddhirlabdhalīlā labdhayauvanaśālinī || 52 ||

labdhātiśayasarvāṅgasaundaryā labdhavibhramā |
labdharāgā labdhagatirlabdhanānāgamasthitiḥ || 53 ||

labdhabhōgā labdhasukhā labdhaharṣābhipūjitā |
hrīṅkāramūrti-rhrīṅkārasaudhaśr̥ṅgakapōtikā || 54 ||

hrīṅkāradugdhābdhisudhā hrīṅkārakamalēndirā |
hrīṅkāramaṇidīpārciḥ hrīṅkārataruśārikā || 55 ||

hrīṅkārapēṭakamaṇiḥ hrīṅkārādarśabimbikā |
hrīṅkārakōśāsilatā hrīṅkārāsthānanartakī || 56 ||

hrīṅkāraśuktikāmuktāmaṇi-rhrīṅkārabōdhitā |
hrīṅkāramayasauvarṇastambhavidrumaputrikā || 57 ||

hrīṅkāravēdōpaniṣad hrīṅkārādhvaradakṣiṇā |
hrīṅkāranandanārāmanavakalpakavallarī || 58 ||

hrīṅkārahimavadgaṅgā hrīṅkārārṇavakaustubhā |
hrīṅkāramantrasarvasvā hrīṅkāraparasaukhyadā || 59 ||

Also Read:

Sri Lalitha Trisati Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Trisati Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top