Templesinindiainfo

Best Spiritual Website

Sri Mrityunjaya Stotram Lyrics in English

Shri Mrityunjaya Stotram in English:

॥ śrī mr̥tyuñjaya stōtram ॥
nandikēśvara uvāca –
kailāsasyōttarē śr̥ṅgē śuddhasphaṭikasannibhē |
tamōguṇavihīnē tu jarāmr̥tyuvivarjitē || 1 ||

sarvatīrthāspadādhārē sarvajñānakr̥tālayē |
kr̥tāñjali puṭō brahmā dhyānaśīlassadāśivam || 2 ||

papraccha praṇatō bhūtvā jānubhyāmavaniṁ gataḥ |
sarvārthasampadādhārō brahmā lōkapitāmahaḥ || 3 ||

brahmōvāca –
kēnōpāyēna dēvēśa cirāyurlōmaśō:’bhavat |
tanmē brūhi mahēśāna lōkānāṁ hitakāmyayā || 4 ||

śrīsadāśiva uvāca –
śr̥ṇu brahmanpravakṣyāmi cirāyurmunisattamaḥ |
sañjātō karmaṇā yēna vyādhimr̥tyuvivarjitaḥ || 5 ||

tasminnēkārṇavē ghōrē salilaughapariplutē |
kr̥tāntabhayanāśāya stutō mr̥tyuñjayaḥ śivaḥ || 6 ||

tasya saṅkīrtanānnityaṁ martyō mr̥tyuvivarjitaḥ |
tvamēva kīrtayan brahmanmr̥tyu jētuṁ na saṁśayaḥ || 7 ||

lōmaśa uvāca –
ōṁ dēvādidēva dēvēśa sarvaprāṇabhr̥tāṁ vara |
prāṇināmapi nāthastvaṁ mr̥tyuñjaya namō:’stu tē || 8 ||

dēhināṁ jīvabhūtō:’si jīvō jīvasya kāraṇam |
jagatāṁ rakṣakastvaṁ vai mr̥tyuñjaya namō:’stu tē || 9 ||

hēmādriśikharākāra sudhāvīcimanōhara |
puṇḍarīka paraṁjyōtirmutyuñjaya namō:’stu tē || 10 ||

dhyānādhāra mahājñāna sarvajñānaikakāraṇa |
paritrātāsi lōkānāṁ mr̥tyuñjaya namō:’stu tē || 11 ||

nihatā yēna kālēna sadēvāsuramānuṣāḥ |
gandharvāpsarasaścaiva siddhavidyādharāstathā || 12 ||

sādhyāśca vasavō rudrāstathāśvinisutāvubhau |
marutaśca diśō nāgāḥ sthāvarā jaṅgamāstathā || 13 ||

yē dhyāyanti parāṁ mūrtiṁ pūjayantyamarādhipa |
na tē mr̥tyuvaśaṁ yānti mr̥tyuñjaya namō:’stu tē || 14 ||

tvamōṅkārō:’si vēdānāṁ dēvānāṁ ca sadāśivaḥ |
ādhāraśaktiśśaktīnāṁ mr̥tyuñjaya namō:’stu tē || 15 ||

sthāvarē jaṅgamē vāpi yāvattiṣṭhati mēdinī |
jīvatvityāha lōkō:’yaṁ mr̥tyuñjaya namō:’stu tē || 16 ||

sōmasūryāgnimadhyastha vyōmavyāpin sadāśivaḥ |
kālatraya mahākāla mr̥tyuñjaya namō:’stu tē || 17 ||

prabuddhē cāprabuddhē ca tvamēva sr̥jasē jagat |
sr̥ṣṭirūpēṇa dēvēśa mr̥tyuñjaya namō:’stu tē || 18 ||

vyōmni tvaṁ vyōmarūpō:’si tējassarvatra tējasi |
prāṇināṁ jñānarūpō:’si mr̥tyuñjaya namō:’stu tē || 19 ||

jagajjīvō jagatprāṇaḥ sraṣṭā tvaṁ jagataḥ prabhuḥ |
kāraṇaṁ sarvatīrthānāṁ mr̥tyuñjaya namō:’stu tē || 20 ||

nētā tvamindriyāṇāṁ ca sarvajñānaprabōdhakaḥ |
sāṁkhyayōgaśca haṁsaśca mr̥tyuñjaya namō:’stu tē || 21 ||

rūpātītassurūpaśca piṇḍasthā padamēva ca |
caturvidhaphalādhāra mr̥tyuñjaya namō:’stu tē || 22 ||

rēcakē vahnirūpō:’si sōmarūpō:’si pūrakē |
kuṁbhakē śivarūpō:’si mr̥tyuñjaya namō:’stu tē || 23 ||

kṣayaṁ karōti pāpānāṁ puṇyānāmapi vardhasam |
hētustvaṁ śrēyasāṁ nityaṁ mr̥tyuñjaya namō:’stu tē || 24 ||

sarvamāyākalātīta sarvēndriyaparā vara |
sarvēndriyakalādhīśa mr̥tyuñjaya namō:’stu tē || 25 ||

rūpaṁ gandhō rasaḥ sparśaḥ śabdaḥ saṁskāra ēva ca |
tvattaḥ prakāśa ētēṣāṁ mr̥tyuñjaya namō:’stu tē || 26 ||

caturvidhānāṁ sr̥ṣṭīnāṁ hētustvaṁ kāraṇēśvara |
bhāvābhāvaparicchinna mr̥tyuñjaya namō:’stu tē || 27 ||

tvamēkō niṣkalō lōkē sakalaṁ bhuvanatrayam |
atisūkṣmātirūpastvaṁ mr̥tyuñjaya namō:’stu tē || 28 ||

tvaṁ prabōdhastvamādhārastvadbījaṁ bhuvanatrayam |
satvaṁ rajastamastvaṁ hi mr̥tyuñjaya namō:’stu tē || 29 ||

tvaṁ sōmastvaṁ dinēśaśca tvamātmā prakr̥tēḥ paraḥ |
aṣṭatriṁśatkalānātha mr̥tyuñjaya namō:’stu tē || 30 ||

sarvēndriyāṇāmādhāraḥ sarvabhūtagaṇāśrayaḥ |
sarvajñānamayassattvaṁ mr̥tyuñjaya namō:’stu tē || 31 ||

tvamātmā sarvabhūtānāṁ guṇānāṁ tvamadhīśvaraḥ |
sarvānandamayādhāra mr̥tyuñjaya namō:’stu tē || 32 ||

tvaṁ yajñassarvayajñānāṁ tvaṁ buddhirbōdhalakṣaṇā |
śabdabrahma tvamōṅkārō mr̥tyuñjaya namō:’stu tē || 33 ||

śrīsadāśiva uvāca –
ēvaṁ saṅkīrtayēdyastu śucistadgatamānasaḥ |
bhaktyā śr̥ṇōti yō brahmanna sa mr̥tyuvaśō bhavēt || 34 ||

na ca mr̥tyubhayaṁ tasya prāptakālaṁ ca laṅghayēt |
apamr̥tyubhayaṁ tasya praṇaśyati na saṁśayaḥ || 35 ||

vyādhayō nōpapadyantē nōpasargabhayaṁ bhavēt |
pratyāsannāntarē kālē śataikāvartanē kr̥tē || 36 ||

mr̥tyurna jāyatē tasya rōgānmucyati niścitam |
pañcamyāṁ vā daśamyāṁ vā paurṇamāsyāmathāpi vā || 37 ||

śatamāvartayēdyastu śatavarṣaṁ sa jīvati |
tējasvī balasampannō labhatē śriyamuttamām || 38 ||

trividhaṁ nāśayētpāpaṁ manōvākkāyasaṁbhavam |
abhicārāṇi karmāṇi karmāṇyātharvaṇāni ca || 39 ||

idaṁ rahasyaṁ paramaṁ dēvadēvasya śūlinaḥ |
duḥsvapnanāśanaṁ puṇyaṁ sarvavighnavināśanam || 40 ||

iti śrīnr̥siṁhapurāṇē śivabrahmasaṁvādē śrīmr̥tyuñjayastōtraṁ saṁpūrṇam |

Also Read:

Sri Mrityunjaya Stotram in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Mrityunjaya Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top