Templesinindiainfo

Best Spiritual Website

Sri Rama Bhujanga Prayata Stotram Lyrics in English

Sri Rama Bhujanga Prayata Stotram in English:

॥ śrī rāma bhujaṅgaprayāta stōtram ॥
viśuddhaṁ paraṁ saccidānandarūpaṁ
guṇādhāramādhārahīnaṁ varēṇyam |
mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ
sukhāntaṁ svayaṁ dhāma rāmaṁ pravadyē || 1 ||

śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ
sukhākāramākāraśūnyaṁ sumānyam |
mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ
narēśaṁ nirīśaṁ mahīśaṁ prapadyē || 2 ||

yadāvarṇayatkarṇamūlē:’ntakālē
śivō rāma rāmēti rāmēti kāśyām |
tadēkaṁ paraṁ tārakabrahmarūpaṁ
bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham || 3 ||

mahāratnapīṭhē śubhē kalpamūlē
sukhāsīnamādityakōṭiprakāśam |
sadā jānakīlakṣmaṇōpētamēkaṁ
sadā rāmacandraṁ bhajē:’haṁ bhajē:’ham || 4 ||

kvaṇadratnamañjīrapādāravindaṁ
lasanmēkhalācārupītāmbarāḍhyam |
mahāratnahārōllasatkaustubhāṅgaṁ
nadaccañcarīmañjarīlōlamālam || 5 ||

lasaccandrikāsmēraśōṇādharābhaṁ
samudyatpataṅgēndukōṭiprakāśam |
namadbrahmarudrādikōṭīraratna
sphuratkāntinīrājanārādhitāṅghrim || 6 ||

puraḥ prāñjalīnāñjanēyādibhaktān
svacinmudrayā bhadrayā bōdhayantam |
bhajē:’haṁ bhajē:’haṁ sadā rāmacandraṁ
tvadanyaṁ na manyē na manyē na manyē || 7 ||

yadā matsamīpaṁ kr̥tāntaḥ samētya
pracaṇḍaprakōpairbhaṭairbhīṣayēnmām |
tadāviṣkarōṣi tvadīyaṁ svarūpaṁ
sadāpatpraṇāśaṁ sakōdaṇḍabāṇam || 8 ||

nijē mānasē mandirē sannidhēhi
prasīda prasīda prabhō rāmacandra |
sasaumitriṇā kaikayīnandanēna
svaśaktyānubhaktyā ca saṁsēvyamāna || 9 ||

svabhaktāgragaṇyaiḥ kapīśairmahīśaiḥ
anīkairanēkaiśca rāma prasīda |
namastē namō:’stvīśa rāma prasīda
praśādhi praśādhi prakāśaṁ prabhō mām || 10 ||

tvamēvāsi daivaṁ paraṁ mē yadēkaṁ
sucaitanyamētattvadanyaṁ na manyē |
yatō:’bhūdamēyaṁ viyadvāyutējō
jalōrvyādikāryaṁ caraṁ cācaraṁ ca || 11 ||

namaḥ saccidānandarūpāya tasmai
namō dēvadēvāya rāmāya tubhyam |
namō jānakījīvitēśāya tubhyaṁ
namaḥ puṇḍarīkāyatākṣāya tubhyam || 12 ||

namō bhaktiyuktānuraktāya tubhyaṁ
namaḥ puṇyapuñjaikalabhyāya tubhyam |
namō vēdavēdyāya cādyāya puṁsē
namaḥ sundarāyēndirāvallabhāya || 13 ||

namō viśvakartrē namō viśvahartrē
namō viśvabhōktrē namō viśvamātrē |
namō viśvanētrē namō viśvajētrē
namō viśvapitrē namō viśvamātrē || 14 ||

namastē namastē samastaprapañca-
prabhōgaprayōgapramāṇapravīṇa |
madīyaṁ manastvatpadadvandvasēvāṁ
vidhātuṁ pravr̥ttaṁ sucaitanyasiddhyai || 15 ||

śilāpi tvadaṅghrikṣamāsaṅgirēṇu
prasādāddhi caitanyamādhatta rāma |
narastvatpadadvandvasēvāvidhānāt
sucaitanyamētīti kiṁ citramatra || 16 ||

pavitraṁ caritraṁ vicitraṁ tvadīyaṁ
narā yē smarantyanvahaṁ rāmacandra |
bhavantaṁ bhavāntaṁ bharantaṁ bhajantō
labhantē kr̥tāntaṁ na paśyantyatō:’ntē || 17 ||

sa puṇyaḥ sa gaṇyaḥ śaraṇyō mamāyaṁ
narō vēda yō dēvacūḍāmaṇiṁ tvām |
sadākāramēkaṁ cidānandarūpaṁ
manōvāgagamyaṁ paraṁ dhāma rāma || 18 ||

pracaṇḍapratāpaprabhāvābhibhūta-
prabhūtārivīra prabhō rāmacandra |
balaṁ tē kathaṁ varṇyatē:’tīva bālyē
yatō:’khaṇḍi caṇḍīśakōdaṇḍadaṇḍaḥ || 19 ||

daśagrīvamugraṁ saputraṁ samitraṁ
sariddurgamadhyastharakṣōgaṇēśam |
bhavantaṁ vinā rāma vīrō narō vā
surō vā:’marō vā jayētkastrilōkyām || 20 ||

sadā rāma rāmēti nāmāmr̥taṁ tē
sadārāmamānandaniṣyandakandam |
pibantaṁ namantaṁ sudantaṁ hasantaṁ
hanūmantamantarbhajē taṁ nitāntam || 21 ||

sadā rāma rāmēti rāmāmr̥taṁ tē
sadārāmamānandaniṣyandakandam |
pibannanvahaṁ nanvahaṁ naiva mr̥tyōḥ
bibhēmi prasādādasādāttavaiva || 22 ||

asītāsamētairakōdaṇḍabhūṣai-
rasaumitrivandyairacaṇḍapratāpaiḥ |
alaṅkēśakālairasugrīvamitrai-
rarāmābhidhēyairalaṁ daivatairnaḥ || 23 ||

avīrāsanasthairacinmudrikāḍhyai-
rabhaktāñjanēyāditattvaprakāśaiḥ |
amandāramūlairamandāramālai-
rarāmābhidhēyairalaṁ daivatairnaḥ || 24 ||

asindhuprakōpairavandhyapratāpai-
rabandhuprayāṇairamandasmitāḍhyaiḥ |
adaṇḍapravāsairakhaṇḍaprabōdhai-
rarāmābhidhēyairalaṁ daivatairnaḥ || 25 ||

harē rāma sītāpatē rāvaṇārē
kharārē murārē:’surārē parēti |
lapantaṁ nayantaṁ sadākālamēvaṁ
samālōkayālōkayāśēṣabandhō || 26 ||

namastē sumitrāsuputrābhivandya
namastē sadā kaikayīnandanēḍya |
namastē sadā vānarādhīśavandya
namastē namastē sadā rāmacandra || 27 ||

prasīda prasīda pracaṇḍapratāpa
prasīda prasīda pracaṇḍārikāla |
prasīda prasīda prasannānukampin
prasīda prasīda prabhō rāmacandra || 28 ||

bhujaṅgaprayātaṁ paraṁ vēdasāraṁ
mudā rāmacandrasya bhaktyā ca nityam |
paṭhansantataṁ cintayansvāntaraṅgē
sa ēva svayaṁ rāmacandraḥ sa dhanyaḥ || 29 ||

iti śrī rāma bhujaṅgaprayāta stōtram |

Also Read:

Sri Rama Bhujanga Prayata Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Rama Bhujanga Prayata Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top