Templesinindiainfo

Best Spiritual Website

Sri Rama Krishna Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Rama Krishna Ashtottara Shatanama Stotram in Hindi:

॥ श्री रामकृष्ण अष्टोत्तर शतनाम स्तोत्रम् ॥

श्रीरामचन्द्रश्रीकृष्ण सूर्यचन्द्रकुलोद्भवौ ।
कौसल्यादेवकीपुत्रौ रामकृष्णौ गतिर्मम ॥ १ ॥

दिव्यरूपौ दशरथवसुदेवात्मसम्भवौ ।
जानकीरुक्मिणीकान्तौ रामकृष्णौ गतिर्मम ॥ २ ॥

आयोध्याद्वारकाधीशौ श्रीमद्राघवयादवौ ।
श्रीकाकुत्स्थेन्द्रराजेन्द्रौ रामकृष्णौ गतिर्मम ॥ ३ ॥

शान्तासुभद्रासोदर्यौ सौमित्रीगदपूर्वजौ ।
त्रेताद्वापरसम्भूतौ रामकृष्णौ गतिर्मम ॥ ४ ॥

विलम्बिविश्वावसुजौ सौम्यदक्षायणोद्भवौ ।
वसन्तवर्षऋतुजौ रामकृष्णौ गतिर्मम ॥ ५ ॥

चैत्रश्रावणसम्भूतौ मेषसिंहाख्यमासजौ ।
सितासितदलोद्भूतौ रामकृष्णौ गतिर्मम ॥ ६ ॥

नवमीस्वष्टमीजातौ सौम्यवासरसम्भवौ ।
अदितिब्रह्मताराजौ रामकृष्णौ गतिर्मम ॥ ७ ॥

मध्याह्नार्धनिशोत्पन्नौ कुलीरवृषलग्नजौ ।
द्वात्रिंशल्लक्षणोपेतौ रामकृष्णौ गतिर्मम ॥ ८ ॥

दूर्वादलघनश्यामौ द्विचतुर्बाहुसम्भवौ ।
कोदण्डचक्रहस्ताब्जौ रामकृष्णौ गतिर्मम ॥ ९ ॥

वशिष्ठगार्ग्यसचिवौ सिद्धार्थोद्धवमन्त्रिणौ ।
गाधेयसान्दीपिशिष्यौ रामकृष्णौ गतिर्मम ॥ १० ॥

लवप्रद्युम्नजनकौ कुशसाम्बसितान्वितौ ।
हनुमद्गरुडारूढौ रामकृष्णौ गतिर्मम ॥ ११ ॥

ताटकापूतनाराति खरकंसशिरोहरौ ।
काककालीयदर्पघ्नौ रामकृष्णौ गतिर्मम ॥ १२ ॥

कबन्धनरकाराती विराधमुरमर्दनौ ।
दशास्यशिशुपालघ्नौ रामकृष्णौ गतिर्मम ॥ १३ ॥

अहल्यानृपशापघ्नौ शिवकंसधनुर्भिदौ ।
लीलामानुषरूपाढ्यौ रामकृष्णौ गतिर्मम ॥ १४ ॥

दण्डकारण्यसञ्चारी बृन्दावनविहारिणौ ।
एकाऽनेककलत्राढ्यौ रामकृष्णौ गतिर्मम ॥ १५ ॥

शबरी द्रौपदीपूज्यौ जटायुर्भीष्ममुक्तिदौ ।
मुनिपाण्डवसंरक्षौ रामकृष्णौ गतिर्मम ॥ १६ ॥

जामदग्न्याहङ्कृतिघ्न बाणासुरमदापहौ ।
जयान्वितौ जगत्पूज्यौ रामकृष्णौ गतिर्मम ॥ १७ ॥

पितृवाक्यैकनिरतौ पितृबन्धविमोचकौ ।
चीरपीताम्बरधरौ रामकृष्णौ गतिर्मम ॥ १८ ॥

सुमन्त्रदारुकाभिख्यौ सारथीजगदीश्वरौ ।
गुहपार्थप्रियसखौ रामकृष्णौ गतिर्मम ॥ १९ ॥

परन्तपौ शूर्पणखारुक्मिवैरूप्यकारिणौ ।
जम्बूकशङ्खचूडघ्नौ रामकृष्णौ गतिर्मम ॥ २० ॥

समुद्रसेतुनिर्मातृ समुद्रकृतपत्तनौ ।
महासत्वमहामायौ रामकृष्णौ गतिर्मम ॥ २१ ॥

वीरौ विश्वामित्रधर्मयज्ञरक्षणतत्परौ ।
दृढव्रतौ सुचरितौ रामकृष्णौ गतिर्मम ॥ २२ ॥

त्रिजटाख्य कुचेलाख्य द्विजदारिद्र्यहारिणौ ।
योगिध्येयपदाम्भोजौ रामकृष्णौ गतिर्मम ॥ २३ ॥

महात्मानौ सप्ततालयमलार्जुनभञ्जनौ ।
मारुताक्रूरवरदौ रामकृष्णौ गतिर्मम ॥ २४ ॥

शिवोपदिष्टगीतार्थ पार्थगीतोपदेशकौ ।
वार्धीश शक्रमानघ्नौ रामकृष्णौ गतिर्मम ॥ २५ ॥

देवदेवौ कुम्भकर्ण दन्तवक्त्रनिषूदनौ ।
वालिपौण्ड्रकहन्तारौ रामकृष्णौ गतिर्मम ॥ २६ ॥

दूषणत्रिशिरोहन्तृ साल्वाघासुरसूदनौ ।
मारीच शकटध्वंसौ रामकृष्णौ गतिर्मम ॥ २७ ॥

सुग्रीवेष्ट जरासन्ध तनयेप्सितराज्यदौ ।
सत्यवाक् सत्यसङ्कल्पौ रामकृष्णौ गतिर्मम ॥ २८ ॥

विभीषणाभयश्रीद भगदत्ताऽभयप्रदौ ।
जटाजूटकिरीटाद्यौ रामकृष्णौ गतिर्मम ॥ २९ ॥

चित्रकूटाचलावासि रैवताचललोलुपौ ।
सर्वभूतहृदावासौ रामकृष्णौ गतिर्मम ॥ ३० ॥

शरभङ्गोत्तमपद मुचुकुन्दवरप्रदौ ।
सच्चिदानन्दरूपाढ्यौ रामकृष्णौ गतिर्मम ॥ ३१ ॥

ऋक्षवानरसेनाढ्य वृष्टियादवसैनिकौ ।
परात्परौ जितामित्रौ रामकृष्णौ गतिर्मम ॥ ३२ ॥

ऋषिसङ्घकृतातिथ्य मुनिपत्न्यर्पितोदनौ ।
निरमयौ निरातङ्कौ रामकृष्णौ गतिर्मम ॥ ३३ ॥

धराधरविनिर्भेत्तृ गोवर्धनधरोद्धरौ ।
सुबाहु शतधन्वघ्नौ रामकृष्णौ गतिर्मम ॥ ३४ ॥

दशास्यान्वयसंहर्तृ दुर्योधनकुलान्तकौ ।
सर्वभूतहितोद्युक्तौ रामकृष्णौ गतिर्मम ॥ ३५ ॥

मृतशाखामृगोज्जीवि मृतगोगोपजीवकौ ।
ब्रह्मेन्द्रादिस्तुतिप्रीतौ रामकृष्णौ गतिर्मम ॥ ३६ ॥

शिवलिङ्गप्रतिष्ठातृ कृतकैलासयात्रकौ ।
निरञ्जनौ निष्कलङ्कौ रामकृष्णौ गतिर्मम ॥ ३७ ॥

मृतद्विजसुतोज्जीवि विनष्ट गुरुपुत्रदौ ।
निर्ममौ निरहङ्कारौ रामकृष्णौ गतिर्मम ॥ ३८ ॥

सरयू यमुनातीर विहारासक्तमानसौ ।
वाल्मीकिव्याससंस्तुत्यौ रामकृष्णौ गतिर्मम ॥ ३९ ॥

भूमीशार्चितपादाब्ज भूभारपरिहारकौ ।
धर्मसंस्थापनोद्युक्तौ रामकृष्णौ गतिर्मम ॥ ४० ॥

राजराजप्रीतिकर राजेन्द्रान्वयपालकौ ।
सर्वाभीष्टप्रदातारौ रामकृष्णौ गतिर्मम ॥ ४१ ॥

इति श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम् ।

Also Read:

Sri Rama Krishna Ashtottara Shatanama Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Rama Krishna Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top