Sri Samba Sada Shiva Bhujanga Prayata Stotram in English:
॥ śrī sāmbasadāśiva bhujaṅga prayāta stōtram ॥
kadā vā viraktiḥ kadā vā subhaktiḥ
kadā vā mahāyōgi saṁsēvya muktiḥ |
hr̥dākāśamadhyē sadā saṁvasantaṁ
sadānandarūpaṁ śivaṁ sāmbamīḍē || 1 ||
sudhīrājahaṁsaissupuṇyāvataṁsaiḥ
suraśrī samētaissadācārapūtaiḥ |
adōṣaissurudrākṣa bhūṣāviśēṣai-
radīnairvibhūtyaṅgarāgōjjvalāṅgaiḥ || 2 ||
śivadhyānasaṁsakta śuddhāntaraṅgaiḥ
mahāśaivapañcākṣarī mantrasiddhaiḥ |
tamō mōcakai rēcakaiḥ pūrakādyaiḥ
samuddīpitādhāra mukhyābjaṣaṭkaiḥ || 3 ||
haṭhallambikā rājayōga prabhāvā-
lluṭhatkuṇḍalī vyakta muktāvakāśām |
sahasrārapadmasthitāṁ pāravārāṁ
sudhāmādhurīṁ sādhurītyā pibadbhiḥ || 4 ||
sadānanda kandairmahāyōgibr̥ndaiḥ
sadāsēvyamānaṁ samujjr̥mbhamāṇam |
mahāpuṇyapākē punaḥpuṇḍarīkē
sadā saṁvasantaṁ cidānandarūpam || 5 ||
taṭitpuñja cañcajjaṭājūṭa vāṭī
naṭajjahnukanyā taṭinyā samētam |
mahānargha māṇikya kōṭīrahīra
prabhāpūritārdhēndurēkhāvataṁsam || 6 ||
phaṇābhr̥nmaṇī kuṇḍalālōlakarṇa
dvayī cārutā darpaṇādgaṇḍabhāgam |
sunētrālikaṁ sādara bhrūvilāsaṁ
samandasmitā:’:’syāravindaṁ śrayantam || 7 ||
lasatpīvarā:’ṁsadvayaṁ nīlakaṇṭhaṁ
mahōrassthalaṁ sūkṣma madhyapradēśam |
validyōtamānōdaraṁ divyanābhiṁ
kuṭhāraiṇa śābā:’ñcitābhyāṁ karābhyām || 8 ||
mukhābjaisstuvantaṁ karābjairnamantaṁ
vidhiṁ mānayantaṁ munīnlālayantam |
gaṇānpōṣayantaṁ mr̥dūktīrvadantaṁ
guhaṁ caikadantaṁ karēṇa spr̥śantam || 9 ||
mahādēvamantarbhajē:’haṁ bhajē:’haṁ
sadā pārvatīśaṁ bhajē:’haṁ bhajē:’ham |
sadānandarūpaṁ bhajē:’haṁ bhajē:’haṁ
cidānandarūpaṁ bhajē:’haṁ bhajē:’ham || 10 ||
bhujaṅgaprayātastavaṁ sāmbamūrtē-
rimaṁ dhyānagamyaṁ tadēkāgracittaḥ
paṭhēdyassubhaktassamarthaḥ kr̥tārthaḥ
sadā tasya sākṣātprasannaśśivassyāt || 11 ||
iti śrī śaṅkarabhagavatpāda viracitaṁ śrī sāmbasadāśivabhujaṅgaprayāta stōtram ||
Also Read:
Sri Samba Sada Shiva Bhujanga Prayata Stotram in Sanskrit | English | Kannada | Telugu | Tamil