Templesinindiainfo

Best Spiritual Website

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) Lyrics in Hindi

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) in Hindi:

॥ श्री सीता राम कल्याण घट्टम् (श्रीमद्रामायणान्तर्गतम्) ॥
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।
तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान् ॥ १-७३-१ ॥

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः ।
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ १-७३-२ ॥

केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् ।
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ १-७३-३ ॥

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः ।
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ १-७३-४ ॥

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
मिथिलामुपयातांस्तु त्वया सह महीपते ॥ १-७३-५ ॥

त्वरयाभ्युपयातोऽहं द्रष्टुकामस्स्वसुस्सुतम् ।
अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥ १-७३-६ ॥

दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् ।
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥ १-७३-७ ॥

प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ।
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १-७३-८ ॥

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।
भ्रातृभिस्सहितो रामः कृतकौतुकमङ्गलः ॥ १-७३-९ ॥

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ।
पितुस्समीपमाश्रित्य तस्थौ भ्रातृभिरावृतः ॥ १-७३-१० ॥

वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।
राजा दशरथो राजन् कृतकौतुकमङ्गलैः ॥ १-७३-११ ॥

पुत्रैर्नरवर श्रेष्ठ दातारमभिकाङ्क्षते ।
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ॥ १-७३-१२ ॥

स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ।
इत्युक्तः परमोदारो वसिष्ठेन महात्मना ॥ १-७३-१३ ॥

प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ।
कस्स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते ॥ १-७३-१४ ॥

स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ।
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ॥ १-७३-१५ ॥

मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ।
सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिषितः ॥ १-७३-१६ ॥

अविघ्नं कुरुतां राजा किमर्थमवलम्बते ।
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ॥ १-७३-१७ ॥

प्रवेशयामास सुतान् सर्वानृषिगणानपि ।
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ॥ १-७३-१८ ॥

कारयस्व ऋषे सर्वमृषिभिः सह धार्मिक ।
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ॥ १-७३-१९ ॥

तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १-७३-२० ॥

प्रपामध्ये तु विधिवत्वेदिं कृत्वा महातपाः ।
अलञ्चकार तां वेदिं गन्धपुष्पैस्समन्ततः ॥ १-७३-२१ ॥

सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः ।
अङ्कुराढ्यैश्शरावैश्च धूपपात्रैस्सधूपकैः ॥ १-७३-२२ ॥

शङ्खपात्रै-स्स्रुवै-स्स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ।
लाजपूर्णैश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ १-७३-२३ ॥

दर्भैस्समैस्समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।
अग्निमादाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ॥ १-७३-२४ ॥

जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ।
ततस्सीतां समानीय सर्वाभरणभुषिताम् ॥ १-७३-२५ ॥

समक्षमग्नेस्संस्थाप्य राघवाभिमुखे तदा ।
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥ १-७३-२६ ॥

इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥ १-७३-२७ ॥

पतिव्रता महभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥ १-७३-२८ ॥

साधु साध्विति देवानामृषीणां वदतां तदा ।
देवदुन्दुभिर्निर्घोषः पुष्पवर्षो महानभूत् ॥ १-७३-२९ ॥

एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥ १-७३-३० ॥

लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ।
प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्ययः ॥ १-७३-३१ ॥

तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ १-७३-३२ ॥

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ १-७३-३३ ॥

सर्वे भवन्तस्सौम्याश्च सर्वे सुचरितव्रताः ।
पत्नीभिस्सन्तु काकुत्स्था माभूत्कालस्य पर्ययः ॥ १-७३-३४ ॥

जनकस्य वचश्शृत्वा पाणीन् पाणिभिरास्पृशन् ।
चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ १-७३-३५ ॥

अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।
ऋषीम्श्चैव महात्मानस्सभार्या रघुसत्तमाः ॥ १-७३-३६ ॥

यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् ।
काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु ॥ १-७३-३७ ॥

पुष्पवृष्टिर्महत्यासी-दन्तरिक्षात्सुभास्वरा ।
दिव्यदुन्दुभिनिर्घोषै-र्गीतवादित्रनिस्वनैः ॥ १-७३-३८ ॥

ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ १-७३-३९ ॥

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्यां महौजसः ॥ १-७३-४० ॥

अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः ।
राजाऽप्यनुययौ पश्यन्त्सर्षिसङ्घ-स्सबान्धवः ॥ १-७३-४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिसप्ततितमस्सर्गः ॥

Also Read:

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top