Templesinindiainfo

Best Spiritual Website

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) Lyrics in English

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) in English:

॥ śrī sītā rāma kalyāṇa ghaṭṭam (śrīmadrāmāyaṇāntargatam) ॥
yasmiṁstu divasē rājā cakrē gōdānamuttamam |
tasmiṁstu divasē śūrō yudhājitsamupēyivān || 1-73-1 ||

putraḥ kēkayarājasya sākṣādbharatamātulaḥ |
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānamidamabravīt || 1-73-2 ||

kēkayādhipatī rājā snēhāt kuśalamabravīt |
yēṣāṁ kuśalakāmō:’si tēṣāṁ sampratyanāmayam || 1-73-3 ||

svasrīyaṁ mama rājēndra draṣṭukāmō mahīpatiḥ |
tadarthamupayātō:’hamayōdhyāṁ raghunandana || 1-73-4 ||

śrutvā tvahamayōdhyāyāṁ vivāhārthaṁ tavātmajān |
mithilāmupayātāṁstu tvayā saha mahīpatē || 1-73-5 ||

tvarayābhyupayātō:’haṁ draṣṭukāmassvasussutam |
atha rājā daśarathaḥ priyātithimupasthitam || 1-73-6 ||

dr̥ṣṭvā paramasatkāraiḥ pūjārhaṁ samapūjayat |
tatastāmuṣitō rātriṁ saha putrairmahātmabhiḥ || 1-73-7 ||

prabhātē punarutthāya kr̥tvā karmāṇi karmavit |
r̥ṣīṁstadā puraskr̥tya yajñavāṭamupāgamat || 1-73-8 ||

yuktē muhūrtē vijayē sarvābharaṇabhūṣitaiḥ |
bhrātr̥bhissahitō rāmaḥ kr̥takautukamaṅgalaḥ || 1-73-9 ||

vasiṣṭhaṁ purataḥ kr̥tvā maharṣīnaparānapi |
pitussamīpamāśritya tasthau bhrātr̥bhirāvr̥taḥ || 1-73-10 ||

vasiṣṭhō bhagavānētya vaidēhamidamabravīt |
rājā daśarathō rājan kr̥takautukamaṅgalaiḥ || 1-73-11 ||

putrairnaravara śrēṣṭha dātāramabhikāṅkṣatē |
dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi || 1-73-12 ||

svadharmaṁ pratipadyasva kr̥tvā vaivāhyamuttamam |
ityuktaḥ paramōdārō vasiṣṭhēna mahātmanā || 1-73-13 ||

pratyuvāca mahātējā vākyaṁ paramadharmavit |
kassthitaḥ pratihārō mē kasyājñā sampratīkṣyatē || 1-73-14 ||

svagr̥hē kō vicārō:’sti yathā rājyamidaṁ tava |
kr̥takautukasarvasvā vēdimūlamupāgatāḥ || 1-73-15 ||

mama kanyā muniśrēṣṭha dīptā vahnērivārciṣaḥ |
sajjō:’haṁ tvatpratīkṣō:’smi vēdyāmasyāṁ pratiṣitaḥ || 1-73-16 ||

avighnaṁ kurutāṁ rājā kimarthamavalambatē |
tadvākyaṁ janakēnōktaṁ śrutvā daśarathastadā || 1-73-17 ||

pravēśayāmāsa sutān sarvānr̥ṣigaṇānapi |
tatō rājā vidēhānāṁ vasiṣṭhamidamabravīt || 1-73-18 ||

kārayasva r̥ṣē sarvamr̥ṣibhiḥ saha dhārmika |
rāmasya lōkarāmasya kriyāṁ vaivāhikīṁ prabhō || 1-73-19 ||

tathētyuktvā tu janakaṁ vasiṣṭhō bhagavānr̥ṣiḥ |
viśvāmitraṁ puraskr̥tya śatānandaṁ ca dhārmikam || 1-73-20 ||

prapāmadhyē tu vidhivatvēdiṁ kr̥tvā mahātapāḥ |
alañcakāra tāṁ vēdiṁ gandhapuṣpaissamantataḥ || 1-73-21 ||

suvarṇapālikābhiśca chidrakumbhaiśca sāṅkuraiḥ |
aṅkurāḍhyaiśśarāvaiśca dhūpapātraissadhūpakaiḥ || 1-73-22 ||

śaṅkhapātrai-ssruvai-ssrugbhiḥ pātrairarghyābhipūritaiḥ |
lājapūrṇaiśca pātrībhirakṣatairabhisaṁskr̥taiḥ || 1-73-23 ||

darbhaissamaissamāstīrya vidhivanmantrapūrvakam |
agnimādāya vēdyāṁ tu vidhimantrapuraskr̥tam || 1-73-24 ||

juhāvāgnau mahātējā vasiṣṭhō bhagavānr̥ṣiḥ |
tatassītāṁ samānīya sarvābharaṇabhuṣitām || 1-73-25 ||

samakṣamagnēssaṁsthāpya rāghavābhimukhē tadā |
abravījjanakō rājā kausalyānandavardhanam || 1-73-26 ||

iyaṁ sītā mama sutā sahadharmacarī tava |
pratīccha caināṁ bhadraṁ tē pāṇiṁ gr̥hṇīṣva pāṇinā || 1-73-27 ||

pativratā mahabhāgā chāyēvānugatā sadā |
ityuktvā prākṣipadrājā mantrapūtaṁ jalaṁ tadā || 1-73-28 ||

sādhu sādhviti dēvānāmr̥ṣīṇāṁ vadatāṁ tadā |
dēvadundubhirnirghōṣaḥ puṣpavarṣō mahānabhūt || 1-73-29 ||

ēvaṁ dattvā tadā sītāṁ mantrōdakapuraskr̥tām |
abravījjanakō rājā harṣēṇābhipariplutaḥ || 1-73-30 ||

lakṣmaṇāgaccha bhadraṁ tē ūrmilāmudyatāṁ mayā |
pratīccha pāṇiṁ gr̥hṇīṣva mābhūtkālasya paryayaḥ || 1-73-31 ||

tamēvamuktvā janakō bharataṁ cābhyabhāṣata |
gr̥hāṇa pāṇiṁ māṇḍavyāḥ pāṇinā raghunandana || 1-73-32 ||

śatrughnaṁ cāpi dharmātmā abravījjanakēśvaraḥ |
śrutakīrtyā mahābāhō pāṇiṁ gr̥hṇīṣva pāṇinā || 1-73-33 ||

sarvē bhavantassaumyāśca sarvē sucaritavratāḥ |
patnībhissantu kākutsthā mābhūtkālasya paryayaḥ || 1-73-34 ||

janakasya vacaśśr̥tvā pāṇīn pāṇibhirāspr̥śan |
catvārastē catasr̥ṇāṁ vasiṣṭhasya matē sthitāḥ || 1-73-35 ||

agniṁ pradakṣiṇīkr̥tya vēdiṁ rājānamēva ca |
r̥ṣīmścaiva mahātmānassabhāryā raghusattamāḥ || 1-73-36 ||

yathōktēna tathā cakrurvivāhaṁ vidhipūrvakam |
kākutsthaiśca gr̥hītēṣu lalitēṣu ca pāṇiṣu || 1-73-37 ||

puṣpavr̥ṣṭirmahatyāsī-dantarikṣātsubhāsvarā |
divyadundubhinirghōṣai-rgītavāditranisvanaiḥ || 1-73-38 ||

nanr̥tuścāpsarassaṅghā gandharvāśca jaguḥ kalam |
vivāhē raghumukhyānāṁ tadadbhutamadr̥śyata || 1-73-39 ||

īdr̥śē vartamānē tu tūryōdghuṣṭanināditē |
triragniṁ tē parikramya ūhurbhāryāṁ mahaujasaḥ || 1-73-40 ||

athōpakāryāṁ jagmustē sabhāryā raghunandanāḥ |
rājā:’pyanuyayau paśyantsarṣisaṅgha-ssabāndhavaḥ || 1-73-41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē bālakāṇḍē trisaptatitamassargaḥ ||

Also Read:

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Sita Rama Kalyana Ghattam (Ramayana Antargatam) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top