Templesinindiainfo

Best Spiritual Website

Sri Subrahmaya Aksharamalika Stotram Lyrics in English

Sri Subrahmaya Aksharamalika Stotram English Lyrics:

śrī subrahmaṇyākṣaramālikā stōtram
śaravaṇabhava guha śaravaṇabhava guha
śaravaṇabhava guha pāhi gurō guha ||

akhilajagajjanipālananilayana
kāraṇa satsukhacidghana bhō guha || 1 ||

āgamanigaditamaṅgalaguṇagaṇa
ādipuruṣapuruhūta supūjita || 2 ||

ibhavadanānuja śubhasamudayayuta
vibhavakarambita vibhupadajr̥mbhita || 3 ||

ītibhayāpaha nītinayāvaha
gītikalākhilarītiviśārada || 4 ||

upapatirivakr̥tavallīsaṅgama –
kupita vanēcarapatihr̥dayaṅgama || 5 ||

ūrjitaśāsanamārjitabhūṣaṇa
sphūrjathughōṣaṇa dhūrjaṭitōṣaṇa || 6 ||

r̥ṣigaṇavigaṇitacaraṇakamalayuta
r̥jusaraṇicarita mahadavanamahita || 7 ||

r̥̄kārākṣararūpa purātana
rākācandranikāśa ṣaḍānana || 8 ||

lukārarūpōpakārasunirata
vikārarahitāpakārasuvirata || 9 ||

lūkārākr̥ti śōkāpōhana
kēkāravayuta kēkivinōdana || 10 ||

ēḍakavāhana mūḍhavimōhana
ūḍhasamabhuvana sōḍhasadakaraṇa || 11 ||

ailabilādidigīśabalāvr̥ta
kailāsācalalīlālālasa || 12 ||

ōjōrējita tējōrājita
ājivirājadarātyaparājita || 13 ||

aupaniṣadaparamātmapadōdita
aupādhikavigrahatāmupagata || 14 ||

aṁhōnāśana raṁhōgāhana
brahmōdbōdhana siṁhōnmēṣaṇa || 15 ||

astaviśastasamastamahāsura
hastasatatadhr̥taśaktibhr̥tāmara || 16 ||

karuṇāvigraha kalitānugraha
kaṭusutidurgraha paṭuyatisugraha || 17 ||

khaṇḍitacaṇḍamahāsuramaṇḍala-
maṇḍitanibiḍaśyāmalakuntala || 18 ||

gaṅgāsambhava giriśatanūbhava
raṅgapurōbhava tuṅgakucādhava || 19 ||

ghanavāhanamukha suravaravandita
ghananādōdita śikhinaṭanandita || 20 ||

ṅavamānadhanurmaurvīravarata
pavamānadhr̥tavyajanakr̥timudita || 21 ||

caraṇāyudhadhara karaṇāvr̥tihara
taruṇākr̥tivara karuṇāsāgara || 22 ||

chēdita tāraka bhēdita pātaka
khēdita ghātaka vāñchitadāyaka || 23 ||

jalajanibhanayana khalamanujamathana
balidanujamadana kalikaluṣaśamana || 24 ||

jhaṣakētanasama vr̥ṣakētanarama
miṣacētanayama vr̥ṣakārisugama || 25 ||

jñātāgamacaya dhūtāghanicaya
vītaṣaḍariraya gītaguṇōdaya || 26 ||

ṭaṅkārāgata kaṅkāttāhita
jhaṅkārāḍhyālaṅkārāvr̥ta || 27 ||

ṭhākr̥tirājita hāṭakakuṇḍala
svākr̥tirējita ghōṭakamaṇḍala || 28 ||

ḍimbhākr̥tiyuta rambhānaṭarata
jambhārivinuta kumbhōdbhavanuta || 29 ||

ḍhakkāravakr̥ta dhikkārāhita
dikkālāmita hikkādirahita || 30 ||

ṇakāratarusuma nikāraratidama
ṇakārayutamanujapavihitāgama || 31 ||

tāpatrayahara kālatrayacara
lōkatrayadhara vargatrayakara || 32 ||

sthirapadadāyaka suravaranāyaka
nirasitasāyaka nirupamagāyaka || 33 ||

dāntadayāpara kāntakalēbara
bhrāntaṁ māṁ tara śāntahr̥dayavara || 34 ||

dhīrōdātta guṇōttara jitvara |
dhīrōpāsita vittamahattara || 35 ||

navavīrāhita savayōvihasita
bhavarōgāvr̥tamanujajihāsita || 36 ||

puṣkaramālāvāsitavigraha
puṇyaparāyaṇa vihitaparigraha || 37 ||

phālalasanmr̥gamadatilakōjjvala
kalimalatūla suvātūlātula || 38 ||

bandīkr̥tasurabr̥ndānandana
vandāru manuja mandāradruma || 39 ||

bhavatāgamitaḥ kārāgāraṁ
praṇavāviditaścaturāsyōram || 40 ||

mahanīyamahāvākyōdghōṣita
kamanīyamahāmakuṭōdbhūṣita || 41 ||

yōgihr̥dayasarasīruhabhāsvara
yōgādhīśvara bhōgavikasvara || 42 ||

rakṣōśikṣaṇakr̥tyavicakṣaṇa
rakṣaṇadakṣakaṭākṣanirīkṣaṇa || 43 ||

lōladukūlāñcalavādāñcala
bālakutūhala līlāpēśala || 44 ||

valavairisutācaritāpahasita
lavalītimatā bhavatō vanitā || 45 ||

śūlāyudhadhara kālāyutahara
mālāyutabhara hēlāyutakara || 46 ||

ṣaṭkōṇasthita ṣaṭtārakasuta
ṣaḍbhāvarahita ṣaḍūrmighātaka || 47 ||

subrahmaṇyōmiti nigamāntō
vadati bhavantaṁ praṇavapadārtham || 48 ||

hārāvaliyutakārāhr̥tasura
dhārāratahaya niyuta niyutaratha || 49 ||

lalitakarakamala lulitavaravalaya
dalitāsuracaya militāmaracaya || 50 ||

kṣaṇabhaṅgurajagadupapādanacaṇa
vēdaviniścita tattvajanāvana || 51 ||

nīlakaṇṭhakr̥ta varṇamālikā
prītayē bhavatu pārvatībhuvaḥ ||

iti nīlakaṇṭhakr̥ta śrīsubrahmaṇyākṣaramālikā stōtram |

Also Read:

Sri Subrahmaya Aksharamalika Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmaya Aksharamalika Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top