Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 1 in English

Srimad Bhagawad Gita Chapter 1 in English:

atha prathamo‌உdhyayah |

dhrtarastra uvaca |

dharmaksetre kuruksetre samaveta yuyutsavah |
mamakah pandavascaiva kimakurvata sanjaya || 1 ||

sanjaya uvaca |

drstva tu pandavanikam vyudham duryodhanastada |
acaryamupasangamya raja vacanamabravit || 2 ||

pasyaitam panduputranamacarya mahatim camum |
vyudham drupadaputrena tava sisyena dhimata || 3 ||

atra sura mahesvasa bhimarjunasama yudhi |
yuyudhano viratasca drupadasca maharathah || 4 ||

dhrstaketuscekitanah kasirajasca viryavan |
purujitkuntibhojasca saibyasca narapungavah || 5 ||

yudhamanyusca vikranta uttamaujasca viryavan |
saubhadro draupadeyasca sarva eva maharathah || 6 ||

asmakam tu visista ye tannibodha dvijottama |
nayaka mama sainyasya samnnartham tanbravimi te || 7 ||

bhavanbhismasca karnasca krpasca samitinjayah |
asvatthama vikarnasca saumadattistathaiva ca || 8 ||

anye ca bahavah sura madarthe tyaktajivitah |
nanasastrapraharanah sarve yuddhavisaradah || 9 ||

aparyaptam tadasmakam balam bhismabhiraksitam |
paryaptam tvidametesam balam bhimabhiraksitam || 10 ||

ayanesu ca sarvesu yathabhagamavasthitah |
bhismamevabhiraksantu bhavantah sarva eva hi || 11 ||

tasya sanjanayanharsam kuruvrddhah pitamahah |
simhanadam vinadyoccaih sankham dadhmau pratapavan || 12 ||

tatah sankhasca bheryasca panavanakagomukhah |
sahasaivabhyahanyanta sa sabdastumulo‌உbhavat || 13 ||

tatah svetairhayairyukte mahati syandane sthitau |
madhavah pandavascaiva divyau sankhau pradaghmatuh || 14 ||

pancajanyam hrsikeso devadattam dhananjayah |
paundram dadhmau mahasankham bhimakarma vrkodarah || 15 ||

anantavijayam raja kuntiputro yudhisthirah |
nakulah sahadevasca sughosamanipuspakau || 16 ||

kasyasca paramesvasah sikhandi ca maharathah |
dhrstadyumno viratasca satyakiscaparajitah || 17 ||

drupado draupadeyasca sarvasah prthivipate |
saubhadrasca mahabahuh sankhandadhmuh prthakprthak || 18 ||

sa ghoso dhartarastranam hrdayani vyadarayat |
nabhasca prthivim caiva tumulo vyanunadayan || 19 ||

atha vyavasthitandrstva dhartarastrankapidhvajah |
pravrtte sastrasampate dhanurudyamya pandavah || 20 ||

hrsikesam tada vakyamidamaha mahipate |

arjuna uvaca |

senayorubhayormadhye ratham sthapaya me‌உcyuta || 21 ||

yavadetannirikse‌உham yoddhukamanavasthitan |
kairmaya saha yoddhavyamasminranasamudyame || 22 ||

yotsyamananavekse‌உham ya ete‌உtra samagatah |
dhartarastrasya durbuddheryuddhe priyacikirsavah || 23 ||

sanjaya uvaca |
evamukto hrsikeso gudakesena bharata |
senayorubhayormadhye sthapayitva rathottamam || 24 ||

bhismadronapramukhatah sarvesam ca mahiksitam |
uvaca partha pasyaitansamavetankuruniti || 25 ||

tatrapasyatsthitanparthah pitunatha pitamahan |
acaryanmatulanbhratunputranpautransakhimstatha || 26 ||

svasuransuhrdascaiva senayorubhayorapi |
tansamiksya sa kaunteyah sarvanbandhunavasthitan || 27 ||

krpaya parayavisto visidannidamabravit |

arjuna uvaca |

drstvemam svajanam krsna yuyutsum samupasthitam || 28 ||

sidanti mama gatrani mukham ca parisusyati |
vepathusca sarire me romaharsasca jayate || 29 ||

gandivam sramsate hastattvakcaiva paridahyate |
na ca saknomyavasthatum bhramativa ca me manah || 30 ||

nimittani ca pasyami viparitani kesava |
na ca sreyo‌உnupasyami hatva svajanamahave || 31 ||

na kankse vijayam krsna na ca rajyam sukhani ca |
kim no rajyena govinda kim bhogairjivitena va || 32 ||

yesamarthe kanksitam no rajyam bhogah sukhani ca |
ta ime‌உvasthita yuddhe pranamstyaktva dhanani ca || 33 ||

acaryah pitarah putrastathaiva ca pitamahah |
matulah svasurah pautrah syalah sambandhinastatha || 34 ||

etanna hantumicchami ghnato‌உpi madhusudana |
api trailokyarajyasya hetoh kim nu mahikrte || 35 ||

nihatya dhartarastrannah ka pritih syajjanardana |
papamevasrayedasmanhatvaitanatatayinah || 36 ||

tasmannarha vayam hantum dhartarastransvabandhavan |
svajanam hi katham hatva sukhinah syama madhava || 37 ||

yadyapyete na pasyanti lobhopahatacetasah |
kulaksayakrtam dosam mitradrohe ca patakam || 38 ||

katham na nneyamasmabhih papadasmannivartitum |
kulaksayakrtam dosam prapasyadbhirjanardana || 39 ||

kulaksaye pranasyanti kuladharmah sanatanah |
dharme naste kulam krtsnamadharmo‌உbhibhavatyuta || 40 ||

adharmabhibhavatkrsna pradusyanti kulastriyah |
strisu dustasu varsneya jayate varnasankarah || 41 ||

sankaro narakayaiva kulaghnanam kulasya ca |
patanti pitaro hyesam luptapindodakakriyah || 42 ||

dosairetaih kulaghnanam varnasankarakarakaih |
utsadyante jatidharmah kuladharmasca sasvatah || 43 ||

utsannakuladharmanam manusyanam janardana |
narake‌உniyatam vaso bhavatityanususruma || 44 ||

aho bata mahatpapam kartum vyavasita vayam |
yadrajyasukhalobhena hantum svajanamudyatah || 45 ||

yadi mamapratikaramasastram sastrapanayah |
dhartarastra rane hanyustanme ksemataram bhavet || 46 ||

sanjaya uvaca |
evamuktvarjunah sankhye rathopastha upavisat |
visrjya sasaram capam sokasamvignamanasah || 47 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

arjunavisadayogo nama prathamo‌உdhyayah ||1 ||

Also Read:

Srimad Bhagawad Gita Chapter 1 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 1 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top