Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 2 in English

Srimad Bhagawad Gita Chapter 2 in English:

sanjaya uvaca |
tam tatha krpayavistamasrupurnakuleksanam |
visidantamidam vakyamuvaca madhusudanah || 1 ||

sribhagavanuvaca |
kutastva kasmalamidam visame samupasthitam |
anaryajustamasvargyamakirtikaramarjuna || 2 ||

klaibyam ma sma gamah partha naitattvayyupapadyate |
ksudram hrdayadaurbalyam tyaktvottistha parantapa || 3 ||

arjuna uvaca |
katham bhismamaham saṅkhye dronam ca madhusudana |
isubhih pratiyotsyami pujarhavarisudana || 4 ||

gurunahatva hi mahanubhavansreyo bhoktum bhaiksyamapiha loke |
hatvarthakamamstu gurunihaiva bhunjiya bhogan‌உrudhirapradigdhan || 5 ||

na caitadvidmah kataranno gariyo yadva jayema yadi va no jayeyuh |
yaneva hatva na jijivisamaste‌உvasthitah pramukhe dhartarastrah || 6 ||

karpanyadosopahatasvabhavah prcchami tvam dharmasammuḍhacetah |
yacchreyah syanniscitam bruhi tanme sisyaste‌உham sadhi mam tvam prapannam || 7 ||

na hi prapasyami mamapanudyadyacchokamucchosanamindriyanam |
avapya bhumavasapatnamrddham rajyam suranamapi cadhipatyam || 8 ||

sanjaya uvaca |
evamuktva hrsikesam guḍakesah parantapa |
na yotsya iti govindamuktva tusnim babhuva ha || 9 ||

tamuvaca hrsikesah prahasanniva bharata |
senayorubhayormadhye visidantamidam vacah || 10 ||

sribhagavanuvaca |
asocyananvasocastvam praṅnavadamsca bhasase |
gatasunagatasumsca nanusocanti panḍitah || 11 ||

na tvevaham jatu nasam na tvam neme janadhipah |
na caiva na bhavisyamah sarve vayamatah param || 12 ||

dehino‌உsminyatha dehe kaumaram yauvanam jara |
tatha dehantarapraptirdhirastatra na muhyati || 13 ||

matrasparsastu kaunteya sitosnasukhaduhkhadah |
agamapayino‌உnityastamstitiksasva bharata || 14 ||

yam hi na vyathayantyete purusam purusarsabha |
samaduhkhasukham dhiram so‌உmrtatvaya kalpate || 15 ||

nasato vidyate bhavo nabhavo vidyate satah |
ubhayorapi drsto‌உntastvanayostattvadarsibhih || 16 ||

avinasi tu tadviddhi yena sarvamidam tatam |
vinasamavyayasyasya na kascitkartumarhati || 17 ||

antavanta ime deha nityasyoktah saririnah |
anasino‌உprameyasya tasmadyudhyasva bharata || 18 ||

ya enam vetti hantaram yascainam manyate hatam |
ubhau tau na vijanito nayam hanti na hanyate || 19 ||

na jayate mriyate va kadacinnayam bhutva bhavita va na bhuyah |
ajo nityah sasvato‌உyam purano na hanyate hanyamane sarire || 20 ||

vedavinasinam nityam ya enamajamavyayam |
atham sa purusah partha kam ghatayati hanti kam || 21||
vasamsi jirnani yatha vihaya navani grhnati naro‌உparani |
tatha sarirani vihaya jirnanyanyani samyati navani dehi || 22 ||

nainam chindanti sastrani nainam dahati pavakah |
na cainam kledayantyapo na sosayati marutah || 23 ||

acchedyo‌உyamadahyo‌உyamakledyo‌உsosya eva ca |
nityah sarvagatah sthanuracalo‌உyam sanatanah || 24 ||

avyakto‌உyamacintyo‌உyamavikaryo‌உyamucyate |
tasmadevam viditvainam nanusocitumarhasi || 25 ||

atha cainam nityajatam nityam va manyase mrtam |
tathapi tvam mahabaho naivam socitumarhasi || 26 ||

jatasya hi dhruvo mrtyurdhruvam janma mrtasya ca |
tasmadapariharye‌உrthe na tvam socitumarhasi || 27 ||

avyaktadini bhutani vyaktamadhyani bharata |
avyaktanidhananyeva tatra ka paridevana || 28 ||

ascaryavatpasyati kascidenamascaryavadvadati tathaiva canyah |
ascaryavaccainamanyah srnoti srutvapyenam veda na caiva kascit || 29 ||

dehi nityamavadhyo‌உyam dehe sarvasya bharata |
tasmatsarvani bhutani na tvam socitumarhasi || 30 ||

svadharmamapi caveksya na vikampitumarhasi |
dharmyaddhi yuddhacchreyo‌உnyatksatriyasya na vidyate || 31 ||

yadrcchaya copapannam svargadvaramapavrtam |
sukhinah ksatriyah partha labhante yuddhamidrsam || 32 ||

atha cettvamimam dharmyam saṅgramam na karisyasi |
tatah svadharmam kirtim ca hitva papamavapsyasi || 33 ||

akirtim capi bhutani kathayisyanti te‌உvyayam |
sambhavitasya cakirtirmaranadatiricyate || 34 ||

bhayadranaduparatam mamsyante tvam maharathah |
yesam ca tvam bahumato bhutva yasyasi laghavam || 35 ||

avacyavadamsca bahunvadisyanti tavahitah |
nindantastava samarthyam tato duhkhataram nu kim || 36 ||

hato va prapsyasi svargam jitva va bhoksyase mahim |
tasmaduttistha kaunteya yuddhaya krtaniscayah || 37 ||

sukhaduhkhe same krtva labhalabhau jayajayau |
tato yuddhaya yujyasva naivam papamavapsyasi || 38 ||

esa te‌உbhihita saṅkhye buddhiryoge tvimam srnu |
buddhya yukto yaya partha karmabandham prahasyasi || 39 ||

nehabhikramanaso‌உsti pratyavayo na vidyate |
svalpamapyasya dharmasya trayate mahato bhayat || 40 ||

vyavasayatmika buddhirekeha kurunandana |
bahusakha hyanantasca buddhayo‌உvyavasayinam || 41 ||

yamimam puspitam vacam pravadantyavipascitah |
vedavadaratah partha nanyadastiti vadinah || 42 ||

kamatmanah svargapara janmakarmaphalapradam |
kriyavisesabahulam bhogaisvaryagatim prati || 43 ||

bhogaisvaryaprasaktanam tayapahrtacetasam |
vyavasayatmika buddhih samadhau na vidhiyate || 44 ||

traigunyavisaya veda nistraigunyo bhavarjuna |
nirdvandvo nityasattvastho niryogaksema atmavan || 45 ||

yavanartha udapane sarvatah samplutodake |
tavansarvesu vedesu brahmanasya vijanatah || 46 ||

karmanyevadhikaraste ma phalesu kadacana |
ma karmaphalaheturbhurma te saṅgo‌உstvakarmani || 47 ||

yogasthah kuru karmani saṅgam tyaktva dhananjaya |
siddhyasiddhyoh samo bhutva samatvam yoga ucyate || 48 ||

durena hyavaram karma buddhiyogaddhananjaya |
buddhau saranamanviccha krpanah phalahetavah || 49 ||

buddhiyukto jahatiha ubhe sukrtaduskrte |
tasmadyogaya yujyasva yogah karmasu kausalam || 50 ||

karmajam buddhiyukta hi phalam tyaktva manisinah |
janmabandhavinirmuktah padam gacchantyanamayam || 51 ||

yada te mohakalilam buddhirvyatitarisyati |
tada gantasi nirvedam srotavyasya srutasya ca || 52 ||

srutivipratipanna te yada sthasyati niscala |
samadhavacala buddhistada yogamavapsyasi || 53 ||

arjuna uvaca |
sthitapraṅnasya ka bhasa samadhisthasya kesava |
sthitadhih kim prabhaseta kimasita vrajeta kim || 54 ||

sribhagavanuvaca |
prajahati yada kamansarvanpartha manogatan |
atmanyevatmana tustah sthitapraṅnastadocyate || 55 ||

duhkhesvanudvignamanah sukhesu vigatasprhah |
vitaragabhayakrodhah sthitadhirmunirucyate || 56 ||

yah sarvatranabhisnehastattatprapya subhasubham |
nabhinandati na dvesti tasya praṅna pratisthita || 57 ||

yada samharate cayam kurmo‌உṅganiva sarvasah |
indriyanindriyarthebhyastasya praṅna pratisthita || 58 ||

visaya vinivartante niraharasya dehinah |
rasavarjam raso‌உpyasya param drstva nivartate || 59 ||

yatato hyapi kaunteya purusasya vipascitah |
indriyani pramathini haranti prasabham manah || 60 ||

tani sarvani samyamya yukta asita matparah |
vase hi yasyendriyani tasya praṅna pratisthita || 61 ||

dhyayato visayanpumsah saṅgastesupajayate |
saṅgatsanjayate kamah kamatkrodho‌உbhijayate || 62 ||

krodhadbhavati sammohah sammohatsmrtivibhramah |
smrtibhramsadbuddhinaso buddhinasatpranasyati || 63 ||

ragadvesavimuktaistu visayanindriyaiscaran |
atmavasyairvidheyatma prasadamadhigacchati || 64 ||

prasade sarvaduhkhanam hanirasyopajayate |
prasannacetaso hyasu buddhih paryavatisthate || 65 ||

nasti buddhirayuktasya na cayuktasya bhavana |
na cabhavayatah santirasantasya kutah sukham || 66 ||

indriyanam hi caratam yanmano‌உnuvidhiyate |
tadasya harati praṅnam vayurnavamivambhasi || 67 ||

tasmadyasya mahabaho nigrhitani sarvasah |
indriyanindriyarthebhyastasya praṅna pratisthita || 68 ||

ya nisa sarvabhutanam tasyam jagarti samyami |
yasyam jagrati bhutani sa nisa pasyato muneh || 69 ||

apuryamanamacalapratistham samudramapah pravisanti yadvat |
tadvatkama yam pravisanti sarve sa santimapnoti na kamakami || 70 ||

vihaya kamanyah sarvanpumamscarati nihsprhah |
nirmamo nirahaṅkarah sa santimadhigacchati || 71 ||

esa brahmi sthitih partha nainam prapya vimuhyati |
sthitvasyamantakale‌உpi brahmanirvanamrcchati || 72 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

saṅkhyayogo nama dvitiyo‌உdhyayah ||2 ||

Also Read:

Srimad Bhagawad Gita Chapter 2 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 2 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top