Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 3 in English

Srimad Bhagawad Gita Chapter 3 in English:

arjuna uvaca |
jyayasi cetkarmanaste mata buddhirjanardana |
tatkim karmani ghore mam niyojayasi kesava || 1 ||

vyamisreneva vakyena buddhim mohayasiva me |
tadekam vada niscitya yena sreyo‌உhamapnuyam || 2 ||

sribhagavanuvaca |
loke‌உsmindvividha nistha pura prokta mayanagha |
ṅnanayogena saṅkhyanam karmayogena yoginam || 3 ||

na karmanamanarambhannaiskarmyam puruso‌உsnute |
na ca samnyasanadeva siddhim samadhigacchati || 4 ||

na hi kascitksanamapi jatu tisthatyakarmakrt |
karyate hyavasah karma sarvah prakrtijairgunaih || 5 ||

karmendriyani samyamya ya aste manasa smaran |
indriyarthanvimudhatma mithyacarah sa ucyate || 6 ||

yastvindriyani manasa niyamyarabhate‌உrjuna |
karmendriyaih karmayogamasaktah sa visisyate || 7 ||

niyatam kuru karma tvam karma jyayo hyakarmanah |
sarirayatrapi ca te na prasiddhyedakarmanah || 8 ||

yaṅnarthatkarmano‌உnyatra loko‌உyam karmabandhanah |
tadartham karma kaunteya muktasaṅgah samacara || 9 ||

sahayaṅnah prajah srstva purovaca prajapatih |
anena prasavisyadhvamesa vo‌உstvistakamadhuk || 10 ||

devanbhavayatanena te deva bhavayantu vah |
parasparam bhavayantah sreyah paramavapsyatha || 11 ||

istanbhoganhi vo deva dasyante yaṅnabhavitah |
tairdattanapradayaibhyo yo bhuṅkte stena eva sah || 12 ||

yaṅnasistasinah santo mucyante sarvakilbisaih |
bhunjate te tvagham papa ye pacantyatmakaranat || 13 ||

annadbhavanti bhutani parjanyadannasambhavah |
yaṅnadbhavati parjanyo yaṅnah karmasamudbhavah || 14 ||

karma brahmodbhavam viddhi brahmaksarasamudbhavam |
tasmatsarvagatam brahma nityam yaṅne pratisthitam || 15 ||

evam pravartitam cakram nanuvartayatiha yah |
aghayurindriyaramo mogham partha sa jivati || 16 ||

yastvatmaratireva syadatmatrptasca manavah |
atmanyeva ca santustastasya karyam na vidyate || 17 ||

naiva tasya krtenartho nakrteneha kascana |
na casya sarvabhutesu kascidarthavyapasrayah || 18 ||

tasmadasaktah satatam karyam karma samacara |
asakto hyacarankarma paramapnoti purusah || 19 ||

karmanaiva hi samsiddhimasthita janakadayah |
lokasaṅgrahamevapi sampasyankartumarhasi || 20 ||

yadyadacarati sresthastattadevetaro janah |
sa yatpramanam kurute lokastadanuvartate || 21 ||

na me parthasti kartavyam trisu lokesu kincana |
nanavaptamavaptavyam varta eva ca karmani || 22 ||

yadi hyaham na varteyam jatu karmanyatandritah |
mama vartmanuvartante manusyah partha sarvasah || 23 ||

utsideyurime loka na kuryam karma cedaham |
saṅkarasya ca karta syamupahanyamimah prajah || 24 ||

saktah karmanyavidvamso yatha kurvanti bharata |
kuryadvidvamstathasaktascikirsurlokasaṅgraham || 25 ||

na buddhibhedam janayedaṅnanam karmasaṅginam |
josayetsarvakarmani vidvanyuktah samacaran || 26 ||

prakrteh kriyamanani gunaih karmani sarvasah |
ahaṅkaravimudhatma kartahamiti manyate || 27 ||

tattvavittu mahabaho gunakarmavibhagayoh |
guna gunesu vartanta iti matva na sajjate || 28 ||

prakrtergunasammudhah sajjante gunakarmasu |
tanakrtsnavido mandankrtsnavinna vicalayet || 29 ||

mayi sarvani karmani samnyasyadhyatmacetasa |
nirasirnirmamo bhutva yudhyasva vigatajvarah || 30 ||

ye me matamidam nityamanutisthanti manavah |
sraddhavanto‌உnasuyanto mucyante te‌உpi karmabhih || 31 ||

ye tvetadabhyasuyanto nanutisthanti me matam |
sarvaṅnanavimudhamstanviddhi nastanacetasah || 32 ||

sadrsam cestate svasyah prakrterṅnanavanapi |
prakrtim yanti bhutani nigrahah kim karisyati || 33 ||

indriyasyendriyasyarthe ragadvesau vyavasthitau |
tayorna vasamagacchettau hyasya paripanthinau || 34 ||

sreyansvadharmo vigunah paradharmatsvanusthitat |
svadharme nidhanam sreyah paradharmo bhayavahah || 35 ||

arjuna uvaca |
atha kena prayukto‌உyam papam carati purusah |
anicchannapi varsneya baladiva niyojitah || 36 ||

sribhagavanuvaca |
kama esa krodha esa rajogunasamudbhavah |
mahasano mahapapma viddhyenamiha vairinam || 37 ||

dhumenavriyate vahniryathadarso malena ca |
yatholbenavrto garbhastatha tenedamavrtam || 38 ||

avrtam ṅnanametena ṅnanino nityavairina |
kamarupena kaunteya duspurenanalena ca || 39 ||

indriyani mano buddhirasyadhisthanamucyate |
etairvimohayatyesa ṅnanamavrtya dehinam || 40 ||

tasmattvamindriyanyadau niyamya bharatarsabha |
papmanam prajahi hyenam ṅnanaviṅnananasanam || 41 ||

indriyani paranyahurindriyebhyah param manah |
manasastu para buddhiryo buddheh paratastu sah || 42 ||

evam buddheh param buddhva samstabhyatmanamatmana |
jahi satrum mahabaho kamarupam durasadam || 43 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

karmayogo nama trtiyo‌உdhyayah ||3 ||

Also Read:

Srimad Bhagawad Gita Chapter 3 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 3 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top