Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 10 in English

Srimad Bhagawad Gita Chapter 10 in English:

atha dasamo‌உdhyayah |

sribhagavanuvaca |
bhuya eva mahabaho srnu me paramam vacah |
yatte‌உham priyamanaya vaksyami hitakamyaya || 1 ||

na me viduh suraganah prabhavam na maharsayah |
ahamadirhi devanam maharsinam ca sarvasah || 2 ||

yo mamajamanadim ca vetti lokamahesvaram |
asammudhah sa martyesu sarvapapaih pramucyate || 3 ||

buddhirṅñanamasammohah ksama satyam damah samah |
sukham duhkham bhavo‌உbhavo bhayam cabhayameva ca || 4 ||

ahimsa samata tustistapo danam yaso‌உyasah |
bhavanti bhava bhutanam matta eva prthagvidhah || 5 ||

maharsayah sapta purve catvaro manavastatha |
madbhava manasa jata yesam loka imah prajah || 6 ||

etam vibhutim yogam ca mama yo vetti tattvatah |
so‌உvikampena yogena yujyate natra samsayah || 7 ||

aham sarvasya prabhavo mattah sarvam pravartate |
iti matva bhajante mam budha bhavasamanvitah || 8 ||

maccitta madgataprana bodhayantah parasparam |
kathayantasca mam nityam tusyanti ca ramanti ca || 9 ||

tesam satatayuktanam bhajatam pritipurvakam |
dadami buddhiyogam tam yena mamupayanti te || 10 ||

tesamevanukamparthamahamaṅñanajam tamah |
nasayamyatmabhavastho ṅñanadipena bhasvata || 11 ||

arjuna uvaca |
param brahma param dhama pavitram paramam bhavan |
purusam sasvatam divyamadidevamajam vibhum || 12 ||

ahustvamrsayah sarve devarsirnaradastatha |
asito devalo vyasah svayam caiva bravisi me || 13 ||

sarvametadrtam manye yanmam vadasi kesava |
na hi te bhagavanvyaktim vidurdeva na danavah || 14 ||

svayamevatmanatmanam vettha tvam purusottama |
bhutabhavana bhutesa devadeva jagatpate || 15 ||

vaktumarhasyasesena divya hyatmavibhutayah |
yabhirvibhutibhirlokanimamstvam vyapya tisthasi || 16 ||

katham vidyamaham yogimstvam sada paricintayan |
kesu kesu ca bhavesu cintyo‌உsi bhagavanmaya || 17 ||

vistarenatmano yogam vibhutim ca janardana |
bhuyah kathaya trptirhi srnvato nasti me‌உmrtam || 18 ||

sribhagavanuvaca |
hanta te kathayisyami divya hyatmavibhutayah |
pradhanyatah kurusrestha nastyanto vistarasya me || 19 ||

ahamatma gudakesa sarvabhutasayasthitah |
ahamadisca madhyam ca bhutanamanta eva ca || 20 ||

adityanamaham visnurjyotisam raviramsuman |
maricirmarutamasmi naksatranamaham sasi || 21 ||

vedanam samavedo‌உsmi devanamasmi vasavah |
indriyanam manascasmi bhutanamasmi cetana || 22 ||

rudranam saṅkarascasmi vitteso yaksaraksasam |
vasunam pavakascasmi meruh sikharinamaham || 23 ||

purodhasam ca mukhyam mam viddhi partha brhaspatim |
senaninamaham skandah sarasamasmi sagarah || 24 ||

maharsinam bhrguraham giramasmyekamaksaram |
yaṅñanam japayaṅño‌உsmi sthavaranam himalayah || 25 ||

asvatthah sarvavrksanam devarsinam ca naradah |
gandharvanam citrarathah siddhanam kapilo munih || 26 ||

uccaihsravasamasvanam viddhi mamamrtodbhavam |
airavatam gajendranam naranam ca naradhipam || 27 ||

ayudhanamaham vajram dhenunamasmi kamadhuk |
prajanascasmi kandarpah sarpanamasmi vasukih || 28 ||

anantascasmi naganam varuno yadasamaham |
pitunamaryama casmi yamah samyamatamaham || 29 ||

prahladascasmi daityanam kalah kalayatamaham |
mrganam ca mrgendro‌உham vainateyasca paksinam || 30 ||

pavanah pavatamasmi ramah sastrabhrtamaham |
jhasanam makarascasmi srotasamasmi jahnavi || 31 ||

sarganamadirantasca madhyam caivahamarjuna |
adhyatmavidya vidyanam vadah pravadatamaham || 32 ||

aksaranamakaro‌உsmi dvandvah samasikasya ca |
ahamevaksayah kalo dhataham visvatomukhah || 33 ||

mrtyuh sarvaharascahamudbhavasca bhavisyatam |
kirtih srirvakca narinam smrtirmedha dhrtih ksama || 34 ||

brhatsama tatha samnam gayatri chandasamaham |
masanam margasirso‌உhamrtunam kusumakarah || 35 ||

dyutam chalayatamasmi tejastejasvinamaham |
jayo‌உsmi vyavasayo‌உsmi sattvam sattvavatamaham || 36 ||

vrsninam vasudevo‌உsmi pandavanam dhanañjayah |
muninamapyaham vyasah kavinamusana kavih || 37 ||

dando damayatamasmi nitirasmi jigisatam |
maunam caivasmi guhyanam ṅñanam ṅñanavatamaham || 38 ||

yaccapi sarvabhutanam bijam tadahamarjuna |
na tadasti vina yatsyanmaya bhutam caracaram || 39 ||

nanto‌உsti mama divyanam vibhutinam parantapa |
esa tuddesatah prokto vibhutervistaro maya || 40 ||

yadyadvibhutimatsattvam srimadurjitameva va |
tattadevavagaccha tvam mama tejom‌உsasambhavam || 41 ||

athava bahunaitena kim ṅñatena tavarjuna |
vistabhyahamidam krtsnamekamsena sthito jagat || 42 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

vibhutiyogo nama dasamo‌உdhyayah ||10 ||

Also Read:

Srimad Bhagawad Gita Chapter 10 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 10 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top