Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 11 in English

Srimad Bhagawad Gita Chapter 11 in English:

atha ekadaso‌உdhyayah |

arjuna uvaca |
madanugrahaya paramam guhyamadhyatmasamnnitam |
yattvayoktam vacastena moho‌உyam vigato mama || 1 ||

bhavapyayau hi bhutanam srutau vistaraso maya |
tvattah kamalapatraksa mahatmyamapi cavyayam || 2 ||

evametadyathattha tvamatmanam paramesvara |
drastumicchami te rupamaisvaram purusottama || 3 ||

manyase yadi tacchakyam maya drastumiti prabho |
yogesvara tato me tvam darsayatmanamavyayam || 4 ||

sribhagavanuvaca |
pasya me partha rupani sataso‌உtha sahasrasah |
nanavidhani divyani nanavarnakrtini ca || 5 ||

pasyadityanvasunrudranasvinau marutastatha |
bahunyadrstapurvani pasyascaryani bharata || 6 ||

ihaikastham jagatkrtsnam pasyadya sacaracaram |
mama dehe gudakesa yaccanyaddrastumicchasi || 7 ||

na tu mam sakyase drastumanenaiva svacaksusa |
divyam dadami te caksuh pasya me yogamaisvaram || 8 ||

sanjaya uvaca |
evamuktva tato rajanmahayogesvaro harih |
darsayamasa parthaya paramam rupamaisvaram || 9 ||

anekavaktranayanamanekadbhutadarsanam |
anekadivyabharanam divyanekodyatayudham || 10 ||

divyamalyambaradharam divyagandhanulepanam |
sarvascaryamayam devamanantam visvatomukham || 11 ||

divi suryasahasrasya bhavedyugapadutthita |
yadi bhah sadrsi sa syadbhasastasya mahatmanah || 12 ||

tatraikastham jagatkrtsnam pravibhaktamanekadha |
apasyaddevadevasya sarire pandavastada || 13 ||

tatah sa vismayavisto hrstaroma dhananjayah |
pranamya sirasa devam krtanjalirabhasata || 14 ||

arjuna uvaca |
pasyami devamstava deva dehe sarvamstatha bhutavisesasanghan |
brahmanamisam kamalasanasthamrsimsca sarvanuragamsca divyan || 15 ||

anekabahudaravaktranetram pasyami tvam sarvato‌உnantarupam |
nantam na madhyam na punastavadim pasyami visvesvara visvarupa || 16 ||

kiritinam gadinam cakrinam ca tejorasim sarvato diptimantam |
pasyami tvam durniriksyam samantaddiptanalarkadyutimaprameyam || 17 ||

tvamaksaram paramam veditavyam tvamasya visvasya param nidhanam |
tvamavyayah sasvatadharmagopta sanatanastvam puruso mato me || 18 ||

anadimadhyantamanantaviryamanantabahum sasisuryanetram |
pasyami tvam diptahutasavaktram svatejasa visvamidam tapantam || 19 ||

dyavaprthivyoridamantaram hi vyaptam tvayaikena disasca sarvah |
drstvadbhutam rupamugram tavedam lokatrayam pravyathitam mahatman || 20 ||

ami hi tvam surasangha visanti kecidbhitah pranjalayo grnanti |
svastityuktva maharsisiddhasanghah stuvanti tvam stutibhih puskalabhih || 21 ||

rudraditya vasavo ye ca sadhya visve‌உsvinau marutascosmapasca |
gandharvayaksasurasiddhasangha viksante tvam vismitascaiva sarve || 22 ||

rupam mahatte bahuvaktranetram mahabaho bahubahurupadam |
bahudaram bahudamstrakaralam drstva lokah pravyathitastathaham || 23 ||

nabhahsprsam diptamanekavarnam vyattananam diptavisalanetram |
drstva hi tvam pravyathitantaratma dhrtim na vindami samam ca visno || 24 ||

damstrakaralani ca te mukhani drstvaiva kalanalasamnibhani |
diso na jane na labhe ca sarma prasida devesa jagannivasa || 25 ||

ami ca tvam dhrtarastrasya putrah sarve sahaivavanipalasanghaih |
bhismo dronah sutaputrastathasau sahasmadiyairapi yodhamukhyaih || 26 ||

vaktrani te tvaramana visanti damstrakaralani bhayanakani |
kecidvilagna dasanantaresu sandrsyante curnitairuttamangaih || 27 ||

yatha nadinam bahavo‌உmbuvegah samudramevabhimukha dravanti |
tatha tavami naralokavira visanti vaktranyabhivijvalanti || 28 ||

yatha pradiptam jvalanam patanga visanti nasaya samrddhavegah |
tathaiva nasaya visanti lokastavapi vaktrani samrddhavegah || 29 ||

lelihyase grasamanah samantallokansamagranvadanairjvaladbhih |
tejobhirapurya jagatsamagram bhasastavograh pratapanti visno || 30 ||

akhyahi me ko bhavanugrarupo namo‌உstu te devavara prasida |
vinnatumicchami bhavantamadyam na hi prajanami tava pravrttim || 31 ||

sribhagavanuvaca |
kalo‌உsmi lokaksayakrtpravrddho lokansamahartumiha pravrttah |
rte‌உpi tvam na bhavisyanti sarve ye‌உvasthitah pratyanikesu yodhah || 32 ||

tasmattvamuttistha yaso labhasva jitva satrunbhunksva rajyam samrddham |
mayaivaite nihatah purvameva nimittamatram bhava savyasacin || 33 ||

dronam ca bhismam ca jayadratham ca karnam tathanyanapi yodhaviran |
maya hatamstvam jahi ma vyathistha yudhyasva jetasi rane sapatnan || 34 ||

sanjaya uvaca |
etacchrutva vacanam kesavasya krtanjalirvepamanah kiriti |
namaskrtva bhuya evaha krsnam sagadgadam bhitabhitah pranamya || 35 ||

arjuna uvaca |
sthane hrsikesa tava prakirtya jagatprahrsyatyanurajyate ca |
raksamsi bhitani diso dravanti sarve namasyanti ca siddhasanghah || 36 ||

kasmacca te na nameranmahatmangariyase brahmano‌உpyadikartre |
ananta devesa jagannivasa tvamaksaram sadasattatparam yat || 37 ||

tvamadidevah purusah puranastvamasya visvasya param nidhanam |
vettasi vedyam ca param ca dhama tvaya tatam visvamanantarupa || 38 ||

vayuryamo‌உgnirvarunah sasankah prajapatistvam prapitamahasca |
namo namaste‌உstu sahasrakrtvah punasca bhuyo‌உpi namo namaste || 39 ||

namah purastadatha prsthataste namo‌உstu te sarvata eva sarva |
anantaviryamitavikramastvam sarvam samapnosi tato‌உsi sarvah || 40 ||

sakheti matva prasabham yaduktam he krsna he yadava he sakheti |
ajanata mahimanam tavedam maya pramadatpranayena vapi || 41 ||

yaccavahasarthamasatkrto‌உsi viharasayyasanabhojanesu |
eko‌உthavapyacyuta tatsamaksam tatksamaye tvamahamaprameyam || 42 ||

pitasi lokasya caracarasya tvamasya pujyasca gururgariyan |
na tvatsamo‌உstyabhyadhikah kuto‌உnyo lokatraye‌உpyapratimaprabhava || 43 ||

tasmatpranamya pranidhaya kayam prasadaye tvamahamisamidyam |
piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum || 44 ||

adrstapurvam hrsito‌உsmi drstva bhayena ca pravyathitam mano me |
tadeva me darsaya devarupam prasida devesa jagannivasa || 45 ||

kiritinam gadinam cakrahastamicchami tvam drastumaham tathaiva |
tenaiva rupena caturbhujena sahasrabaho bhava visvamurte || 46 ||

sribhagavanuvaca |
maya prasannena tavarjunedam rupam param darsitamatmayogat |
tejomayam visvamanantamadyam yanme tvadanyena na drstapurvam || 47 ||

na vedayannadhyayanairna danairna ca kriyabhirna tapobhirugraih |
evamrupah sakya aham nrloke drastum tvadanyena kurupravira || 48 ||

ma te vyatha ma ca vimudhabhavo drstva rupam ghoramidrnmamedam |
vyapetabhih pritamanah punastvam tadeva me rupamidam prapasya || 49 ||

sanjaya uvaca |
ityarjunam vasudevastathoktva svakam rupam darsayamasa bhuyah |
asvasayamasa ca bhitamenam bhutva punah saumyavapurmahatma || 50 ||

arjuna uvaca |
drstvedam manusam rupam tava saumyam janardana |
idanimasmi samvrttah sacetah prakrtim gatah || 51 ||

sribhagavanuvaca |
sudurdarsamidam rupam drstavanasi yanmama |
deva apyasya rupasya nityam darsanakanksinah || 52 ||

naham vedairna tapasa na danena na cejyaya |
sakya evamvidho drastum drstavanasi mam yatha || 53 ||

bhaktya tvananyaya sakya ahamevamvidho‌உrjuna |
nnatum drastum ca tattvena pravestum ca parantapa || 54 ||

matkarmakrnmatparamo madbhaktah sangavarjitah |
nirvairah sarvabhutesu yah sa mameti pandava || 55 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

visvarupadarsanayogo namaikadaso‌உdhyayah ||11 ||

Also Read:

Srimad Bhagawad Gita Chapter 11 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 11 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top