Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 13 in English

Srimad Bhagawad Gita Chapter 13 in English:

atha trayodaso‌உdhyayah |

sribhagavanuvaca |
idam sariram kaunteya ksetramityabhidhiyate |
etadyo vetti tam prahuh ksetranna iti tadvidah || 1 ||

ksetrannam capi mam viddhi sarvaksetresu bharata |
ksetraksetrannayornnanam yattajnnanam matam mama || 2 ||

tatksetram yacca yadrkca yadvikari yatasca yat |
sa ca yo yatprabhavasca tatsamasena me srnu || 3 ||

rsibhirbahudha gitam chandobhirvividhaih prthak |
brahmasutrapadaiscaiva hetumadbhirviniscitaih || 4 ||

mahabhutanyahankaro buddhiravyaktameva ca |
indriyani dasaikam ca panca cendriyagocarah || 5 ||

iccha dvesah sukham duhkham sanghatascetana dhrtih |
etatksetram samasena savikaramudahrtam || 6 ||

amanitvamadambhitvamahimsa ksantirarjavam |
acaryopasanam saucam sthairyamatmavinigrahah || 7 ||

indriyarthesu vairagyamanahankara eva ca |
janmamrtyujaravyadhiduhkhadosanudarsanam || 8 ||

asaktiranabhisvangah putradaragrhadisu |
nityam ca samacittatvamisṭanisṭopapattisu || 9 ||

mayi cananyayogena bhaktiravyabhicarini |
viviktadesasevitvamaratirjanasamsadi || 10 ||

adhyatmannananityatvam tattvannanarthadarsanam |
etajnnanamiti proktamannanam yadato‌உnyatha || 11 ||

nneyam yattatpravaksyami yajnnatvamrtamasnute |
anadimatparam brahma na sattannasaducyate || 12 ||

sarvatahpanipadam tatsarvato‌உksisiromukham |
sarvatahsrutimalloke sarvamavrtya tisṭhati || 13 ||

sarvendriyagunabhasam sarvendriyavivarjitam |
asaktam sarvabhrccaiva nirgunam gunabhoktr ca || 14 ||

bahirantasca bhutanamacaram carameva ca |
suksmatvattadavinneyam durastham cantike ca tat || 15 ||

avibhaktam ca bhutesu vibhaktamiva ca sthitam |
bhutabhartr ca tajnneyam grasisnu prabhavisnu ca || 16 ||

jyotisamapi tajjyotistamasah paramucyate |
nnanam nneyam nnanagamyam hrdi sarvasya visṭhitam || 17 ||

iti ksetram tatha nnanam nneyam coktam samasatah |
madbhakta etadvinnaya madbhavayopapadyate || 18 ||

prakrtim purusam caiva viddhyanadi ubhavapi |
vikaramsca gunamscaiva viddhi prakrtisambhavan || 19 ||

karyakaranakartrtve hetuh prakrtirucyate |
purusah sukhaduhkhanam bhoktrtve heturucyate || 20 ||

purusah prakrtistho hi bhunkte prakrtijangunan |
karanam gunasango‌உsya sadasadyonijanmasu || 21 ||

upadrasṭanumanta ca bharta bhokta mahesvarah |
paramatmeti capyukto dehe‌உsminpurusah parah || 22 ||

ya evam vetti purusam prakrtim ca gunaih saha |
sarvatha vartamano‌உpi na sa bhuyo‌உbhijayate || 23 ||

dhyanenatmani pasyanti kecidatmanamatmana |
anye sankhyena yogena karmayogena capare || 24 ||

anye tvevamajanantah srutvanyebhya upasate |
te‌உpi catitarantyeva mrtyum srutiparayanah || 25 ||

yavatsanjayate kincitsattvam sthavarajangamam |
ksetraksetrannasamyogattadviddhi bharatarsabha || 26 ||

samam sarvesu bhutesu tisṭhantam paramesvaram |
vinasyatsvavinasyantam yah pasyati sa pasyati || 27 ||

samam pasyanhi sarvatra samavasthitamisvaram |
na hinastyatmanatmanam tato yati param gatim || 28 ||

prakrtyaiva ca karmani kriyamanani sarvasah |
yah pasyati tathatmanamakartaram sa pasyati || 29 ||

yada bhutaprthagbhavamekasthamanupasyati |
tata eva ca vistaram brahma sampadyate tada || 30 ||

anaditvannirgunatvatparamatmayamavyayah |
sarirastho‌உpi kaunteya na karoti na lipyate || 31 ||

yatha sarvagatam sauksmyadakasam nopalipyate |
sarvatravasthito dehe tathatma nopalipyate || 32 ||

yatha prakasayatyekah krtsnam lokamimam ravih |
ksetram ksetri tatha krtsnam prakasayati bharata || 33 ||

ksetraksetrannayorevamantaram nnanacaksusa |
bhutaprakrtimoksam ca ye viduryanti te param || 34 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

ksetraksetrannavibhagayogo nama trayodaso‌உdhyayah ||13 ||

Also Read:

Srimad Bhagawad Gita Chapter 13 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 13 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top