Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 14 in English

Srimad Bhagawad Gita Chapter 13 in English:

atha caturdaso‌உdhyayah |

sribhagavanuvaca |
param bhuyah pravaksyami nnananam nnanamuttamam |
yajnnatva munayah sarve param siddhimito gatah || 1 ||

idam nnanamupasritya mama sadharmyamagatah |
sarge‌உpi nopajayante pralaye na vyathanti ca || 2 ||

mama yonirmahadbrahma tasmingarbham dadhamyaham |
sambhavah sarvabhutanam tato bhavati bharata || 3 ||

sarvayonisu kaunteya murtayah sambhavanti yah |
tasam brahma mahadyoniraham bijapradah pita || 4 ||

sattvam rajastama iti gunah prakrtisambhavah |
nibadhnanti mahabaho dehe dehinamavyayam || 5 ||

tatra sattvam nirmalatvatprakasakamanamayam |
sukhasangena badhnati nnanasangena canagha || 6 ||

rajo ragatmakam viddhi trsnasangasamudbhavam |
tannibadhnati kaunteya karmasangena dehinam || 7 ||

tamastvannanajam viddhi mohanam sarvadehinam |
pramadalasyanidrabhistannibadhnati bharata || 8 ||

sattvam sukhe sanjayati rajah karmani bharata |
nnanamavrtya tu tamah pramade sanjayatyuta || 9 ||

rajastamascabhibhuya sattvam bhavati bharata |
rajah sattvam tamascaiva tamah sattvam rajastatha || 10 ||

sarvadvaresu dehe‌உsminprakasa upajayate |
nnanam yada tada vidyadvivrddham sattvamityuta || 11 ||

lobhah pravrttirarambhah karmanamasamah sprha |
rajasyetani jayante vivrddhe bharatarsabha || 12 ||

aprakaso‌உpravrttisca pramado moha eva ca |
tamasyetani jayante vivrddhe kurunandana || 13 ||

yada sattve pravrddhe tu pralayam yati dehabhrt |
tadottamavidam lokanamalanpratipadyate || 14 ||

rajasi pralayam gatva karmasangisu jayate |
tatha pralinastamasi muḍhayonisu jayate || 15 ||

karmanah sukrtasyahuh sattvikam nirmalam phalam |
rajasastu phalam duhkhamannanam tamasah phalam || 16 ||

sattvatsanjayate nnanam rajaso lobha eva ca |
pramadamohau tamaso bhavato‌உnnanameva ca || 17 ||

urdhvam gacchanti sattvastha madhye tisṭhanti rajasah |
jaghanyagunavrttistha adho gacchanti tamasah || 18 ||

nanyam gunebhyah kartaram yada drasṭanupasyati |
gunebhyasca param vetti madbhavam so‌உdhigacchati || 19 ||

gunanetanatitya trindehi dehasamudbhavan |
janmamrtyujaraduhkhairvimukto‌உmrtamasnute || 20 ||

arjuna uvaca |
kairlingaistringunanetanatito bhavati prabho |
kimacarah katham caitamstringunanativartate || 21 ||

sribhagavanuvaca |
prakasam ca pravrttim ca mohameva ca panḍava |
ta dvesṭi sampravrttani na nivrttani kanksati || 22 ||

udasinavadasino gunairyo na vicalyate |
guna vartanta ityeva yo‌உvatisṭhati nengate || 23 ||

samaduhkhasukhah svasthah samalosṭasmakancanah |
tulyapriyapriyo dhirastulyanindatmasamstutih || 24 ||

manapamanayostulyastulyo mitraripaksayoh |
sarvarambhaparityagi gunatitah sa ucyate || 25 ||

mam ca yo‌உvyabhicarena bhaktiyogena sevate |
sa gunansamatityaitanbrahmabhuyaya kalpate || 26 ||

brahmano hi pratisṭhahamamrtasyavyayasya ca |
sasvatasya ca dharmasya sukhasyaikantikasya ca || 27 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

gunatrayavibhagayogo nama caturdaso‌உdhyayah ||14 ||

Also Read:

Srimad Bhagawad Gita Chapter 14 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 14 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top