Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 18 in English

Srimad Bhagawad Gita Chapter 18 Lyrics in English:

atha asṭadaso‌உdhyayah |

arjuna uvaca |
samnyasasya mahabaho tattvamicchami veditum |
tyagasya ca hrsikesa prthakkesinisudana || 1 ||

sribhagavanuvaca |
kamyanam karmanam nyasam samnyasam kavayo viduh |
sarvakarmaphalatyagam prahustyagam vicaksanah || 2 ||

tyajyam dosavadityeke karma prahurmanisinah |
yannadanatapahkarma na tyajyamiti capare || 3 ||

niscayam srnu me tatra tyage bharatasattama |
tyago hi purusavyaghra trividhah samprakirtitah || 4 ||

yannadanatapahkarma na tyajyam karyameva tat |
yanno danam tapascaiva pavanani manisinam || 5 ||

etanyapi tu karmani sangam tyaktva phalani ca |
kartavyaniti me partha niscitam matamuttamam || 6 ||

niyatasya tu samnyasah karmano nopapadyate |
mohattasya parityagastamasah parikirtitah || 7 ||

duhkhamityeva yatkarma kayaklesabhayattyajet |
sa krtva rajasam tyagam naiva tyagaphalam labhet || 8 ||

karyamityeva yatkarma niyatam kriyate‌உrjuna |
sangam tyaktva phalam caiva sa tyagah sattviko matah || 9 ||

na dvesṭyakusalam karma kusale nanusajjate |
tyagi sattvasamavisṭo medhavi chinnasamsayah || 10 ||

na hi dehabhrta sakyam tyaktum karmanyasesatah |
yastu karmaphalatyagi sa tyagityabhidhiyate || 11 ||

anisṭamisṭam misram ca trividham karmanah phalam |
bhavatyatyaginam pretya na tu samnyasinam kvacit || 12 ||

pancaitani mahabaho karanani nibodha me |
sankhye krtante proktani siddhaye sarvakarmanam || 13 ||

adhisṭhanam tatha karta karanam ca prthagvidham |
vividhasca prthakcesṭa daivam caivatra pancamam || 14 ||

sariravanmanobhiryatkarma prarabhate narah |
nyayyam va viparitam va pancaite tasya hetavah || 15 ||

tatraivam sati kartaramatmanam kevalam tu yah |
pasyatyakrtabuddhitvanna sa pasyati durmatih || 16 ||

yasya nahankrto bhavo buddhiryasya na lipyate |
hatva‌உpi sa imamllokanna hanti na nibadhyate || 17 ||

nnanam nneyam parinnata trividha karmacodana |
karanam karma karteti trividhah karmasangrahah || 18 ||

nnanam karma ca karta ca tridhaiva gunabhedatah |
procyate gunasankhyane yathavacchrnu tanyapi || 19 ||

sarvabhutesu yenaikam bhavamavyayamiksate |
avibhaktam vibhaktesu tajnnanam viddhi sattvikam || 20 ||

prthaktvena tu yajnnanam nanabhavanprthagvidhan |
vetti sarvesu bhutesu tajnnanam viddhi rajasam || 21 ||

yattu krtsnavadekasminkarye saktamahaitukam |
atattvarthavadalpam ca tattamasamudahrtam || 22 ||

niyatam sangarahitamaragadvesatah krtam |
aphalaprepsuna karma yattatsattvikamucyate || 23 ||

yattu kamepsuna karma sahankarena va punah |
kriyate bahulayasam tadrajasamudahrtam || 24 ||

anubandham ksayam himsamanapeksya ca paurusam |
mohadarabhyate karma yattattamasamucyate || 25 ||

muktasango‌உnahamvadi dhrtyutsahasamanvitah |
siddhyasiddhyornirvikarah karta sattvika ucyate || 26 ||

ragi karmaphalaprepsurlubdho himsatmako‌உsucih |
harsasokanvitah karta rajasah parikirtitah || 27 ||

ayuktah prakrtah stabdhah saṭho naiskrtiko‌உlasah |
visadi dirghasutri ca karta tamasa ucyate || 28 ||

buddherbhedam dhrtescaiva gunatastrividham srnu |
procyamanamasesena prthaktvena dhananjaya || 29 ||

pravrttim ca nivrttim ca karyakarye bhayabhaye |
bandham moksam ca ya vetti buddhih sa partha sattviki || 30 ||

yaya dharmamadharmam ca karyam cakaryameva ca |
ayathavatprajanati buddhih sa partha rajasi || 31 ||

adharmam dharmamiti ya manyate tamasavrta |
sarvarthanviparitamsca buddhih sa partha tamasi || 32 ||

dhrtya yaya dharayate manahpranendriyakriyah |
yogenavyabhicarinya dhrtih sa partha sattviki || 33 ||

yaya tu dharmakamarthandhrtya dharayate‌உrjuna |
prasangena phalakanksi dhrtih sa partha rajasi || 34 ||

yaya svapnam bhayam sokam visadam madameva ca |
na vimuncati durmedha dhrtih sa partha tamasi || 35 ||

sukham tvidanim trividham srnu me bharatarsabha |
abhyasadramate yatra duhkhantam ca nigacchati || 36 ||

yattadagre visamiva pariname‌உmrtopamam |
tatsukham sattvikam proktamatmabuddhiprasadajam || 37 ||

visayendriyasamyogadyattadagre‌உmrtopamam |
pariname visamiva tatsukham rajasam smrtam || 38 ||

yadagre canubandhe ca sukham mohanamatmanah |
nidralasyapramadottham tattamasamudahrtam || 39 ||

na tadasti prthivyam va divi devesu va punah |
sattvam prakrtijairmuktam yadebhih syattribhirgunaih || 40 ||

brahmanaksatriyavisam sudranam ca parantapa |
karmani pravibhaktani svabhavaprabhavairgunaih || 41 ||

samo damastapah saucam ksantirarjavameva ca |
nnanam vinnanamastikyam brahmakarma svabhavajam || 42 ||

sauryam tejo dhrtirdaksyam yuddhe capyapalayanam |
danamisvarabhavasca ksatram karma svabhavajam || 43 ||

krsigauraksyavanijyam vaisyakarma svabhavajam |
paricaryatmakam karma sudrasyapi svabhavajam || 44 ||

sve sve karmanyabhiratah samsiddhim labhate narah |
svakarmaniratah siddhim yatha vindati tacchrnu || 45 ||

yatah pravrttirbhutanam yena sarvamidam tatam |
svakarmana tamabhyarcya siddhim vindati manavah || 46 ||

sreyansvadharmo vigunah paradharmotsvanusṭhitat |
svabhavaniyatam karma kurvannapnoti kilbisam || 47 ||

sahajam karma kaunteya sadosamapi na tyajet |
sarvarambha hi dosena dhumenagnirivavrtah || 48 ||

asaktabuddhih sarvatra jitatma vigatasprhah |
naiskarmyasiddhim paramam samnyasenadhigacchati || 49 ||

siddhim prapto yatha brahma tathapnoti nibodha me |
samasenaiva kaunteya nisṭha nnanasya ya para || 50 ||

buddhya visuddhaya yukto dhrtyatmanam niyamya ca |
sabdadinvisayamstyaktva ragadvesau vyudasya ca || 51 ||

viviktasevi laghvasi yatavakkayamanasah |
dhyanayogaparo nityam vairagyam samupasritah || 52 ||

ahankaram balam darpam kamam krodham parigraham |
vimucya nirmamah santo brahmabhuyaya kalpate || 53 ||

brahmabhutah prasannatma na socati na kanksati |
samah sarvesu bhutesu madbhaktim labhate param || 54 ||

bhaktya mamabhijanati yavanyascasmi tattvatah |
tato mam tattvato nnatva visate tadanantaram || 55 ||

sarvakarmanyapi sada kurvano madvyapasrayah |
matprasadadavapnoti sasvatam padamavyayam || 56 ||

cetasa sarvakarmani mayi samnyasya matparah |
buddhiyogamupasritya maccittah satatam bhava || 57 ||

maccittah sarvadurgani matprasadattarisyasi |
atha cettvamahankaranna srosyasi vinanksyasi || 58 ||

yadahankaramasritya na yotsya iti manyase |
mithyaisa vyavasayaste prakrtistvam niyoksyati || 59 ||

svabhavajena kaunteya nibaddhah svena karmana |
kartum necchasi yanmohatkarisyasyavaso‌உpi tat || 60 ||

isvarah sarvabhutanam hrddese‌உrjuna tisṭhati |
bhramayansarvabhutani yantrarudhani mayaya || 61 ||

tameva saranam gaccha sarvabhavena bharata |
tatprasadatparam santim sthanam prapsyasi sasvatam || 62 ||

iti te nnanamakhyatam guhyadguhyataram maya |
vimrsyaitadasesena yathecchasi tatha kuru || 63 ||

sarvaguhyatamam bhuyah srnu me paramam vacah |
isṭo‌உsi me drdhamiti tato vaksyami te hitam || 64 ||

manmana bhava madbhakto madyaji mam namaskuru |
mamevaisyasi satyam te pratijane priyo‌உsi me || 65 ||

sarvadharmanparityajya mamekam saranam vraja |
aham tva sarvapapebhyo moksayisyami ma sucah || 66 ||

idam te natapaskaya nabhaktaya kadacana |
na casusrusave vacyam na ca mam yo‌உbhyasuyati || 67 ||

ya imam paramam guhyam madbhaktesvabhidhasyati |
bhaktim mayi param krtva mamevaisyatyasamsayah || 68 ||

na ca tasmanmanusyesu kascinme priyakrttamah |
bhavita na ca me tasmadanyah priyataro bhuvi || 69 ||

adhyesyate ca ya imam dharmyam samvadamavayoh |
nnanayannena tenahamisṭah syamiti me matih || 70 ||

sraddhavananasuyasca srnuyadapi yo narah |
so‌உpi muktah subhamllokanprapnuyatpunyakarmanam || 71 ||

kaccidetacchrutam partha tvayaikagrena cetasa |
kaccidannanasammohah pranasṭaste dhananjaya || 72 ||

arjuna uvaca |
nasṭo mohah smrtirlabdha tvatprasadanmayacyuta |
sthito‌உsmi gatasandehah karisye vacanam tava || 73 ||

sanjaya uvaca |
ityaham vasudevasya parthasya ca mahatmanah |
samvadamimamasrausamadbhutam romaharsanam || 74 ||

vyasaprasadacchrutavanetadguhyamaham param |
yogam yogesvaratkrsnatsaksatkathayatah svayam || 75 ||

rajansamsmrtya samsmrtya samvadamimamadbhutam |
kesavarjunayoh punyam hrsyami ca muhurmuhuh || 76 ||

tacca samsmrtya samsmrtya rupamatyadbhutam hareh |
vismayo me mahanrajanhrsyami ca punah punah || 77 ||

yatra yogesvarah krsno yatra partho dhanurdharah |
tatra srirvijayo bhutirdhruva nitirmatirmama || 78 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

moksasamnyasayogo namasṭadaso‌உdhyayah || 18 ||

Also Read:

Srimad Bhagawad Gita Chapter 18 in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Srimad Bhagawad Gita Chapter 18 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top