Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 5 in English

Srimad Bhagawad Gita Chapter 5 in English:

atha pancamo‌உdhyayah |

arjuna uvaca |
samnyasam karmanam krsna punaryogam ca samsasi |
yacchreya etayorekam tanme brūhi suniscitam || 1 ||

sribhagavanuvaca |
samnyasah karmayogasca nihsreyasakaravubhau |
tayostu karmasamnyasatkarmayogo visisyate || 2 ||

nneyah sa nityasamnyasi yo na dvesti na kanksati |
nirdvandvo hi mahabaho sukham bandhatpramucyate || 3 ||

sankhyayogau prthagbalah pravadanti na panditah |
ekamapyasthitah samyagubhayorvindate phalam || 4 ||

yatsankhyaih prapyate sthanam tadyogairapi gamyate |
ekam sankhyam ca yogam ca yah pasyati sa pasyati || 5 ||

samnyasastu mahabaho duhkhamaptumayogatah |
yogayukto munirbrahma nacirenadhigacchati || 6 ||

yogayukto visuddhatma vijitatma jitendriyah |
sarvabhūtatmabhūtatma kurvannapi na lipyate || 7 ||

naiva kincitkaromiti yukto manyeta tattvavit |
pasyansrnvansprsanjighrannasnangacchansvapansvasan || 8 ||

pralapanvisrjangrhnannunmisannimisannapi |
indriyanindriyarthesu vartanta iti dharayan || 9 ||

brahmanyadhaya karmani sangam tyaktva karoti yah |
lipyate na sa papena padmapatramivambhasa || 10 ||

kayena manasa buddhya kevalairindriyairapi |
yoginah karma kurvanti sangam tyaktvatmasuddhaye || 11 ||

yuktah karmaphalam tyaktva santimapnoti naisthikim |
ayuktah kamakarena phale sakto nibadhyate || 12 ||

sarvakarmani manasa samnyasyaste sukham vasi |
navadvare pure dehi naiva kurvanna karayan || 13 ||

na kartrtvam na karmani lokasya srjati prabhuh |
na karmaphalasamyogam svabhavastu pravartate || 14 ||

nadatte kasyacitpapam na caiva sukrtam vibhuh |
annanenavrtam nnanam tena muhyanti jantavah || 15 ||

nnanena tu tadannanam yesam nasitamatmanah |
tesamadityavajnnanam prakasayati tatparam || 16 ||

tadbuddhayastadatmanastannisthastatparayanah |
gacchantyapunaravrttim nnananirdhūtakalmasah || 17 ||

vidyavinayasampanne brahmane gavi hastini |
suni caiva svapake ca panditah samadarsinah || 18 ||

ihaiva tairjitah sargo yesam samye sthitam manah |
nirdosam hi samam brahma tasmadbrahmani te sthitah || 19 ||

na prahrsyetpriyam prapya nodvijetprapya capriyam |
sthirabuddhirasammūdho brahmavidbrahmani sthitah || 20 ||

bahyasparsesvasaktatma vindatyatmani yatsukham |
sa brahmayogayuktatma sukhamaksayamasnute || 21 ||

ye hi samsparsaja bhoga duhkhayonaya eva te |
adyantavantah kaunteya na tesu ramate budhah || 22 ||

saknotihaiva yah sodhum praksariravimoksanat |
kamakrodhodbhavam vegam sa yuktah sa sukhi narah || 23 ||

yo‌உntahsukho‌உntararamastathantarjyotireva yah |
sa yogi brahmanirvanam brahmabhūto‌உdhigacchati || 24 ||

labhante brahmanirvanamrsayah ksinakalmasah |
chinnadvaidha yatatmanah sarvabhūtahite ratah || 25 ||

kamakrodhaviyuktanam yatinam yatacetasam |
abhito brahmanirvanam vartate viditatmanam || 26 ||

sparsankrtva bahirbahyamscaksuscaivantare bhruvoh |
pranapanau samau krtva nasabhyantaracarinau || 27 ||

yatendriyamanobuddhirmunirmoksaparayanah |
vigatecchabhayakrodho yah sada mukta eva sah || 28 ||

bhoktaram yannatapasam sarvalokamahesvaram |
suhrdam sarvabhūtanam nnatva mam santimrcchati || 29 ||

om tatsaditi srimadbhagavadgitasūpanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

karmasamnyasayogo nama pancamo‌உdhyayah ||5 ||

Also Read:

Srimad Bhagawad Gita Chapter 5 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 5 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top