Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 6 in English

Srimad Bhagawad Gita Chapter 6 in English:

atha sastho‌உdhyayah |

sribhagavanuvaca |
anasritah karmaphalam karyam karma karoti yah |
sa samnyasi ca yogi ca na niragnirna cakriyah || 1 ||

yam samnyasamiti prahuryogam tam viddhi pandava |
na hyasamnyastasankalpo yogi bhavati kascana || 2 ||

aruruksormuneryogam karma karanamucyate |
yogarudhasya tasyaiva samah karanamucyate || 3 ||

yada hi nendriyarthesu na karmasvanusajjate |
sarvasankalpasamnyasi yogarudhastadocyate || 4 ||

uddharedatmanatmanam natmanamavasadayet |
atmaiva hyatmano bandhuratmaiva ripuratmanah || 5 ||

bandhuratmatmanastasya yenatmaivatmana jitah |
anatmanastu satrutve vartetatmaiva satruvat || 6 ||

jitatmanah prasantasya paramatma samahitah |
sitosnasukhaduhkhesu tatha manapamanayoh || 7 ||

nnanavinnanatrptatma kutastho vijitendriyah |
yukta ityucyate yogi samalostasmakancanah || 8 ||

suhrnmitraryudasinamadhyasthadvesyabandhusu |
sadhusvapi ca papesu samabuddhirvisisyate || 9 ||

yogi yunjita satatamatmanam rahasi sthitah |
ekaki yatacittatma nirasiraparigrahah || 10 ||

sucau dese pratisthapya sthiramasanamatmanah |
natyucchritam natinicam cailajinakusottaram || 11 ||

tatraikagram manah krtva yatacittendriyakriyah |
upavisyasane yunjyadyogamatmavisuddhaye || 12 ||

samam kayasirogrivam dharayannacalam sthirah |
sampreksya nasikagram svam disascanavalokayan || 13 ||

prasantatma vigatabhirbrahmacarivrate sthitah |
manah samyamya maccitto yukta asita matparah || 14 ||

yunjannevam sadatmanam yogi niyatamanasah |
santim nirvanaparamam matsamsthamadhigacchati || 15 ||

natyasnatastu yogo‌உsti na caikantamanasnatah |
na catisvapnasilasya jagrato naiva carjuna || 16 ||

yuktaharaviharasya yuktacestasya karmasu |
yuktasvapnavabodhasya yogo bhavati duhkhaha || 17 ||

yada viniyatam cittamatmanyevavatisthate |
nihsprhah sarvakamebhyo yukta ityucyate tada || 18 ||

yatha dipo nivatastho nengate sopama smrta |
yogino yatacittasya yunjato yogamatmanah || 19 ||

yatroparamate cittam niruddham yogasevaya |
yatra caivatmanatmanam pasyannatmani tusyati || 20 ||

sukhamatyantikam yattadbuddhigrahyamatindriyam |
vetti yatra na caivayam sthitascalati tattvatah || 21 ||

yam labdhva caparam labham manyate nadhikam tatah |
yasminsthito na duhkhena gurunapi vicalyate || 22 ||

tam vidyadduhkhasamyogaviyogam yogasamnnitam |
sa niscayena yoktavyo yogo‌உnirvinnacetasa || 23 ||

sankalpaprabhavankamamstyaktva sarvanasesatah |
manasaivendriyagramam viniyamya samantatah || 24 ||

sanaih sanairuparamedbuddhya dhrtigrhitaya |
atmasamstham manah krtva na kincidapi cintayet || 25 ||

yato yato niscarati manascancalamasthiram |
tatastato niyamyaitadatmanyeva vasam nayet || 26 ||

prasantamanasam hyenam yoginam sukhamuttamam |
upaiti santarajasam brahmabhutamakalmasam || 27 ||

yunjannevam sadatmanam yogi vigatakalmasah |
sukhena brahmasamsparsamatyantam sukhamasnute || 28 ||

sarvabhutasthamatmanam sarvabhutani catmani |
iksate yogayuktatma sarvatra samadarsanah || 29 ||

yo mam pasyati sarvatra sarvam ca mayi pasyati |
tasyaham na pranasyami sa ca me na pranasyati || 30 ||

sarvabhutasthitam yo mam bhajatyekatvamasthitah |
sarvatha vartamano‌உpi sa yogi mayi vartate || 31 ||

atmaupamyena sarvatra samam pasyati yo‌உrjuna |
sukham va yadi va duhkham sa yogi paramo matah || 32 ||

arjuna uvaca |
yo‌உyam yogastvaya proktah samyena madhusudana |
etasyaham na pasyami cancalatvatsthitim sthiram || 33 ||

cancalam hi manah krsna pramathi balavaddrdham |
tasyaham nigraham manye vayoriva suduskaram || 34 ||

sribhagavanuvaca |
asamsayam mahabaho mano durnigraham calam |
abhyasena tu kaunteya vairagyena ca grhyate || 35 ||

asamyatatmana yogo dusprapa iti me matih |
vasyatmana tu yatata sakyo‌உvaptumupayatah || 36 ||

arjuna uvaca |
ayatih sraddhayopeto yogaccalitamanasah |
aprapya yogasamsiddhim kam gatim krsna gacchati || 37 ||

kaccinnobhayavibhrastaschinnabhramiva nasyati |
apratistho mahabaho vimudho brahmanah pathi || 38 ||

etanme samsayam krsna chettumarhasyasesatah |
tvadanyah samsayasyasya chetta na hyupapadyate || 39 ||

sribhagavanuvaca |
partha naiveha namutra vinasastasya vidyate |
na hi kalyanakrtkasciddurgatim tata gacchati || 40 ||

prapya punyakrtam lokanusitva sasvatih samah |
sucinam srimatam gehe yogabhrasto‌உbhijayate || 41 ||

athava yoginameva kule bhavati dhimatam |
etaddhi durlabhataram loke janma yadidrsam || 42 ||

tatra tam buddhisamyogam labhate paurvadehikam |
yatate ca tato bhuyah samsiddhau kurunandana || 43 ||

purvabhyasena tenaiva hriyate hyavaso‌உpi sah |
jinnasurapi yogasya sabdabrahmativartate || 44 ||

prayatnadyatamanastu yogi samsuddhakilbisah |
anekajanmasamsiddhastato yati param gatim || 45 ||

tapasvibhyo‌உdhiko yogi nnanibhyo‌உpi mato‌உdhikah |
karmibhyascadhiko yogi tasmadyogi bhavarjuna || 46 ||

yoginamapi sarvesam madgatenantaratmana |
sraddhavanbhajate yo mam sa me yuktatamo matah || 47 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

atmasamyamayogo nama sastho‌உdhyayah ||6 ||

Also Read:

Srimad Bhagawad Gita Chapter 6 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 6 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top