Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 7 in English

Srimad Bhagawad Gita Chapter 7 in English:

atha saptamo‌உdhyayah |

sribhagavanuvaca |
mayyasaktamanah partha yogam yunjanmadasrayah |
asamsayam samagram mam yatha nnasyasi tacchrnu || 1 ||

nnanam te‌உham savinnanamidam vaksyamyasesatah |
yajnnatva neha bhuyo‌உnyajnnatavyamavasisyate || 2 ||

manusyanam sahasresu kascidyatati siddhaye |
yatatamapi siddhanam kascinmam vetti tattvatah || 3 ||

bhumirapo‌உnalo vayuh kham mano buddhireva ca |
ahankara itiyam me bhinna prakrtirastadha || 4 ||

apareyamitastvanyam prakrtim viddhi me param |
jivabhutam mahabaho yayedam dharyate jagat || 5 ||

etadyonini bhutani sarvanityupadharaya |
aham krtsnasya jagatah prabhavah pralayastatha || 6 ||

mattah parataram nanyatkincidasti dhananjaya |
mayi sarvamidam protam sutre manigana iva || 7 ||

raso‌உhamapsu kaunteya prabhasmi sasisuryayoh |
pranavah sarvavedesu sabdah khe paurusam nrsu || 8 ||

punyo gandhah prthivyam ca tejascasmi vibhavasau |
jivanam sarvabhutesu tapascasmi tapasvisu || 9 ||

bijam mam sarvabhutanam viddhi partha sanatanam |
buddhirbuddhimatamasmi tejastejasvinamaham || 10 ||

balam balavatam caham kamaragavivarjitam |
dharmaviruddho bhutesu kamo‌உsmi bharatarsabha || 11 ||

ye caiva sattvika bhava rajasastamasasca ye |
matta eveti tanviddhi na tvaham tesu te mayi || 12 ||

tribhirgunamayairbhavairebhih sarvamidam jagat |
mohitam nabhijanati mamebhyah paramavyayam || 13 ||

daivi hyesa gunamayi mama maya duratyaya |
mameva ye prapadyante mayametam taranti te || 14 ||

na mam duskrtino mudhah prapadyante naradhamah |
mayayapahrtannana asuram bhavamasritah || 15 ||

caturvidha bhajante mam janah sukrtino‌உrjuna |
arto jinnasurartharthi nnani ca bharatarsabha || 16 ||

tesam nnani nityayukta ekabhaktirvisisyate |
priyo hi nnanino‌உtyarthamaham sa ca mama priyah || 17 ||

udarah sarva evaite nnani tvatmaiva me matam |
asthitah sa hi yuktatma mamevanuttamam gatim || 18 ||

bahunam janmanamante nnanavanmam prapadyate |
vasudevah sarvamiti sa mahatma sudurlabhah || 19 ||

kamaistaistairhrtannanah prapadyante‌உnyadevatah |
tam tam niyamamasthaya prakrtya niyatah svaya || 20 ||

yo yo yam yam tanum bhaktah sraddhayarcitumicchati |
tasya tasyacalam sraddham tameva vidadhamyaham || 21 ||

sa taya sraddhaya yuktastasyaradhanamihate |
labhate ca tatah kamanmayaiva vihitanhi tan || 22 ||

antavattu phalam tesam tadbhavatyalpamedhasam |
devandevayajo yanti madbhakta yanti mamapi || 23 ||

avyaktam vyaktimapannam manyante mamabuddhayah |
param bhavamajananto mamavyayamanuttamam || 24 ||

naham prakasah sarvasya yogamayasamavrtah |
mudho‌உyam nabhijanati loko mamajamavyayam || 25 ||

vedaham samatitani vartamanani carjuna |
bhavisyani ca bhutani mam tu veda na kascana || 26 ||

icchadvesasamutthena dvandvamohena bharata |
sarvabhutani sammoham sarge yanti parantapa || 27 ||

yesam tvantagatam papam jananam punyakarmanam |
te dvandvamohanirmukta bhajante mam drdhavratah || 28 ||

jaramaranamoksaya mamasritya yatanti ye |
te brahma tadviduh krtsnamadhyatmam karma cakhilam || 29 ||

sadhibhutadhidaivam mam sadhiyannam ca ye viduh |
prayanakale‌உpi ca mam te viduryuktacetasah || 30 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

nnanavinnanayogo nama saptamo‌உdhyayah ||7 ||

Also Read:

Srimad Bhagawad Gita Chapter 7 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 7 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top