Templesinindiainfo

Best Spiritual Website

Viswanatha Ashtakam Lyrics in Marathi

Vishvanatha Ashtakam in Marathi:

॥ विश्वनाथाष्टकम ॥
गङ्गातरंग रमणिय जटकलापं
गौरी निरन्तर विभूषित वामभागम ।
नारायण प्रिय मनंग मदापहारं
वाराणसीपुरपतिं भज विश्वनाथम ॥ 1 ॥

वाचामगोचर मनेगगुणस्वरूपं
वागीशविष्णु सुरसेवित पादपीठम ।
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाठम ॥ 2 ॥

भूताधिपं भुजग भूषण भूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम ।
पाशांकुशाभय वरप्रद शूलपाणिं
वाराणसीपुरपतिं भज विश्वनाठम ॥ 3 ॥

शीतांशु शोभित किरीट विराजमानं
भालेक्शणानल विशोषित पंचबाणम ।
नागाधिपारचित भासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम ॥ 4 ॥

पंचाननं दुरित मत्त मदंगजानां
नागान्तकं दनुजपुंगव पन्नगानाम ।
दावानलं मरणशोक जराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम ॥ 5 ॥

तेजोमयं सगुण निर्गुण मद्वितीयं
आनन्दकन्द मपराजित मप्रमेयम ।
नागात्मकं सकलनिष्कल मात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम ॥ 6 ॥

रागादिदोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायम ।
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसीपुरपतिम भज विश्वनाथम ॥ 7 ॥

आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ ।
आधाय हृत्कमल मध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम ॥ 8 ॥

वाराणसी पुरपतेः स्तवनं शिवस्य
व्याख्यात मष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देह विलये लभते च मोक्शम ॥ 9 ॥

विश्वनाथाष्टकमिदं यः पठेच्च्हिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोददे ॥

॥ इति व्यासप्रणीतं श्री विश्वनाथाष्टकम संपूर्णम ॥

Also Read:

Viswanatha Ashtakam Lyrics in Sanskrit | English | Marathi | Kannada | Telugu | Malayalam

Viswanatha Ashtakam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top