Templesinindiainfo

Best Spiritual Website

Vyasagita Kurma Purana 12-46 Lyrics in English

Chaudhuri Narayan Singh, in his preface to Kurma Purana with Hindi translation 1962 (DLI) says that chapters 12-33 are Vyasa Gita. This is repeated by Anand Swarup Gupta in the critical edition of Kurma Purana (DLI). Some others (V Raghavan’s list, Kurma Purana Calcutta edition 1890) are of the opinion that the complete Uttarabhaga of Kurma Purana is Vyasa Gita. This would mean Ishvara Gita is a part of Vyasa Gita.

Vyasageetaa Kurmapurana 12-46 in English:

॥ vyaasageetaa koormapuraane adhyaaya 12-46 ॥

koormapuraanae uttarabhaage dvaadasho’dhyaayah’
vyaasa uvaacha ।
shri’nudhvamri’shayah’ sarve vakshyamaanam sanaatanam ।
karmayogam braahmanaanaamaatyantikaphalapradam ॥ 12.1 ॥

aamnaayasiddhamakhilam baahmanaanaam pradarshitam ।
ri’sheenaam shri’nvataam poorvam manuraaha prajaapatih’ ॥ 12.2 ॥

sarvapaapaharam punyamri’shisanghairnishevitam ।
samaahitadhiyo yooyam shri’nudhvam gadato mama ॥ 12.3 ॥

kri’topanayano vedaanadheeyeeta dvijottamaah’ ।
garbhaasht’ame’sht’ame vaabde svasootroktavidhaanatah’ ॥ 12.4 ॥

dand’ee cha mekhalee sootree kri’shnaajinadharo munih’ ।
bhikshaahaaro guruhito veekshamaano gurormukham ॥ 12.5 ॥

kaarpaasamupaveetaartham nirmitam brahmanaa puraa ।
braahmanaanaam trivit sootram kausham vaa vastrameva vaa ॥ 12.6 ॥

sadopaveetee chaiva syaat sadaa baddhashikho dvijah’ ।
anyathaa yat kri’tam karma tad bhavatyayathaakri’tam ॥ 12.7 ॥

vasedavikri’tam vaasah’ kaarpaasam vaa kashaayakam ।
tadeva paridhaaneeyam shuklamachchhidramuttamam ॥ 12.8 ॥

uttaram tu samaakhyaatam vaasah’ kri’shnaajinam shubham ।
abhaave divyamajinam rauravam vaa vidheeyate ॥ 12.9 ॥

uddhri’tya dakshinam baahum savye baahau samarpitam ।
upaveetam bhavennityam niveetam kant’hasajjane ॥ 12.10 ॥

savyam baahum samuddhri’tya dakshine tu dhri’tam dvijaah’ ।
praacheenaaveetamityuktam paitre karmani yojayet ॥ 12.11 ॥

agnyagaare gavaam gosht’he home japye tathaiva cha ।
svaadhyaaye bhojane nityam braahmanaanaam cha sannidhau ॥ 12.12 ॥

upaasane guroonaam cha sandhyayoh’ saadhusangame ।
upaveetee bhavennityam vidhiresha sanaatanah’ ॥ 12.13 ॥

maunjee trivri’t samaa shlakshnaa kaaryaa viprasya mekhalaa ।
munjaabhaave kushenaahurgranthinaikena vaa tribhih’ ॥ 12.14 ॥

dhaarayed bailvapaalaashau dand’au keshaantakau dvijah’ ।
yajnyaarhavri’kshajam vaa’tha saumyamavranameva cha ॥ 12.15 ॥

saayam praatardvijah’ sandhyaamupaaseeta samaahitah’ ।
kaamaallobhaad bhayaanmohaat tyaktena patito bhavet ॥ 12.16 ॥

agnikaaryam tatah’ kuryaat saayam praatah’ prasannadheeh’ ।
snaatvaa santarpayed devaanri’sheen pitri’ganaamstathaa ॥ 12.17 ॥

devataabhyarchanam kuryaat pushpaih’ patrena chaambunaa ।
abhivaadanasheelah’ syaannityam vri’ddheshu dharmatah’ ॥ 12.18 ॥

asaavaham bho naameti samyak pranatipoorvakam ।
aayuraarogyasiddhyartham dravyaadiparivarjitam ॥ 12.19 ॥

aayushnaan bhava saumyeti vaachyo vipro’bhivaadane ।
akaarashchaasya naamno’nte vaachyah’ poorvaaksharah’ plutah’ ॥ 12.20 ॥

na kuryaad yo’bhivaadasya dvijah’ pratyabhivaadanam ।
naabhivaadyah’ sa vidushaa yathaa shoodrastathaiva sah’ ॥ 12.21 ॥

savystapaaninaa kaaryamupasangrahanam guroh’ ।
savyena savyah’ sprasht’avyo dakshinena tu dakshinah’ ॥ 12.22 ॥

laukikam vaidikam chaapi tathaadhyaatmikameva vaa ।
aadadeeta yato jnyaanam tam poorvamabhivaadayet ॥ 12.23 ॥

nodakam dhaarayed bhaiksham pushpaani samidhastathaa ।
evamvidhaani chaanyaani na daivaadyeshu karmasu ॥ 12.24 ॥

braahmanam kushalam pri’chchhet kshatrabandhumanaamayam ।
vaishyam kshemam samaagamya shoodramaarogyameva tu ॥ 12.25 ॥

upaadhyaayah’ pitaa jyesht’ho bhraataa chaiva maheepatih’ ।
maatulah’ shvashurastraataa maataamahapitaamahau ॥ 12.26 ॥

varnajyesht’hah’ pitri’vyashcha pumso’tra guravah’ smri’taah’ ।
maataa maataamahee gurvee piturmaatushcha sodaraah’ ॥ 12.27 ॥

shvashrooh’ pitaamaheejyesht’haa dhaatree cha guravah’ striyah’ ।
ityukto guruvargo’yam maatri’tah’ pitri’to dvijaah’ ॥ 12.28 ॥

anuvarttanameteshaam manovaakkaayakarmabhih’ ।
gurum dri’sht’vaa samuttisht’hedabhivaadya kri’taanjalih’ ॥ 12.29 ॥

naitairupavishet saarddham vivadennaatmakaaranaat ।
yeevitaarthamapi dveshaad gurubhirnaiva bhaashanam ॥ 12.30 ॥

udito’pi gunairanyairgurudveshee patatyadhah’ ।
guroonaamapi sarveshaam poojyaah’ pancha visheshatah’ ॥ 12.31 ॥

teshaamaadyaastrayah’ shresht’haasteshaam maataa supoojitaa ।
yo bhaavayati yaa soote yena vidyopadishyate ॥ 12.32 ॥

jyesht’ho bhraataa cha bharttaa cha panchaite guravah’ smri’taah’ ।
aatmanah’ sarvayatnena praanatyaagena vaa punah’ ॥ 12.33 ॥

poojaneeyaa visheshena panchaite bhootimichchhataa ।
yaavat pitaa cha maataa cha dvaavetau nirvikaarinau ॥ 12.34 ॥

taavat sarvam parityajya putrah’ syaat tatparaayanah’ ।
pitaa maataa cha supreetau syaataam putragunairyadi ॥ 12.35 ॥

sa putrah’ sakalam dharmamaapnuyaat tena karmanaa ।
naasti maatri’samam daivam naasti pitri’samo guruh’ ॥ 12.36 ॥

tayoh’ pratyupakaaro’pi na kathanchana vidyate ।
tayornityam priyam kuryaat karmanaa manasaa giraa ॥ 12.37 ॥

na taabhyaamananujnyaato dharmamanyam samaacharet ।
varjayitvaa muktiphalam nityam naimittikam tathaa ॥ 12.38 ॥

dharmasaarah’ samuddisht’ah’ pretyaanantaphalapradah’ ।
samyagaaraadhya vaktaaram visri’sht’astadanujnyayaa ॥ 12.39 ॥

shishyo vidyaaphalam bhunkte pretya vaa poojyate divi ।
yo bhraataram pitri’samam jyesht’ham moorkho’vamanyate ॥ 12.40 ॥

tena doshena sa pretya nirayam ghoramri’chchhati ।
pumsaa vartmanitisht’eta poojyo bharttaa tu sarvadaa ॥ 12.41 ॥

api maatari loke’smin upakaaraaddhi gauravam ।
yenaraa bharttri’pind’aartham svaan praanaan santyajanti hi ॥ 12.42 ॥

teshaamathaakshayaam’llokaan provaacha bhagavaan manuh’ ।
maatulaamshcha pitri’vyaamshcha shvashuraanri’tvijo guroon ॥ 12.43 ॥

asaavahamiti brooyuh’ pratyutthaaya yaveeyasah’ ।
avaachyo deekshito naamnaa yaveeyaanapi yo bhavet ॥ 12.44 ॥

bhobhavatpoorvakatvenamabhibhaasheta dharmavit ।
abhivaadyashcha poojyashcha shirasaa vandya eva cha ॥ 12.45 ॥

braahmanah’ kshatriyaadyaishcha shreekaamaih’ saadaram sadaa ।
naabhivaadyaastu viprena kshatriyaadyaah’ kathanchana ॥ 12.46 ॥

nyaanakarmagunopetaa yadyapyete bahushrutaah’ ।
braahmanah’ sarvavarnaanaam svasti kuryaaditi shrutih’ ॥ 12.47 ॥

savarneshu savarnaanaam kaamyamevaabhivaadanam ।
gururagnirdvijaateenaam varnaanaam braahmano guruh’ ॥ 12.48 ॥

patireva guruh’ streenaam sarvatraabhyaagato guruh’ ।
vidyaa karma vayo bandhurvittam bhavati panchamam ॥ 12.49 ॥

maanyasthaanaani panchaahuh’ poorvam poorvam guroottaraat ।
panchaanaam trishu varneshu bhooyaamsi balavanti cha ॥ 12.50 ॥

yatra syuh’ so’tra maanaarhah’ shoodro’pi dashameem gatah’ ।
panthaa deyo braahmanaaya striyai raajnye hyachakshushe ॥ 12.51 ॥

vri’ddhaaya bhaaramagnaaya rogine durbalaaya cha ।
bhikshaamaahri’tya shisht’aanaam gri’hebhyah’ prayato’nvaham ॥ 12.52 ॥

nivedya gurave’shneeyaad vaagyatastadanujnyayaa ।
bhavatpoorvam chared bhaikshyamupaneeto dvijottamah’ ॥ 12.53 ॥

bhavanmadhyam tu raajanyo vaishyastu bhavaduttaram ।
maataram vaa svasaaram vaa maaturvaa bhagineem nijaam ॥ 12.54 ॥

bhiksheta bhikshaam prathamam yaa chainam na vimaanayet ।
sajaateeyagri’heshveva saarvavarnikameva vaa ॥ 12.55 ॥

bhaikshyasya charanam proktam patitaadishu varjitam ।
vedayajnyairaheenaanaam prashastaanaam svakarmasu ॥ 12.56 ॥

brahmachaaree hared bhaiksham gri’hebhyah’ prayato’nvaham ।
guroh’ kule na bhiksheta na jnyaatikulabandhushu ॥ 12.57 ॥

alaabhe tvanyagehaanaam poorvam poorvam vivarjayet ॥

sarvam vaa vichared graamam poorvoktaanaamasambhave ॥ 12.58 ॥

niyamya prayato vaacham dishastvanavalokayan ।
samaahri’tya tu tad bhaiksham yaavadarthamamaayayaa ॥ 12.59 ॥

bhunjeeta prayato nityam vaagyato’nanyamaanasah’ ।
bhaikshyena varttayennityam naikaannaadee bhaved vratee ॥ 12.60 ॥

bhaikshyena vratino vri’ttirupavaasasamaa smri’taa ।
poojayedashanam nityamadyaachchaitadakutsayan ॥ 12.61 ॥

dri’sht’vaa hri’shyet praseedechcha tato bhunjeeta vaagyatah’ 12.62 ॥

anaarogyamanaayushyamasvargyam chaatibhojanam ।
apunyam lokavidvisht’am tasmaat tatparivarjayet ॥ 12.63 ॥

praangmukho’nnaani bhunjeeta sooryaabhimukha eva vaa ।
naadyaadudangmukho nityam vidhiresha sanaatanah’ ॥ 12.64 ॥

prakshaalya paanipaadau cha bhunjaano dvirupaspri’shet ।
shuchau deshe samaaseeno bhuktvaa cha dvirupaspri’shet ॥ 12.65 ॥

itee shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
dvaadasho’dhyaayah’ ॥12 ॥

koormapuraane uttarabhaage trayodasho’dhyaayah’

vyaasa uvaacha ।
bhuktvaa peetvaa cha suptvaa cha snaatvaa rathyopasarpane ।
osht’haavalomokau spri’sht’vaa vaaso viparidhaaya cha ॥ 13.1
retomootrapureeshaanaamutsarge’yuktabhaashane ।
sht’heevitvaa’dhyayanaarambhe kaasashvaasaagame tathaa ॥ 13.2
chatvaram vaa shmashaanam vaa samaagamya dvijottamah’ ।
sandhyayorubhayostadvadaachaanto’pyaachamet punah’ ॥ 13.3
chand’aalamlechchhasambhaashe streeshoodrochchhisht’abhaashane ।
uchchhisht’am purusham spri’sht’vaa bhojyam chaapi tathaavidham ॥ 13.4 ॥

aachaamedashrupaate vaa lohitasya tathaiva cha ।
bhojane sandhyayoh’ snaatvaa peetvaa mootrapureeshayoh’ ॥ 13.5 ॥

aachaanto’pyaachamet suptvaa sakri’tsakri’dathaanyatah’ ।
agnergavaamathaalambhe spri’sht’vaa prayatameva vaa ॥ 13.6 ॥

streenaamathaatmanah’ sparshe neeveem vaa paridhaaya cha
upaspri’shejjalam vaardram tri’nam vaa bhoomimeva vaa ॥ 13.7 ॥

keshaanaam chaatmanah’ sparshe vaasaso’kshaalitasya cha ।
anushnaabhiraphenaabhih’ vishuddhaadbhishcha dharmatah’ ॥ 13.8 ॥

shauchepsuh’ sarvadaachaamedaaseenah’ praagudangmukhah’ ।
shirah’ praavri’tya kant’ham vaa muktakachchhashikho’pi vaa ॥ 13.9 ॥

akri’tvaa paadayoh’ shauchamaachaanto’pyashuchirbhavet ।
sopaanatko jalastho vaa noshneeshee chaachamedbudhah’ ॥ 13.10 ॥

na chaiva varshadhaaraabhirna tisht’han noddhri’todakaih’ ।
naikahastaarpitajalairvinaa sootrena vaa punah’ ॥ 13.11 ॥

na paadukaasanastho vaa bahirjaanurathaapi vaa ।
na jalpan na hasan prekshan shayaanah’ prahva eva cha
naaveekshitaabhih’ phenaadyairupetaabhirathaapi vaa ।
shoodraashuchikaronmuktairna kshaaraabhistathaiva cha ॥ 13.12 ॥

na chaivaangulibhih’ shastam na kurvan naanyamaanasah’ ।
na varnarasadusht’aabhirna chaiva pradarodakaih’ ॥ 13.13 ॥

na paanikshubhitaabhirvaa na bahishkaksha eva vaa ।
hri’dgaabhih’ pooyate viprah’ kant’hyaabhih’ kshatriyah’ shuchih’ ॥ 13.14 ॥

praashitaabhistathaavaishyah’ streeshoodrau sparshato’ntatah’ ॥

angusht’hamoolaantarato rekhaayaam braahmamuchyate ॥ 13.15 ॥

antaraangusht’hadeshinyo pitree’naam teerthamuttamam ॥

kanisht’haamoolatah’ pashchaat praajaapatyam prachakshate ॥ 13.16 ॥

angulyagre smri’tam daivam taddevaartham prakeerttitah’ ।
moole vaa daivamaadisht’am gneyam madhyatah’ smri’tam ॥ 13.17 ॥

tadeva saumikam teerthametajjnyaatvaa na muhyati ।
braahmenaiva tu teerthena dvijo nityamupaspri’shet ॥ 13.18 ॥

kaayena vaa’tha daivena paitrena na tu vai dvijaah’ ।
trih’ praashneeyaadapah’ poorvam braahmanah’ prayatastatah’ ॥ 13.19 ॥

sammri’jyaangusht’hamoolena mukham vai samupaspri’shet ॥

angusht’haanaamikaabhyaam tu spri’shennetradvayam tatah’ ॥ 13.20 ॥

tarjanyangusht’hayogena spri’shennaasaapri’t’advayam ॥

kanisht’haangusht’hayogena shravane samupaspri’shet ॥ 13.21 ॥

sarvaasaamatha yogena hri’dayam tu talena vaa ।
spri’shedvai shirasastadvadangusht’henaathavaa dvayam ॥ 13.22
trih’ praashneeyaad yadambhastu supreetaastena devataah’ ।
brahmaa vishnurmaheshashcha bhavanteetyanushushrumah’ ॥ 13.23
gangaa cha yamunaa chaiva preeyete parimaarjanaat ।
samspri’sht’ayorlochanayoh’ preeyete shashibhaaskarau ॥ 13.24
naasatyadasrau preeyete spri’sht’e naasaaput’advaye ।
shrotrayoh’ spri’sht’ayostadvat preeyete chaanilaanalau ॥ 13.25
samspri’sht’e hri’daye chaasya preeyante sarvadevataah’ ।
moordhni samsparshanaadeva preetah’ sa purusho bhavet ॥ 13.26
nochchhisht’am kurvate nityam viprusho’ngam nayanti yaah’ ।
dantaantardantalagneshu jihvosht’air’ashuchirbhavet ॥ 13.27
spri’shaanti bindavah’ paadau ya aachaamayatah’ paraan ।
bhoomikaaste samaa jnyeyaa na tairaprayato bhavet ॥ 13.28
maduparke cha some cha taamboolasya cha bhakshane ।
phalamoolekshudand’e na dosham praaha ve manuh’ ॥ 13.29
pracharaannodapaaneshu dravyahasto bhavennarah’ ।
bhoomau nikshipya tad dravyamaachamyaabhyukshayet tu tat ॥ 13.30
taijasam vai samaadaaya yadyuchchhisht’o bhaved dvijah’ ।
bhoomau nikshipya tad dravyamaachamyaabhyukshayet tu tat ॥ 13.31
yadyamantram samaadaaya bhaveduchchheshanaanvitah’ ।
anidhaayaiva tad dravyamaachaantah’ shuchitaamiyaat ॥ 13.32
vasraadishu vikalpah’ syaat tatsamspri’sht’vaachamediha ।
aranye’nudake raatrau chauravyaaghraakule pathi ॥ 13.33 ॥

kri’tvaa mootram pureesham vaa dravyahasto na dushyati ।
nidhaaya dakshine karne brahmasootramudangmukhah’ ॥ 13.34 ॥

ahni kuryaachchhakri’nmootram raatrau ched dakshinaamukhah’ ॥

antardhaaya maheem kaasht’haih’ patrairlosht’hatri’nena vaa ॥ 13.35 ॥

praavri’tya cha shirah’ kuryaad vinmootrasya visarjanam ।
chhaayaakoopanadeegosht’hachaityaambhah’ pathi bhasmasu ॥ 13.36 ॥

agnau chaiva shmashaane cha vinmootre na samaacharet ॥

na gomaye na kri’sht’e vaa mahaavri’kshe na shaad’vale ॥ 13.37 ॥

na tisht’han vaa na nirvaasaa na cha parvatamastake ।
na jeernadevaayatane na valmeeke kadaachana ॥ 13,38 ॥

na sasattveshu garteshu na gachchhan vaa samaacharet ॥

tushaangaarakapaaleshu raajamaarge tathaiva cha ॥ 13.39 ॥

na kshetre na vimale vaa’pi na teerthe na chatushpathe ।
nodyaane na sameepe vaa noshare na paraashuchau ॥ 13.40 ॥

na sopaanatpaaduko vaa chhatree vaa naantarikshake ॥

na chaivaabhimukhe streenaam gurubraahmanayorgavaam ॥ 13.41 ॥

na devadevaalayayorapaamapi kadaachana ॥

nadeem jyoteemshi veekshitvaa na vaaryabhimukho’thavaa ॥ 13.42 ॥

pratyaadityam pratyanalam pratisomam tathaiva cha ॥

aahri’tya mri’ttikaam koolaallepagandhaapakarshanaat ॥ 13.43 ॥

kuryaadatandritah’ shaucham vishuddhairuddhri’todakaih’ ॥

naaharenmri’ttikaam viprah’ paamshulaanna cha kardamaan ॥ 13.44 ॥

na maargaannosharaad deshaachchhauchochchhisht’aattathaiva cha ।
na devaayatanaat koopaad graamaanna cha jalaat tathaa ॥ 13.45 ॥

upaspri’shet tato nityam poorvoktena vidhaanatah’ ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
trayodasho’dhyaayah’ ॥13 ॥

koormapuraanae uttarabhaage trayodasho’dhyaayah’

vyaasa uvaacha ।
evam dand’aadibhiryuktah’ shauchaachaarasamanvitah’ ।
aahooto’dhyayanam kuryaad veekshamaano gurormukham ॥ 14.1 ॥

nityamudyatapaanih’ syaat sandhyaachaarah’ samanvitah’ ।
aasyataamiti choktah’ sannaaseetaabhimukham guroh’ ॥ 14.2 ॥

pratishravanasambhaashe shayaano na samaacharet ।
naaseeno na cha bhunjaano na tisht’hanna paraangmukhah’ ॥ 14.3 ॥

nacha shayyaasanam chaasya sarvadaa gurusannidhau ।
gurostu chakshurvishaye na yathesht’aasano bhavet ॥ 14.4 ॥

nodaaharedasya naama parokshamapi kevalam ।
na chaivaasyaanukurveeta gatibhaashitachesht’itam ॥ 14.5 ॥

guroryatra prateevaado nindaa chaapi pravarttate ।
karnaum tatra pidhaatavyau gantavyam vaa tato’nyatah’ ॥ 14.6 ॥

doorastho naarchayedenam na kruddho naantike striyaah’ ।
na chaivaasyottaram brooyaat sthite naaseeta sannidhau ॥ 14.7 ॥

udakumbham kushaan pushpam samidho’syaaharet sadaa ।
maarjanam lepanam nityamangaanaam vai samaacharet ॥ 14.8 ॥

naasya nirmaalyashayanam paadukopaanahaavapi ।
aakramedaasanam chaasya chhaayaadeen vaa kadaachana ॥ 14.9 ॥

saadhayed dantakaasht’haadeen labdham chaasmai nivedayet ।
anaapri’chchhya na gantavyam bhavet priyahite ratah’ ॥ 14.10 ॥

na paadau saarayedasya samnidhaane kadaachana ।
jri’mbhaahaarasyaadikanchaiva kant’hapraavaranam tathaa ॥ 14.11 ॥

varjayet sannidhau nityamavasphochanameva cha ।
yathaakaalamadheeyeeta yaavanna vimanaa guruh’ ॥ 14.12 ॥

aaseetaadho gurorgachchhet phalake vaa samaahitah’ ।
aasane shayane yaane naiva tisht’het kadaachana ॥ 14.13 ॥

dhaavantamanudhaavettam gachchhantamanugachchhati ।
go’shvosht’rayaanapraasaadaprastareshu kat’eshu cha ॥ 14.14 ॥

naaseeta gurunaa saarddham shilaaphalakanaushu cha ।
yitendriyah’ syaat satatam vashyaatmaa’krodhanah’ shuchih’ ॥ 14.15 ॥

prayunjeeta sadaa vaacham madhuraam hitabhaashineem ।
gandhamaalyam rasam bhavyam shuklam praanivihimsanam ॥ 14.16 ॥

abhyangam chaanjanopaanachchhatradhaaranameva cha ।
kaamam lobham bhayam nidraam geetavaaditranarttanam ॥ 14.17 ॥

aatajrjanam pareevaadam streeprekshaalambhanam tathaa ।
paropaghaatam paishunyam prayatnena vivarjayet ॥ 14.18 ॥

udakumbham sumanaso goshakri’nmri’ttikaam kushaan ।
aahared yaavadarthaani bhaikshyam chaaharahashcharet ॥ 14.19 ॥

kri’tam cha lavanam sarvam varjyam paryushitam cha yat ।
anri’tyadarshee satatam bhaved geetaadinih’spri’hah’ ॥ 14.20 ॥

naadityam vai sameeksheta na chared dantadhaavanam ।
ekaantamashuchistreebhih’ shoodraantyairabhibhaashanam ॥ 14.21 ॥

guroochchhisht’am bheshajaartham prayunjeeta na kaamatah’ ।
kalaapakarshanasnaanam aachareddhi kadaachana ॥ 14.22 ॥

na kuryaanmaanasam vipro gurostyaagam kadaachana ।
mohaadvaa yadi vaa lobhaat tyaktena patito bhavet ॥ 14.23 ॥

laukikam vaidikam chaapi tathaadhyaatmikameva cha ।
aadadeeta yato jnyaanam na tam druhyet kadaachana ॥ 14.24 ॥

gurorapyavaliptasya kaaryaakaaryamajaanatah’ ।
utpathampratipannasya manustyaagam samabraveet ॥ 14.25 ॥

gurorgurau sannihite guruvad bhaktimaacharet ।
na chaatisri’sht’o gurunaa svaan guroonabhivaadayet ॥ 14.26 ॥

vidyaagurushvetadeva nityaa vri’ttih’ svayonishu ।
pratishedhatsu chaadharmaaddhitam chopadishatsvapi ॥ 14.27 ॥

shreyatsu guruvad vri’ttim nityameva samaacharet ।
guruputreshu daareshu guroshchaiva svabandhushu ॥ 14.28 ॥

baalah’ sammaanayanmaanyaan vaa shishyo vaa yajnyakarmani ।
adhyaapayan gurusuto guruvanmaanamarhati ॥ 14.29 ॥

utsaadanam vai gaatraanaam snaapanochchhisht’abhojane ।
na kuryaad guruputrasya paadayoh’ shauchameva cha ॥ 14.30 ॥

guruvat paripoojyaastu savarnaa guruyoshitah’ ।
asavarnaastu sampoojyaah’ pratyutthaanaabhivaadanaih’ ॥ 14.31 ॥

abhyanjanam snaapanam cha gaatrotsaadanameva cha ।
gurupatnyaa na kaaryaani keshaanaam cha prasaadhanam ॥ 14.32 ॥

gurupatnee tu yuvatee naabhivaadyeha paadayoh’ ।
kurveeta vandanam bhoomyaamasaavahamiti bruvan ॥ 14.33 ॥

viproshya paadagrahanamanvaham chaabhivaadanam ।
gurudaareshu kurvota sataam dharmamanusmaran ॥ 14.34 ॥

maatri’shvasaa maatulaanee shvashrooshchaatha pitri’shvasaa ।
sampoojyaa gurupatneecha samastaa gurubhaaryayaa ॥ 14.35 ॥

bhraaturbhaaryaachasangrri’hyaa savarnaa’hanyahanyapi ।
viproshya toopasangraahyaa jnyaatisambandhiyoshitah’ ॥ 14.36 ॥

piturbhaginyaa maatushcha jyaayasyaam cha svasaryapi ।
maatri’vad vri’ttimaatisht’henmaat taabhyo gareeyasee ॥ 14.37 ॥

evamaachaarasampannamaatmavantamadaambhikam ।
vedamadhyaapayed dharmam puraanaangaani nityashah’ ॥ 14.38 ॥

samvatsaroshite shishye gururjnyaanamanirdishan ।
harate dushkri’tam tasya shishyasya vasato guruh’ ॥ 14.39 ॥

aachaaryaputrah’ shushrooshurjnyaanado dhaarmikah’ shuchih’ ।
shakto’nnado’rthado saadhuh’ svaadhyaayyaa desha dharmatah’ ॥ 14.40 ॥

kri’tajnyashcha tathaa’drohee medhaavee shubhakri’nnarah’ ।
aaptah’ priyo’tha vidhivat shad’adhyaapyaa dvijaatayah’ ॥ 14.41 ॥

eteshu brahmano daanamanyatra tu yathoditaan ।
aachamya samyato nityamadheeyeeta udangmukhah’ ॥ 14.42 ॥

upasangri’hya tatpaadau veekshamaano gurormukham ।
adheeshva bho iti brooyaad viraamo’stviti naarabhet ॥ 14.43 ॥

praakkoolaan paryupaaseenah’ pavitraishchaiva paavitah’ ।
praanaayaamaistribhih’ pootastata onkaaramarhati ॥ 14.44 ॥

braahmanah’ pranavam kuryaadante cha vidhivad dvijah’ ।
kuryaadadhyayanam nityam brahmaanjalikarasthitah’ ॥ 14.45 ॥

sarveshaameva bhootaanaam vedashchakshuh’ sanaatanam ।
adheeyeetaapyayam nityam braahmanyaachchyavate’nyathaa ॥ 14.46 ॥

yo’dheeyeeta ri’cho nityam ksheeraahutyaa sa devataah’ ।
preenaati tarpayantyenam kaamaistri’ptaah’ sadaiva hi ॥ 14.47 ॥

yajoomshyadheete niyatam dadhnaa preenaati devataah’ ।
saamaanyadheete preenaati ghri’taahutibhiranvaham ॥ 14.48 ॥

atharvaangiraso nityam madhvaa preenaati devataah’ ।
dharmaangaani puraanaani maamsaistarpayetsuraan ॥ 14.39 ॥

apaam sameepe niyato naityikam vidhimaashritah’ ।
gaayatreemapyadheeyeeta gatvaa’ranyam samaahitah’ ॥ 14.50 ॥

sahasraparamaam deveem shatamadhyaam dashaavaraam ।
gaayatreem vai japennityam japayajnyah’ prakeerttitah’ ॥ 14.51 ॥

gaayatreem chaiva vedaamstu tulayaa’tolayat prabhuh’ ।
ekatashchaturo vedaan gaayatreem cha tathaikatah’ ॥ 14.52 ॥

onkaaramaaditah’ kri’tvaa vyaahri’teestadanantaram ।
tato’dheeyeeta saavitreemekaagrah’ shraddhayaanvitah’ ॥ 14.53 ॥

puraakalpe samutpannaa bhoorbhuvah’svah’ sanaatanaah’ ॥ 14.54 ॥

mahaavyaahri’tayastistrah’ sarvaashubhanibarhanaah’ ॥ 14.55 ॥

pradhaanam purushah’ kaalo vishnurbrahmaa maheshvarah’ ।
sattvam rajastamastistrah’ kramaad vyaahri’tayah’ smri’taah’ ॥ 14.56 ॥

onkaarastat param brahma saavitree syaat tadaksharam ।
esha mantro mahaayogah’ saaraat saara udaahri’tah’ ॥ 14.57 ॥

yo’dheete’hanyahanyetaam gaayatreem vedamaataram ।
vijnyaayaartham brahmachaaree sa yaati paramaam gatim ॥ 14.58 ॥

gaayatree vedajananee gaayatree lokapaavanee ।
na gaayatryaah’ param japyametad vijnyaaya muchyate ॥ 14.59 ॥

shraavanasya tu maasasya paurnamaasyaam dvijottamaah’ ।
aashaad’hyaam prosht’hapadyaam vaa vedopaakaranam smri’tam ॥ 14.60 ॥

utsri’jya graamanagaram maasaan vipro’rddhapanchamaan ।
adheeyeeta shuchau deshe brahmachaaree samaahitah’ ॥ 14.61 ॥

pushye tu chhandasaam kuryaad bahirutsarjanam dvijaah’ ।
maaghashuklasya vaa praapte poorvaahne prathame’hani ॥ 14.62 ॥

chhandaamsyoordhvamathobhyasyechchhuklapaksheshu vai dvijah’ ।
vedaangaani puraanaani kri’shnapakshe cha maanavah’ ॥ 14.63 ॥

imaan nityamanadhyaayaanadeeyaano vivarjayet ।
adhyaapanam cha kurvaano hyanadhyaayanvivarjayet ॥ 14.64 ॥

karnashrave’nile raatrau divaa paamshusamoohane ।
vidyutstanitavarsheshu maholkaanaam cha samplave ॥ 14.65 ॥

aakaalikamanadhyaayameteshvaaha prajaapatih’ ।
etaanabhyuditaan vidyaad yadaa praadushkri’taagnishu ।
tadaa vidyaadanadhyaayamanri’tau chaabhradarshane ।
nirghaate bhoomichalane jyotishaam chopasarjane ॥ 14.66 ॥

etaanaakaalikaan vidyaadanadhyaayaanri’taavapi ।
praadushkri’teshvagnishu tu vidyutstanitanisvane ॥ 14.67 ॥

sajyotih’ syaadanadhyaayamanri’tau chaatradarshane ।
nityaanadhyaaya eva syaad graameshu nagareshu cha ॥ 14.68 ॥

dharmanaipunyakaamaanaam pootigandhe cha nityashah’ ।
antah’ shavagate graame vri’shalasya cha sannidhau ॥ 14.69 ॥

anadhyaayo rudyamaane samavaaye janasya cha ।
udake madhyaraatre cha vinmootre cha visarjane ॥ 14.70 ॥

uchchhisht’ah’ shraaddhabuk chaiva manasaa’pi na chintayet ।
pratigri’hya dvijo vidvaanekodisht’asya ketanam ॥ 14.71 ॥

tryaham na keerttayed brahma raajnyo raahoshcha sootake ।
yaavadeko’nudisht’asya sneho gandhashcha tisht’hati ॥ 14.72 ॥

viprasya vidusho dehe taavad brahma na keerttayet ।
shayaanah’ praud’hapaadashcha kri’tvaa chaichaavasikthakaam ॥ 14.73 ॥

naadheeyeetaamisham jagdhvaa sootakaadyannameva cha ।
neehaare baanapaate cha sandhyayorubhayorapi ॥ 14.74 ॥

amaavaasyaam chaturdashyaam paurnamaasyasht’ameeshu cha ।
upaakarmani chotsarge triraatram kshapanam smri’tam ॥ 14.75 ॥

asht’akaasu tryahoraatram ri’tvantaasu cha raatrishu ।
maargasheershe tathaa paushe maaghamaase tathaiva cha ॥ 14.76 ॥

tisro’sht’akaah’ samaakhyaataa kri’shnapakshetu sooribhih’ ।
shleshmaatakasya chhaayaayaam shaalmalermadhukasya cha ॥ 14.77 ॥

kadaachidapi naadhyeyam kovidaarakapitthayoh’ ।
samaanavidye cha mri’te tathaa sabrahmachaarini ॥ 14.78 ॥

aachaarye samsthite vaa’pi triraatram kshapanam smri’tam ।
chhidraanyetaani vipraanaamye’nadhyaayaah’ prakeertitaah’ ॥ 14.79 ॥

himsanti raakshasaasteshu tasmaadetaan vivarjayet ।
naityake naastyanadhyaayah’ sandhyopaasana eva cha ॥ 14.80 ॥

upaakarmani karmaante homamantreshu chaiva hi ।
ekaamri’chamathaikam vaa yajuh’ saamaathavaa punah’ ॥ 14.81 ॥

asht’akaadyaasvadheeyeeta maarute chaativaayati ।
anadhyaayastu naangeshu netihaasapuraanayoh’ ॥ 14.82 ॥

na dharmashaastreshvanyeshu parvaanyetaani varjayet ।
esha dharmah’ samaasena keerttito brahmachaarinaam ॥ 14.83 ॥

brahmanaa’bhihitah’ poorvamri’sheenaam bhaavitaatmanaam ।
yo’nyatra kurute yatnamanadheetya shrutim dvijaah’ ॥ 14.84 ॥

sa sammood’ho na sambhaashyo vedabaahyo dvijaatibhih’ ।
na vedapaat’hamaatrena santusht’o vai bhaved dvijah’ ॥ 14.85 ॥

paat’hamaatraavasannastu panke gauriva seedati ।
yo’dheetya vidhivad vedam vedaartham na vichaarayet ॥ 14.86 ॥

sa chaandhah’ shoodrakalpastu padaartham na prapadyate ।
yadi tvaatyantikam vaasam karttumichchhati vai gurau ॥ 14.87 ॥

yuktah’ paricharedenamaashareeravimokshanaat ।
gatvaa vanam vaa vidhivajjuhuyaajjaatavedasam ॥ 14.88 ॥

abhyasetsa tadaa nityam brahmanisht’hah’ samaahitah’
saavitreem shatarudreeyam vedaantaamshcha visheshatah’ ।
abhyaset satatam yukte bhasmasnaanaparaayanah’ ॥ 14.89 ॥

etad vidhaanam paramam puraanam
vedaagame samyagiheritancha ।
puraa maharshipravaraanupri’sht’ah’
svaayambhuvo yanmanuraaha devah’ ॥ 14.90 ॥

evameeshvarasamarpitaantaro
yo’nutisht’hati vidhim vidhaanavit ।
mohajaalamapahaaya so’mri’to
yaati tat padamanaamayam shivam ॥ 14.91 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
chaturdasho’dhyaayah’ ॥14 ॥

koormapuraanae uttarabhaage panchadasho’dhyaayah’

vyaasa uvaacha ।
vedam vedau tathaa vedaan vindyaadvaa chaturo dvijaah’ ।
adheetya chaabhigamyaartham tatah’ snaayaad dvijottamaah’ ॥ 15.1 ॥

gurave tu dhanam dattvaa snaayeeta tadanujnyayaa ।
cheernavrato’tha yuktaatmaa sashaktah’ snaatumarhati ॥ 15.2 ॥

vainaveem dhaarayed yasht’imantarvaasastathottaram ।
yajnyopaveetadvitayam sodakam cha kamand’alum ॥ 15.3 ॥

chhatram choshneeshamamalam paaduke chaapyupaanahau ।
raukme cha kund’ale vedam kri’ttakeshanakhah’ shuchih’ ॥ 15.4 ॥

svaadhyaaye nityayuktah’ syaad bahirmaalyam na dhaarayet ।
anyatrakaanchanaad viprah’ naraktaam bibhri’yaat strajam ॥ 15.5 ॥

shuklaambaradharo nityam sugandhah’ priyadarshanah’ ।
na jeernamalavadvaasaa bhaved vai vaibhave sati ॥ 15.6 ॥

na raktamulbanam chaanyadhri’tam vaaso na kund’ikaam ।
nopaanahau strajam chaatha paaduke na prayojayet ॥ 15.7 ॥

upaveetakaraan darbhaan tathaa kri’shnaajinaani cha ।
naapasavyam pareedadhyaad vaaso na vikri’tamncha yat ॥ 15.8 ॥

aahared vidhivad daaraan sadri’shaanaatmanah’ shubhaan ।
roopalakshanasamyuktaan yonidoshavivarjitaan ॥ 15.9 ॥

amaatri’gotraprabhavaamasamaanarshigotrajaam ।
aahared braahmano bhaaryaam sheelashauchasamanvitaam ॥ 15.10 ॥

ri’tukaalaabhigaamee syaad yaavat putro’bhijaayate ।
varjayet pratishiddhaani prayatnena dinaani tu ॥ 15.11 ॥

shasht’yasht’ameem panchadasheem dvaadasheem cha chaturdasheem ।
brahmachaaree bhavennityam tadvajjanmatrayaahani ॥ 15.12 ॥

aadadheetaavasathyaagnim juhuyaajjaatavedasam ।
vrataani snaatako nityam paavanaani cha paalayet ॥ 15.13 ॥

vedoditam svakam karma nityam kuryaadatandritah’ ।
akurvaanah’ patatyaashu narakaanatibheeshanaan ॥ 15.14 ॥

abhyaset prayato vedam mahaayajnyaamshcha bhaavayet ।
kuryaad gri’hyaani karmaani sandhyopaasanameva cha ॥ 15.15 ॥

sakhyam samaadhikaih’ kuryaadupeyaadeeshvaram sadaa ।
daivataanyapi gachchheta kuryaad bhaaryaabhiposhanam ॥ 15.16 ॥

na dharmam khyaapayed vidvaan na paapam goohayedapi ।
kurveetaatmahitam nityam sarvabhootaanukampanam ॥ 15.17 ॥

vayasah’ karmano’rthasya shrutasyaabhijanasya cha ।
veshavaagbuddhisaaroopyamaacharan vicharet sadaa ॥ 15.18 ॥

shrutismri’tyuditah’ samyak saadhubhiryashcha sevitah’ ।
tamaachaaram nisheveta nehetaanyatra karhichit ॥ 15.19 ॥

yenaasya pitaro yaataa yena yaataah’ pitaamahaah’ ।
tena yaayaat sataam maargam tena gachchhan tarishyati ॥ 15.20 ॥

nityam svaadhyaayasheelah’ syaannityam yajnyopaveetavaan ।
satyavaadee jitakrodho brahmabhooyaaya kalpate ॥ 15.21 ॥

sandhyaasnaanaparo nityam brahmayajnyuparaayanah’ ।
anasooyee mri’durdaanto gri’hasthah’ pretya varddhate ॥ 15.22 ॥

veetaraagabhayakrodho lobhamohavivarjitah’ ।
saavitreejaapaniratah’ shraaddhakri’nmuchyate gri’hee ॥ 15.23 ॥

maataapitrorhite yukto gobraahmanahite ratah’ ।
daanto yajvaa devabhakto brahmaloke maheeyate ॥ 15.24 ॥

trivargasevee satatam devataanaam cha poojanam ।
kuryaadaharaharnityam namasyet prayatah’ suraan ॥ 15.25 ॥

vibhaagasheelah’ satatam kshamaayukto dayaalukah’ ।
gri’hasthastu samaakhyaato na gri’hena gri’hee bhavet ॥ 15.26 ॥

kshamaa dayaa cha vijnyaanam satyam chaiva damah’ shamah’ ।
adhyaatmanirata jnyaanametad braahmanalakshanam ॥ 15.27 ॥

etasmaanna pramaadyeta visheshena dvijottamah’ ।
yathaashakti charet karma ninditaani vivarjayet ॥ 15.28 ॥

vidhooya mohakalilam labdhvaa yogamanuttamam ।
gri’hastho muchyate bandhaat naatra kaaryaa vichaaranaa ॥ 15.29 ॥

vigarhaatikramaakshepahimsaabandhavadhaatmanaam ।
anyamanyusamutthaanaam doshaanaam marshanam kshamaa ॥ 15.30 ॥

svaduh’kheshviva kaarunyam paraduh’ kheshu sauhri’daat ।
dayeti munayah’ praahuh’ saakshaad dharmasya saadhanam ॥ 15.31 ॥

chaturdashaanaam vidyaanaam dhaaranam hi yathaarthatah’ ।
vijnyaanamiti tad vidyaad yatra dharmo vivarddhate ॥ 15.32 ॥

adheetya vidhivad vidyaamartham chaivopalabhya tu ।
dharmakaaryaannivri’ttashchenna tad vijnyaanamishyate ॥ 15.33 ॥

satyena lokaanjayati satyam tatparamam padam ।
yathaabhootapravaadam tu satyamaahurmaneeshinah’ ॥ 15.34 ॥

damah’ shareeroparamah’ shamah’ prajnyaaprasaadajah’ ।
adhyaatmamaksharam vidyaad yatra gatvaa na shochati ॥ 15.35 ॥

yayaa sa devo bhagavaan vidyayaa vedyate parah’ ।
saakshaad devo mahaadevastajjnyaanamiti keertitam ॥ 15.36 ॥

tannisht’hastatparo vidvaannityamakrodhanah’ shuchih’ ।
mahaayajnyaparo vipro bhavettadanuttamam ॥ 15.37 ॥

dharmasyaayatanam yatnaachchhareeram paripaalayet ।
na hi deham vinaa rudrah’ purushairvidyate parah’ ॥ 15.38 ॥

nityadharmaarthakaameshu yujyeta niyato dvijah’ ।
na dharmavarjitam kaamamartham vaa manasaa smaret ॥ 15.39 ॥

seedannapi hi dharmena na tvadharmam samaacharet ।
dharmo hi bhagavaan devo gatih’ sarveshu jantushu ॥ 15.40 ॥

bhootaanaam priyakaaree syaat na paradrohakarmadheeh’ ।
na vedadevataanindaam kuryaat taishcha na samvadet ॥ 15.41 ॥

yastvimam niyatam vipro dharmaadhyaayam pat’hechchhuchih’ ।
adhyaapayet shraavayed vaa brahmaloke maheeyate ॥ 15.42 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
panchadasho’dhyaayah’ ॥15 ॥

koormapuraanae uttarabhaage shod’asho’dhyaayah’

vyaasa uvaacha ।
na himsyaat sarvabhootaaninaanri’tam vaa vadet kvachit ।
naahitam naapriyam vaakyam na stenah’ syaad kadaachana ॥ 16.1 ॥

tri’nam vaa yadi vaa shaakam mri’dam vaa jalameva vaa ।
parasyaapaharanjanturnarakam pratipadyate ॥ 16.2 ॥

na raajnyah’ pratigri’hneeyaanna shoodraatpatitaadapi ।
na chaanyasmaadashaktashcha ninditaan varjayed budhah’ ॥ 16.3 ॥

nityam yaachanako na syaat punastam naiva yaachayet ।
praanaanapaharatyesha yaachakastasya durmatih’ ॥ 16.4 ॥

na devadravyahaaree syaad visheshena dvijottamah’ ।
brahmasvam vaa naapaharedaapadyapi kadaachana ॥ 16.5 ॥

na visham vishamityaahurbrahmasvam vishamuchyate ।
devasvam chaapi yatnena sadaa pariharet tatah’ ॥ 16.6 ॥

pushpe shaakodake kaasht’he tathaa moole phale tri’ne ।
adattaadaanamasteyam manuh’ praaha prajaapatih’ ॥ 16.7 ॥

graheetavyaani pushpaani devaarchanavidhau dvijaah’ ।
naikasmaadeva niyatamananujnyaaya kevalam ॥ 16.8 ॥

tri’nam kaasht’ham phalam pushpam prakaasham vai hared budhah’ ।
dharmaartham kevalam graahyam hyanyathaa patito bhavet ॥ 16.9 ॥

tilamudgayavaadeenaam musht’irgraahyaa pathi sthitaih’ ।
kshudhaartairnaanyathaa vipraa dharmavidbhiriti sthitih’ ॥ 16.10 ॥

na dharmasyaapadeshena paapam kri’tvaa vratam charet ।
vratena paapam prachchhaadya kurvan streeshoodralambhanam ॥ 16.11 ॥

pretyeha chedri’sho vipro garhyate brahmavaadibhih’ ।
chhadmanaacharitam yachcha vratam rakshaamsi gachchhati ॥ 16.12 ॥

alingee lingiveshena yo vri’ttimupajeevati ।
sa linginaam haredenastiryagyonau cha jaayate ॥ 16.13 ॥

baid’aalavratinah’ paapaa loke dharmavinaashakaah’ ।
sadyah’ patanti paapena karmanastasya tat phalam ॥ 16.14 ॥

paakhand’ino vikarmasthaan vaamaachaaraamstathaiva cha ।
pancharaatraan paashupataan vaangmaatrenaapi naarchayet ॥ 16.15 ॥

vedanindaarataan martyaan devanindaarataamstathaa ।
dvijanindaarataamshchaiva manasaapi na chintayet ॥ 16.16 ॥

yaajanam yonisambandham sahavaasam cha bhaashanam ।
kurvaanah’ patate jantustasmaad yatnena varjayet ॥ 16.17 ॥

devadrohaad gurudrohah’ kot’ikot’igunaadhikah’ ।
nyaanaapavaado naastikyam tasmaat kot’igunaadhikam ॥ 16.18 ॥

gobhishcha daivatairvipraih’ kri’shyaa raajopasevayaa ।
kulaanyakulataam yaanti yaani heenaani dharmatah’ ॥ 16.19 ॥

kuvivaahaih’ kriyaalopairvedaanadhyayanena cha ।
kulaanyakulataam yaanti braahmanaatikramena cha ॥ 16.20 ॥

anri’taat paaradaaryaachcha tathaa’bhakshyasya bhakshanaat ।
ashrautadharmaacharanaat kshipram nashyati vai kulam ॥ 16.21 ॥

ashrotriyeshu vai daanaad vri’shaleshu tathaiva cha ।
vihitaachaaraheeneshu kshipram nashyati vai kulam ॥ 16.22 ॥

naadhaarmikairvri’te graame na vyaadhibahule bhri’sham ।
na shoodraraajye nivasenna paakhand’ajanairvri’te ॥ 16.23 ॥

himavadvindhyayormadhye poorvapashchimayoh’ shubham ।
muktvaa samudrayordesham naanyatra nivased dvijah’ ॥ 16.24 ॥

kri’shno vaa yatra charati mri’go nityam svabhaavatah’ ।
punyaashcha vishrutaa nadyastatra vaa nivased dvijah’ ॥ 16.25 ॥

arddhakroshaannadeekoolam varjayitvaa dvijottamah’ ।
naanyatra nivaset punyaam naantyajagraamasannidhau ॥ 16.26 ॥

na samvasechcha patitairna chand’aalairna pukkasaih’ ।
na moorkhairnaavaliptaishcha naantyairnaantyaavasaayibhih’ ॥ 16.27 ॥

ekashayyaasanam panktirbhaand’apakvaannamishranam ।
yaajanaadhyaapanam yonistathaiva sahabhojanam ॥ 16.28 ॥

sahaadhyaayastu dashamah’ sahayaajanameva cha ।
ekaadasha samuddisht’aa doshaah’ saankaryasanjnyitaah’ ॥ 16.29 ॥

sameepe vaa vyavasthaanaat paapam sankramate nri’naam ।
tasmaat sarvaprayatnena saankaryam parivarjayet ॥ 16.30 ॥

ekapanktyupavisht’aa ye na spri’shanti parasparam ।
bhasmanaa kri’tamaryaadaa na teshaam sankaro bhavet ॥ 16.31 ॥

agninaa bhasmanaa chaiva salilena visheshatah’ ।
dvaarena stambhamaargena shad’bhih’ panktirvibhidyate ॥ 16.32 ॥

na kuryaachchhushkavairaani vivaadam cha na paishunam ।
parakshetre gaam charanteem na chaachakshati kasyachit ॥ 16.33 ॥

na samvaset sootakinaa na kanchinmarmani spri’shet ।
na sooryaparivesham vaa nendrachaapam shavaagnikam ॥ 16.34 ॥

parasmai kathayed vidvaan shashinam vaa kadaachana ।
na kuryaad bahubhih’ saarddham virodham bandhubhistayaa ॥ 16.35 ॥

aatmanah’ pratikoolaani pareshaam na samaacharet ।
tithim pakshasya na brooyaat nakshatraani vinirdishet ॥ 16.36 ॥

nodakyaamabhibhaasheta naashuchim vaa dvijottamah’ ।
na devaguruvipraanaam deeyamaanam tu vaarayet ॥ 16.37 ॥

na chaatmaanam prashamsed vaa paranindaam cha varjayet ।
vedanindaam devanindaam prayatnena vivarjayet ॥ 16.38 ॥

yastu devaanri’sheen vipraanvedaan vaa nindati dvijah’ ।
na tasya nishkri’tirdri’sht’aa shaastreshviha muneeshvaraah’ ॥ 16.39 ॥

nindayed vai gurum devam vedam vaa sopabri’mhanam ।
kalpakot’ishatam saagram raurave pachyate narah’ ॥ 16.40 ॥

tooshneemaaseeta nindaayaam na brooyaat kinchiduttaram ।
karnau pidhaaya gantavyam na chaitaanavalokayet ॥ 16.41 ॥

varjayed vai rahasyancha pareshaam goohayed budhah’ ।
vivaadam svajanaih’ saarddham na kuryaad vai kadaachana ॥ 16.42 ॥

na paapam paapinaam brooyaadapaapam vaa dvijottamaah’ ।
sa tena tulyadoshah’ syaanmithyaa ddoshavaan bhavet ॥ 16.43 ॥

yaani mithyaabhishastaanaam patantyashrooni rodanaat ।
taaniputraan pashoon ghnanti teshaam mithyaabhishamsinaam ॥ 16.44 ॥

brihmahatyaasuraapaane steyagurvanganaagame ।
dri’sht’am vishodhanam vri’ddhairnaasti mithyaabhishamsane ॥ 16.45 ॥

nekshetodyantamaadityam shashinam chaanimittatah’ ।
naastam yaantam na vaaristham nopasri’sht’am na maghyagam ॥ 16.46 ॥

tirohitam vaasasaa vaa naadarshaantaragaaminam ।
na nagnaam striyameeksheta purusham vaa kadaachana ॥ 16.47 ॥

na cha mootram pureesham vaa na cha samspri’sht’amaithunam ।
naashuchih’ sooryasomaadeen grahaanaalokayed budhah’ ॥ 16.48 ॥

patitavyangachand’aalaanuchchhisht’aan naavalokayet ।
naabhibhaasheta cha paramuchchhisht’o vaa’vagunt’hitah’ ॥ 16.49 ॥

na spri’shet pretasamsparsham na kruddhasya gurormukham ।
na tailodakayoshchhaayaam na patneem bhojane sati ।
naamuktabandhanaangaam vaa nonmattam mattameva vaa ॥ 16.50 ॥

naashneeyaat bhaaryayaa saarddhamnainaameeksheta chaashuchim ।
kshuvanteem jri’mbhamaanaam vaa naasanasthaam yathaasukham ॥ 16.51 ॥

nodake chaatmano roopam na koolam shvabhrameva vaa ।
na langhayechcha mootram vaa naadhitisht’het kadaachana ॥ 16.52 ॥

na shoodraaya matim dadyaat kri’sharam paayasam dadhi ।
nochchhisht’am vaa madhu ghri’tam na cha kri’shnaajinam havih’ ॥ 16.53 ॥

na chaivaasmai vratam dadyaanna cha dharmam vaded budhah’ ।
na cha krodhavasham gachchhed dvesham raagam cha varjayet ॥ 16.54 ॥

lobham dambham tathaa yatnaadasooyaam vijnyaanakutsanam ।
maanam moham tathaa krodham dveshancha parivarjayet ॥ 16.55 ॥

na kuryaat kasyachit peed’aam sutam shishyam cha taad’ayet ।
na heenaanupaseveta na cha teekshnamateen kvachit ॥ 16.56 ॥

naatmaanam chaavamanyeta dainyam yatnena varjayet ।
na vishisht’aanasatkuryyaat naatmaanam vaa shamsayed budhah’ ॥ 16.57 ॥

na nakhairvilikhed bhoomim gaam cha samveshayenna hi ।
na nadeeshu nadeem brooyaat parvateshu cha parvataan ॥ 16.58 ॥

aavaase bhojane vaa’pi na tyajet hasayaayinam ।
naavagaahedapo nagno vahnim naativrajet padaa ॥ 16.59 ॥

shiro’bhyangaavashisht’ena tailenaangam na lepayet ।
na sarpashastraih’ kreed’eta svaani khaani na samspri’shet ॥ 16.60 ॥

romaani cha rahasyaani naashisht’ena saha vrajet ।
na paanipaadaavagnaucha chaapalaani samaashrayet ॥ 16.61 ॥

na shishnodarachaapalyam na cha shravanayoh’ kvachit ।
na chaanganakhavaadam vai kuryaannaanjalinaa pibet ॥ 16.62 ॥

naabhihanyaajjalam padbhyaam paaninaa vaa kadaachana ।
na shaatayedisht’akaabhih’ phalaani saphalaani cha ॥ 16.63 ॥

na mlechchhabhaashaam shiksheta naakarshechcha padaasanam ।
na bhedanamadhisphot’am chhedanam vaa vilekhanam ॥ 16.64 ॥

kuryaad vimardanam dheemaan naakasmaadeva nishphalam ।
notsangebhakshayed bhakshyaan vri’thaa chesht’aam cha naacharet ॥ 16.65 ॥

na nri’tyedathavaa gaayenna vaaditraani vaadayet ।
na samhataabhyaam paanibhyaam kand’ooyedaatmanah’ shirah’ ॥ 16.66 ॥

na laukikaih’ stavairdevaamstoshayed baahyajairapi ।
naakshaih’ kreed’enna dhaaveta naapsu vinmootramaacharet ॥ 16.67 ॥

nochchhisht’ah’ samvishennityam na nagnah’ snaanamaacharet ।
na gachchhenna pat’hed vaa’pi na chaiva svashirah’ spri’shet ॥ 16.68 ॥

na dantairnakharomaani chhindyaat suptam na bodhayet ।
na baalaatapamaasevet pretadhoomam vivarjayet ॥ 16.69 ॥

naikah’ supyaachchhoonyagri’he svayam nopaanahau haret ।
naakaaranaad vaa nisht’heevenna baahubhyaam nadeem taret ॥ 16.70 ॥

na paadakshaalanam kuryaat paadenaiva kadaachana ।
naagnau prataapayet paadau na kaamsye dhaavayed budhah’ ॥ 16.71 ॥

naatiprasaarayed devam braahmanaan gaamathaapi vaa ।
vaayvagniguruvipraan vaa sooryam vaa shashinam prati ॥ 16.72 ॥

ashuddhah’ shayanam yaanam svaadhyaayam snaanabhojanam ।
bahirnishkramanam chaiva na kurveeta kathanchana ॥ 16.73 ॥

svapnamadhyayanam snaanamuchchaaram bhojanam gatim ।
ubhayoh’ sandhyayornityam madhyaahne chaiva varjayet ॥ 16.74 ॥

na spri’shet paaninochchhisht’o viprogobraahmanaanalaan ।
na chaivaannam padaa vaa’pi na devapratimaam spri’shet ॥ 16.75 ॥

naashuddho’gnim paricharenna devaan keerttayedri’sheen ।
naavagaahedagaadhaambu dhaarayennaagnimekatah’ ॥ 16.76 ॥

na vaamahastenoddhatya pibed vaktrena vaa jalam ।
nottaredanupaspri’shya naapsu retah’ samutsri’jet ॥ 16.77 ॥

amedhyaliptamanyad vaa lohitam vaa vishaani vaa ।
vyatikramenna sravanteem naapsu maithunamaacharet ॥ 16.78 ॥

chaityam vri’ksham na vai chhindyaannaapsu sht’heevanamaacharet ।
naasthibhasmakapaalaani na keshaanna cha kant’akaan ।
oshaamngaarakareesham vaa naadhitisht’het kadaachana ॥ 16.79 ॥

na chaagnim langhayed dheemaan nopadadhyaadadhah’ kvachit ।
na chainam paadatah’ kuryaanmukhena na dhamed budhah’ ॥ 16.80 ॥

na koopamavaroheta naavekshetaashuchih’ kvachit ।
agnau na prakshipedagnim naadbhih’ prashamayet tathaa ॥ 16.81 ॥

suhri’nmaranamaartim vaa na svayam shraavayet paraan ।
apanyam koot’apanyam vaa vikraye na prayojayet ॥ 16.82 ॥

na vahnim mukhanishvaasairjvaalayennaashuchirbudhah’ ।
punyasnaanodakasthaane seemaantam vaa kri’shenna tu ॥ 16.83 ॥

na bhindyaat poorvasamayamabhyupetam kadaachana ।
parasparam pashoon vyaalaan pakshino naavabodhayet ॥ 16.84 ॥

parabaadhaam na kurveeta jalavaataatapaadibhih’ ।
kaarayitvaa svakarmaani kaaroon pashchaanna varjayet ।
saayampraatargri’hadvaaraan bhikshaartham naavaghaat’ayet ॥ 16.85 ॥

bahirmaalyam bahirgandham bhaaryayaa saha bhojanam ।
vigri’hya vaadam kudvaarapravesham cha vivarjayet ॥ 16.86 ॥

na khaadanbraahmanastisht’henna jalped vaa hasan budhah’ ।
svamagnim naiva hastena spri’shennaapsu chiram vaset ॥ 16.87 ॥

na pakshakenopadhamenna shoorpena na paaninaa ।
mukhenaiva dhamedagnim mukhaadagnirajaayata ॥ 16.88 ॥

parastriyam na bhaasheta naayaajyam yaajayed dvijah’ ।
naikashcharet sabhaam viprah’ samavaayam cha varjayet ।
na devaayatanam gachchhet kadaachid vaa’pradakshinam ॥ 16.89 ॥

na veejayed vaa vastrena na devaayatane svapet ।
naiko’dhvaanam prapadyeta naadhaarmikajanaih’ saha ॥ 16.90 ॥

na vyaadhidooshitairvaapi na shoodraih’ patitairna vaa ।
nopaanadvarjito’dhvaanam jalaadirahitastathaa ॥ 16.91 ॥

na raatrau vaarinaa saarddham na vinaa cha kamand’alum ।
naagnigobraahmanaadeenaamantarena vrajet kvachit ॥ 16.92 ॥

nivatsyanteem na vanitaamatikraamet kvachid dvijah’ ।
na ninded yoginah’ siddhaan vratino vaa yateemstathaa ॥ 16.93 ॥

devataayatanam praajnyo devaanaam chaiva mantrinaam ।
naakraamet kaamatashchhaayaam braahmanaanaam cha gorapi ॥ 16.94 ॥

svaam tu naakramayechchhaayaam patitaadyairna rogibhih’ ।
naangaarabhasmakeshaadishvadhitisht’het kadaachana ॥ 16.95 ॥

varjayenmaarjaneerenum snaanavastraghat’odakam ।
na bhakshayedabhakshyaani naapeyam chaapibed dvijah’ ॥ 16.96 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
shod’asho’dhyaayah’ ॥16 ॥

koormapuraanae uttarabhaage saptadasho’dhyaayah’

vyaasa uvaacha ।
naadyaachchhoodrasya vipro’nnam mohaad vaa yadi vaa’nyatah’ ।
sa shoodrayonim vrajati yastu bhunkte hyanaapadi ॥ 17.1 ॥

shanmaasaan yo dvijo bhunkte shoodrasyaannam vigarhitam ।
yeevanneva bhavechchhoodro mri’tah’ shvaa chaabhijaayate ॥ 17.2 ॥

braahmanakshatriyavishaam shoodrasya cha muneeshvaraah’ ।
yasyaannenodarasthena mri’tastadyonimaapnuyaat ॥ 17.3 ॥

raajaannam narttakaannam cha takshno’nnam karmakaarinah’ ।
ganaannam ganikaannam cha shand’haannam chaiva varjayet ॥ 17.4 ॥

chakropajeevirajakataskaradhvajinaam tathaa ।
gaandharvalohakaaraannam sootakaannam cha varjayet ॥ 17.5 ॥

kulaalachitrakarmaannam vaardhusheh’ patitasya cha ।
suvarnakaarashailooshavyaadhabaddhaaturasyacha ॥ 17.6 ॥

suvarnakaarashailooshavyaadhabaddhaaturasya cha ।
chikitsakasya chaivaannam pumshchalyaa dand’ikasya cha ।
stenanaastikayorannam devataanindakasya cha ॥ 17.7 ॥

somavikrayinashchaannam shvapaakasya visheshatah’ ॥

bhaaryaajitasya chaivaannam yasya chopapatirgri’he ॥ 17.8 ॥

utsri’sht’asya kadaryasya tathaivochchhisht’abhojinah’ ।
apaanktyaannam cha sanghaannam shastrajeevasya chaiva hi ॥ 17.9 ॥

kleebasamnyaasinoshchaannam mattonmattasya chaiva hi ।
bheetasya ruditasyaannamavakrusht’am parikshutam ॥ 17.10 ॥

brahmadvishah’ paaparucheh’ shraaddhaannam sootakasya cha ।
vri’thaapaakasya chaivaannam shaavaannam shvashurasya cha ॥ 17.11 ॥

aprajaanaam tu naareenaam bhri’takasya tathaiva cha ।
kaarukaannam visheshena shastravikrayinastathaa ॥ 17.12 ॥

shaund’aannam ghaat’ikaannam cha bhishajaamannameva cha ।
viddhaprajananasyaannam parivetrannameva cha ॥ 17.13 ॥

punarbhuvo visheshena tathaiva didhishoopateh’ ।
avajnyaatam chaavadhootam sarosham vismayaanvitam ॥ 17.14 ॥

gurorapi na bhoktavyamannam samskaaravarjitam ।
dushkri’tam hi manushyasya sarvamanne vyavasthitam ॥ 17.15 ॥

yo yasyaannam samashnaati sa tasyaashnaani kilbisham ।
aarddhikah’ kulamitrashcha svagopaalashcha naapitah’ ॥ 17.16 ॥

kusheelavah’ kumbakaarah’ kshetrakarmaka eva cha
ete shoodreshu bhojyaannam datvaa svalpam panam budhaih’ ।
paayasam snehapakvam yad gorasam chaiva saktavah’ ॥ 17.17 ॥

pinyaakam chaiva tailam cha shoodraad graahyam dvijaatibhih’ ।
vri’ntaakam naalikaashaakam kusumbhaashmantakam tathaa ॥ 17.18 ॥

palaand’um lasunam shuktam niryaasam chaiva varjayet ।
chhatraakam vid’varaaham cha shel’am peeyooshameva cha ॥ 17.19 ॥

vilayam sumukham chaiva kavakaani cha varjayet ॥

gri’njanam kimshukam chaiva kakubhancha tathaiva cha ॥ 17.20 ॥

udumbaramalaabum cha jagdhvaa patati vai dvijah’ ॥

vri’thaa kri’sharasamyaavam paayasaapoopameva cha ॥ 17.21 ॥

anupaakri’tamaamsam cha devaannaani haveemshi cha ।
yavaagoom maatulingam cha matsyaanapyanupaakri’taan ॥ 17.22 ॥

neepam kapittham plaksham cha prayatnena vivarjayet ॥

pinyaakam choddhri’tasneham devadhaanya tathaiva cha ॥ 17.23 ॥

raatrau cha tilasambaddham prayatnena dadhi tyajet ॥

naashneeyaat payasaa takram na beejaanyupajeevayet ॥ 17.24 ॥

kriyaadusht’am bhaavadusht’amasatsangam vivarjayet ॥

keshakeet’aavapannam cha suhri’llekham cha nityashah’ ॥ 17.25 ॥

shvaaghraatam cha punah’ siddham chand’aalaavekshitam tathaa ।
udakyayaa cha patitairgavaa chaaghraatameva cha ॥ 17.26 ॥

anarchitam puryumshitam paryaabhraantam cha nityashah’ ।
kaakakukkut’asamspri’sht’am kri’mibhishchaiva samyutam ॥ 17.27 ॥

manushyairathavaaghraatam kusht’hinaa spri’sht’ameva cha ।
na rajasvalayaa dattam na pumshchaalyaa saroshayaa ॥ 17.28 ॥

malabadvaasasaa vaapi paravaaso’tha varjayet ।
vivatsaayaashcha goh’ ksheeramausht’ram vaanirdasham tathaa ॥ 17.29 ॥

aavikam sandhineeksheeramapeyam manurabraveet ।
balaakam hamsadaatyooham kalavikam shukam tathaa ॥ 17.30 ॥

kuraranchachakaarancha jaalapaadam cha kokilam ।
chaashaamshcha khanjareet’aamshcha shyenam gri’dhram tathaiva cha ॥ 17.31 ॥

ulookam chakravaakam cha bhaasam paaraavatam tathaa ।
kapotam t’it’t’ibham chaiva graamakukkut’ameva cha ॥ 17.32 ॥

simham vyaaghram cha maarjaaram shvaanam kukkurameva cha ।
shri’gaalam markat’am chaiva gardabham cha na bhakshayet ।
na bhakshayet sarvamri’gaan pakshino’nyaan vanecharaan ॥ 17.33 ॥

yalecharaan sthalacharaan praaninashcheti dhaaranaa ।
godhaa koormah’ shashah’ shvaavit sallakee cheti sattamaah’ ॥ 17.34 ॥

bhakshyaah’ panchanakhaa nityam manuraaha prijaapatih’ ।
matsyaan sashalkaan bhunjeeyaan maamsam rauravamevacha ॥ 17.35 ॥

nivedya devataabhyastu braahmanebhyastu naanyathaa ।
mayooram tittiram chaiva kapotam cha kapinjalam ॥ 17.36 ॥

vaadhreenasam dveepinancha bhakshyaanaaha prajaapatih’ ।
shapharam simhatund’am cha tathaa paat’heenarohitau ॥ 17.37 ॥

matsyeshvete samuddisht’aa bhakshanaayaa dvijottamaah’ ।
prokshitam bhakshayedeshaam maamsam cha dvijakaamyayaa ॥ 17.38 ॥

yathaavidhi niyuktam cha praanaanaamapi chaatyaye ।
bhakshayedeva maamsaani sheshabhojee na lipyate ॥ 17.39 ॥

aushadhaarthamashaktau vaa niyogaadyam na kaarayet ।
aamantritastu yah’ shraaddhe daive vaa maamsamutsri’jet ।
yaavanti pashuromaani taavato narakaan vrajet ॥ 17.40 ॥

apeyam chaapyapeyam cha tathaivaaspri’shyameva cha ।
dvijaateenaamanaalokyam nityam madyamiti sthitih’ ॥ 17.41 ॥

tasmaat sarvaprakaarena madyam nityam vivarjayet ।
peetvaa patati karmabhyastvasambhaashyo bhaved dvijaih’ ॥ 17.42 ॥

bhakshayitvaa hyabhakshyaani peetvaa’peyaanyapi dvijah’ ।
naadhikaaree bhavet taavad yaavad tanna vrajatyadhah’ ॥ 17.43 ॥

tasmaat pariharennityamabhakshyaani prayatnatah’ ।
apeyaani cha vipro vai tathaa ched yaati rauravam ॥ 17.44 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
saptadasho’dhyaayah’ ॥17 ॥

koormapuraanae uttarabhaage asht’aadasho’dhyaayah’

ri’shaya oochuh’ ।
ahanyahani karttavyam braahmanaanaam mahaamune ।
tadaachakshvaakhilam karma yena muchyeta bandhanaat ॥ 18.1 ॥

vyaasa uvaacha ।
vakshye samaahitaa yooyam shri’nudhvam gadato mama ।
ahanyahani kartavyam braahmanaanaam kramaad vidhim ॥ 18.2 ॥

braahme muhoorte tootthaaya dharmamartham cha chintayet ।
kaayaklesham tadudbhootam dhyaayeta manaseshvaram ॥ 18.3 ॥

ushah’ kaale’cha sampraapte kri’tvaa chaavashyakam budhah’ ।
snaayaannadeeshu suddhaasu shaucham kri’tvaa yathaavidhi ॥ 18.4 ॥

praatah’ snaanena pooyante ye’pi paapakri’to janaah’ ।
tasmaat sarvaprayatnena praatah’ snaanam samaacharet ॥ 18.5 ॥

praatah’ snaanam prashamsanti dri’sht’aadri’sht’akaram shubham ।
ri’sheenaamri’shitaa nityam praatah’ snaanaanna samshayah’ ॥ 18.6 ॥

mukhe suptasya satatam laalaa yaah’ samstravanti hi ।
tato naivaacharet karma akri’tvaa snaanamaaditah’ ॥ 18.7 ॥

alakshmeeh’ kaalakarnee cha duh’svapnam durvichintitam ।
praatah’ snaanena paapaani pooyante naatra samshayah’ ॥ 18.8 ॥

atah’ snaanam vinaa pumsaam paavanam karma samsmri’tam ।
home japye visheshena tasmaat snaanam samaacharet ॥ 18.9 ॥

ashaktaavashiraskam vaa snaanamasya vidheeyate ।
aardrena vaasasaa vaa’tha maarjanam kaapilam smri’tam ॥ 18.10 ॥

asaamarthye samutpanne snaanamevam samaacharet ।
braahmaadeenaamathaashaktau snaanaanyaahurmaneeshinah’ ॥ 18.11 ॥

braahmamaagneyamuddisht’am vaayavyam divyameva cha ।
vaarunam yaugikam tadvat shod’haa snaanam prakeertitam ॥ 18.12 ॥

braahmam tu maarjanam mantraih’ kushaih’ sodakabindubhih’ ।
aagneyam bhasmanaa paadamastakaaddehadhoolanam ॥ 18.13 ॥

gavaam hi rajasaa proktam vaayavyam snaanamuttamam ।
yattu saatapavarshena snaanam tad divyamuchyate ॥ 18.14 ॥

vaarunam chaavagaahastu maanasam svaatmavedanam ।
yauginaam snaanamaakhyaatam yogaatvishnumvichintanam ॥ 18.15 ॥

aatmateerthamiti khyaatam sevitam brahmavaadibhih’ ।
manah’ shuchikaram pumsaam nityam tat snaanamaacharet ॥ 18.16 ॥

shaktashched vaarunam vidvaan praayashchitte tathaiva cha ।
prakshaalya dantakaasht’ham vai bhakshayitvaa vidhaanatah’ ॥ 18.17 ॥

aachamya prayato nityam snaanam praatah’ samaacharet ।
madhyaangulisamasthaulyam dvaadashaangulasammitam ॥ 18.18 ॥

satvacham dantakaasht’ham syaat tadagrena tu dhaavayet ।
ksheeravri’kshasamudbhootam maalateesambhavam shubham ।
apaamaargam cha bilvam cha karaveeram visheshatah’ ॥ 18.19 ॥

varjayitvaa ninditaani gri’heetvaikam yathoditam ।
parihri’tya dinam paapam bhakshayed vai vidhaanavit ॥ 18.20 ॥

notpaat’ayeddantakaasht’amnaangulyaa dhaarayet kvachit ।
prakshaalya bhanktvaa tajjahyaachchhuchaudeshe samaahitah’ ॥ 18.21 ॥

snaatvaa santarpayed devaanri’sheen pitri’ganaamstathaa ।
aachamya mantravinnityam punaraachamya vaagyatah’ ॥ 18.22 ॥

sammaarjya mantrairaatmaanam kushaih’ sodakabindubhih’ ।
aapo hisht’haa vyaahri’tibhih’ saavitryaa vaarunaih’ shubhaih’ ॥ 18.23 ॥

onkaaravyaahri’tiyutaam gaayatreem vedamaataram ।
yaptvaa jalaanjalim dadyaad bhaaskaram prati tanmanaah’ ॥ 18.24 ॥

praakkooleshu samaaseeno darbheshu susamaahitah’ ।
praanaayaamatrayam kri’tvaa dhyaayet sandhyaamiti shrutih’ ॥ 18.25 ॥

yaa sandhyaa saa jagatsootirmaayaateetaa hi nishkalaa ।
aishvaree tu paraashaktistattvatrayasamudbhavaa ॥ 18.26 ॥

dhyaatvaa’rkamand’alagataam saavitreem vai japan budhah’ ।
praangmukhah’ satatam viprah’ sandhyopaasanamaacharet ॥ 18.27 ॥

sandhyaaheeno’shuchirnityamanarhah’ sarvakarmasu ।
yadanyat kurute kinchinna tasya phalamaapnuyaat ॥ 18.28 ॥

ananyachetasah’ shaantaa braahmanaa vedapaaragaah’ ।
upaasya vidhivat sandhyaam praaptaah’ poorve’paraam gatim ॥ 18.29 ॥

yo’nyatra kurute yatnam dharmakaarye dvijottamah’ ।
vihaaya sandhyaapranatim sa yaati narakaayutam ॥ 18.30 ॥

tasmaat sarvaprayatnena sandhyopaasanamaacharet ।
upaasito bhavet tena devo yogatanuh’ parah’ ॥ 18.31 ॥

sahasraparamaam nityam shatamadhyaam dashaavaraam ।
saavitreem vai japed vidvaan praangmukhah’ prayatah’ sthitah’ ॥ 18.32 ॥

athopatisht’hedaadityamudayantam samaahitah’ ।
mantraistu vividhaih’ saurai ri’gyajuh’ saamasambhavaih’ ॥ 18.33 ॥

upasthaaya mahaayogam devadevam divaakaram ।
kurveeta pranatim bhoomau moordhnaa tenaiva mantratah’ ॥ 18.34 ॥

om nkhadyotaaya cha shaantaaya kaaranatrayahetave ।
nivedayaami chaatmaanam namaste jnyaanaroopine ॥ 18.35 ॥

namaste ghri’nine tubhyam sooryaaya brahmaroopine ।
tvameva brahma paramamaapo jyotee raso’mri’tam ।
bhoorbhuvah’ svastvamonkaarah’ sharva rudrah’ sanaatanah’ ॥ 18.36 ॥

purushah’ sanmaho’ntastham pranamaami kapardinam ।
tvameva vishvam bahudhaa jaata yajjaayate cha yat ।
namo rudraaya sooryaaya tvaamaham sharanam gatah’ ॥ 18.37 ॥

prachetase namastubhyam namo meed’husht’amaaya te ।
namo namaste rudraaya tvaamaham sharanam gatah’ ।
hiranyabaahave tubhyam hiranyapataye namah’ ॥ 18.38 ॥

ambikaapataye tubhyamumaayaah’ pataye namah’ ।
namo’stu neelagreevaaya namastubhyam pinaakine ॥ 18.39 ॥

vilohitaaya bhargaaya sahasraakshaaya te namah’ ।
namo hamsaaya te nityamaadityaaya namo’stu te ॥ 18.40 ॥

namaste vajrahastaaya tryambakaaya namo namah’ ।
prapadye tvaam viroopaaksham mahaantam parameshvaram ॥ 18.41 ॥

hiranmaye gri’he guptamaatmaanam sarvadehinaam ।
namasyaami param jyotirbrahmaanam tvaam paraam gatim ॥ 18.42 ॥

vishvam pashupatim bheemam naranaareeshareerinam ॥

namah’ sooryaaya rudraaya bhaasvate paramesht’hine ॥ 18.43 ॥

ugraaya sarvabhakshaaya tvaam prapadye sadaiva hi ।
etad vai sooryahri’dayam japtvaa stavamanuttamam ॥ 18.44 ॥

praatah’ kaale’tha madhyaahne namaskuryaad divaakaram ।
idam putraaya shishyaaya dhaarmikaaya dvijaataye ॥ 18.45 ॥

pradeyam sooryahri’dayam brahmanaa tu pradarshitam ।
sarvapaapaprashamanam vedasaarasamudbhavam ।
braahmanaanaam hitam punyamri’shisanghairnishevitam ॥ 18.46 ॥

athaagamya gri’ham viprah’ samaachamya yathaavidhi ।
prajvaalya vihnim vidhivajjuhuyaajjaatavedasam ॥ 18.47 ॥

ri’tvikputro’tha patnee vaa shishyo vaa’pi sahodarah’ ।
praapyaanujnyaam visheshena juhuyurvaa yataavidhi ॥ 18.48 ॥

pavitrapaanih’ pootaatmaa shuklaambaradharah’ shuchih’ ।
ananyamaanaso vahnim juhuyaat samyatendriyah’ ॥ 18.49 ॥

vinaa darbhena yatkarma vinaa sootrena vaa punah’ ।
raakshasam tadbhavet sarvam naamutreha phalapradam ॥ 18.50 ॥

daivataani namaskuryaad deyasaaraannivedayet ।
dadyaat pushpaadikam teshaam vri’ddhaamshchaivaabhivaadayet ॥ 18.51 ॥

gurum chaivaapyupaaseeta hitam chaasya samaacharet ।
vedaabhyaasam tatah’ kuryaat prayatnaachchhaktito dvijah’ ॥ 18.52 ॥

yapedadhyaapayechchhishyaan dhaarayechcha vichaarayet ।
avekshya tachcha shaastraani dharmaadeeni dvijottamah’ ॥ 18.53 ॥

vaidikaamshchaiva nigamaan vedaangaani veshishatah’ ।
upeyaadeeshvaram chaatha yogakshemaprasiddhaye ॥ 18.54 ॥

saadhayed vividhaanarthaan kut’umbaarthe tato dvijah’
tato madhyaahnasamaye snaanaartham mri’damaaharet ॥ 18.55 ॥

pushpaakshataan kushatilaan gomayam shuddhameva cha ।
nadeeshu devakhaateshu tad’aageshu sarassu cha ।
snaanam samaacharennityam gartaprasravaneshu cha ॥ 18.56 ॥

parakeeyanipaaneshu na snaayaad vai kadaachana ।
panchapind’aan samuddhri’tya snaayaad vaa’sambhave punah’ ॥ 18.57 ॥

mri’daikayaa shirah’ kshaalyam dvaabhyaam naabhestathopari ।
adhashcha tisri’bhih’ kaaryah’ paadau shad’bhistathaiva cha ॥ 18.58 ॥

mri’ttikaa cha samuddisht’aa saardraamalakamaatrikaa ।
gomayasya pramaanam tat tenaangam lepayet tatah’ ॥ 18.59 ॥

lepayitvaa tu teerasthastallingaireva mantratah’ ।
prakshaalyaachamya vidhivat tatah’ snaayaat samaahitah’ ॥ 18.60 ॥

abhimantrya jalam mantraistallingairvaarunaih’ shubhaih’ ।
bhaavapootastadavyaktam dhyaayan vai vishnumavyayam ॥ 18.61 ॥

aapo naaraayanodbhootaastaa evaasyaayanam punah’ ।
tasmaannaaraayanam devam snaanakaale smared budhah’ ॥ 18.62 ॥

prekshya sonkaaramaadityam trirnimajjejjalaashaye ॥ 18.63 ॥

aachaantah’ punaraachaamenmantrenaanena mantravit ॥ 18.64 ॥

antashcharasi bhooteshu guhaayaam vishvato mukhah’ ।
tvam yajnyastvam vashat’kaara aapo jyotee raso’mri’tam ॥ 18.65 ॥

drupadaam vaa trirabhyasyed vyaahri’timpranavaanvitaam ।
saavitreem vaa japed vidvaan tathaa chaivaaghamarshanam ॥ 18.66 ॥

tatah’ sammaarjanam kuryaadaapohisht’haa mayobhuvah’ ।
idamaapah’ pravahata vyaahri’tibhistathaiva cha ॥ 18.67 ॥

tato’bhimantrya tat toyam maapo hisht’haadimantrakaih’ ।
antarjalagato magno japet triraghamarshanam ॥ 18.68 ॥

tripadaam vaa’tha saavitreem tadvishnoh’ paramam padam ।
aavarttayed vaa pranavam devam vaa samsmareddharim ॥ 18.69 ॥

drupadaadiva yo mantro yajurvede pratisht’hitah’ ।
antarjale triraavartya sarvapaapaih’ pramuchyate ॥ 18.70 ॥

apah’ paanau samaadaaya japtvaa vai maarjane kri’te ।
vinyasya moordhni tat toyam muchyate sarvapaatakaih’ ॥ 18.71 ॥

yathaa’shvamedhah’ kraturaat’ sarvapaapaapanodanah’ ।
tathaa’ghamarshanam sooktam sarvapaapaapanodanam ॥ 18.72 ॥

athopatisht’hedaadityam moordhni pushpaanvitaanjalim ।
prakshipyaalokayed devamudvayam tamasaspari ॥ 18.73 ॥

udutyam chitramityete tachchakshuriti mantratah’ ।
hamsah’ shuchishadantena saavitryaa savisheshatah’ ॥ 18.74 ॥

anyaishcha vaidikairmantraih’ sauraih’ paapapranaashanaih’ ।
saavitreem vai japet pashchaajjapayajnyah’ sa vai smri’tah’ ॥ 18.75 ॥

vividhaani pavitraani guhyavidyaastathaiva cha ।
shatarudreeyamatharvashirah’ sauraan mantraamshcha sarvatah’ ॥ 18.76 ॥

praakkooleshu samaaseenah’ kusheshu praangmukhah’ shuchih’ ।
tisht’hamshchedeekshamaano’rkam japyam kuryaat samaahitah’ ॥ 18.77 ॥

sphaat’ikendraaksharudraakshaih’ putrajeevasamudbhavaih’ ।
kartavyaa tvakshamaalaa syaaduttaraaduttamaa smri’taa ॥ 18.78 ॥

yapakaale na bhaasheta naanyaani prekshayed budhah’ ।
na kampayechchhirogreevaam dantaannaiva prakaashayet ॥ 18.79 ॥

guhyakaa raakshasaa siddhaa haranti prasabham yatah’ ।
ekaante sushubhe deshe tasmaajjapyam samaacharet ॥ 18.80 ॥

chand’aalaashauchapatitaan dri’sht’vaachaiva punarjapet ।
taireva bhaashanam kri’tvaa snaatvaa chaiva japet punah’ ॥ 18.81 ॥

aachamya prayato nityam japedashuchidarshane ।
sauraan mantraan shaktito vai paavamaaneestu kaamatah’ ॥ 18.82 ॥

yadi syaat klinnavaasaa vai vaarimadhyagato japet ।
anyathaa tu shuchau bhoomyaam darbheshu susamaahitah’ ॥ 18.83 ॥

pradakshinam samaavri’tya namaskri’tya tatah’ kshitau ।
aachamya cha yathaashaastram shaktyaa svaadhyaayamaacharet ॥ 18.84 ॥

tatah’ santarpayed devaanri’sheen pitri’ganaamstathaa ।
adaavonkaaramuchchaarya naamaante tarpayaami vah’ ॥ 18.85 ॥

devaan brahmari’sheemshchaiva tarpayedakshatodakaih’ ।
tilodakaih’ pitree’n bhaktyaa svasootroktavidhaanatah’ ॥ 18.86 ॥

anvaarabdhena savyena paaninaa dakshinena tu ।
devarsheestarpayed dheemaanudakaanjalibhih’ pitan ।
yajnyopaveetee devaanaam niveetee ri’sheetarpane ॥ 18.87 ॥

praacheenaaveetee pitrye tu svena teerthena bhaavitah’ ।
nishpeed’ya snaanavastram tu samaachamya cha vaagyatah’ ।
svairmantrairarchayed devaan pushpaih’ patrairathaambubhih’ ॥ 18.88 ॥

brahmaanam shankaram sooryam tathaiva madhusoodanam ।
anyaamshchaabhimataan devaan bhaktyaachaaro narottamah’ ॥ 18.89 ॥

pradadyaad vaa’tha pushpaani sooktena paurushena tu ।
aapo vaa devataah’ sarvaastena samyak samarchitaah’ ॥ 18.90 ॥

dhyaatvaa pranavapoorvam vai daivataani samaahitah’ ।
namaskaarena pushpaani vinyased vai pri’thak pri’thak ॥ 18.91 ॥

vishnvaaraadhanaat punyam vidyate karma vaidikam ।
tasmaadanaadimadhyaantam nityamaaraadhayeddharim ॥ 18.92 ॥

tadvishnoriti mantrena sooktena purushena tu ।
na taabhyaam sadri’sho mantro vedeshooktashchaturshvapi ।
tadaatmaa tanmanaah’ shaantastadvishnoriti mantratah’ ॥ 18.93 ॥

athavaa devameeshaanam bhagavantam sanaatanam ।
aaraadhayenmahaadevam bhaavapooto maheshvaram ॥ 18.94 ॥

mantrena rudraagaayatryaa pranavenaatha vaa punah’ ।
eeshaanenaatha vaa rudraistryambakena samaahitah’ ॥ 18.97 ॥

pushpaih’ patrairathaadbhirvaa chandanaadyairmaheshvaram ।
uktvaa namah’ shivaayeti mantrenaanena vaa japet ॥ 18.96 ॥

namaskuryaanmahaadevam ri’tam satyamitishvaram ।
nivedayeeta svaatmaanam yo brahmaanamiteeshvaram ॥ 18.97 ॥

pradakshinam dvijah’ kuryaat pancha varshaani vai budhah’ ।
dhyaayeeta devameeshaanam vyomamadhyagatam shivam ॥ 18.98 ॥

athaavalokayedarkam hamsah’ suchishadityri’chaa ।
kuryaat pancha mahaayajnyaan gri’ham gatvaa samaahitah’ ॥ 18.99 ॥

devayajnyam pitri’yajnyam bhootayajnyam tathaiva cha ।
maanushyam brahmayajnyam cha pancha yajnyaan prachakshate ॥ 18.100 ॥

yadi syaat tarpanaadarvaak brahmayajnyah’ kri’to na hi ।
kri’tvaa manushyayajnyam vai tatah’ svaadhyaayamaacharet ॥ 18.101 ॥

agneh’ pashchimato deshe bhootayajnyaanta eva vaa ।
kushapunje samaaseenah’ kushapaanih’ samaahitah’ ॥ 18.102 ॥

shaalaagnau laukike vaa’tha jale bhoobhyaamathaapivaa ।
vaishvadevam kartavyo devayajnyah’ sa vai smri’tah’ ॥ 18.103 ॥

yadi syaallaukike pakshe tato’nnam tatra hooyate ।
shaalaagnau tatpachedannam vidhiresha sanaatanah’ ॥ 18.104 ॥

devebhyastu hutaadannaachchheshaad bhootabalim haret ।
bhootayajnyah’ sa vai jnyeyo bhootidah’ sarvadehinaam ॥ 18.105 ॥

shvabhyashcha shvapachebhyashcha patitaadibhya eva cha ।
dadyaad bhoomau balim tvannam pakshibhyo dvijottamah’ ॥ 18.106 ॥

saayam chaannasya siddhasya patnyamantram balim haret ।
bhootayajnyastvayam nityam saayam praatarvidheeyate ॥ 18.107 ॥

ekam tu bhojayed vipram pitree’nuddishya santatam ।
nityashraaddham taduddisht’am pitri’yajnyo gatipradah’ ॥ 18.108 ॥

uddhri’tya vaa yathaashakti kinchidannam samaahitah’ ।
vedatattvaarthavidushe dvijaayaivopapaadayet ॥ 18.109 ॥

poojayedatithim nityam namasyedarchchayed dvijam ।
manovaakkarmabhih’ shaantamaagatam svagri’ham tatah’ ॥ 18.110 ॥

anvaarabdhena savyena paaninaa dakshinena tu ।
hantakaaramathaagram vaa bhikshaam vaa shaktito dvijah’ ॥ 18.111 ॥

dadyaadatithaye nityam budhyeta parameshvaram ।
bhikshaamaahurgraasamaatramagram tasyaashchaturgunam ॥ 18.112 ॥

pushkalam hantakaaram tu tachchaturgunamuchyate ।
godohamaatram kaalam vai prateekshyo hyatithih’ svayam ॥ 18.113 ॥

abhyaagataan yathaashakti poojayedatitheen sadaa ।
bhikshaam vai bhikshave dadyaad vidhivad brahmachaarine ।
dadyaadannam yathaashakti tvarthibhyo lobhavarjitah’ ॥ 18.114 ॥

sarveshaamapyalaabhe tvannam gobhyo nivedayet ।
bhunjeeta bandhubhih’ saarddham vaagyato’nnamakutsayan ॥ 18.115 ॥

akri’tvaa tu dvijah’ pancha mahaayajnyaan dvijottamaah’ ।
bhri’njeeta chet sa mood’haatmaa tiryagyonim sa gachchhati ॥ 18.116 ॥

vedaabhyaaso’nvaham shaktyaa mahaayajnyakriyaakshayaa ।
naashayatyaashu paapaani devaanaamarchanam tathaa ॥ 18.117 ॥

yo mohaadathavaalasyaadakri’tvaa devataarchanam ।
bhunkte sa yaati narakam shookareshvabhijaayate ॥ 18.118 ॥

tasmaat sarvaprayatnena kri’tvaa karmaani vai dvijaah’ ।
bhunjeeta svajanaih’ saarddham sa yaati paramaam gatim ॥ 18.119 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
asht’aadasho’dhyaayah’ ॥18 ॥

koormapuraanae uttarabhaage ekonavimshatitamo’dhyaayah’

vyaasa uvaacha ।
praangmukho’nnaani bhunjeeta sooryaabhimukha eva vaa ।
aaseenasvaasane shuddhe bhoomyaam paadau nidhaaya tu ॥ 19.1 ॥

aayushyam praangmukho bhunkte yashasyam dakshinaamukhah’ ।
shriyam pratyangmukho bhunkte ri’tam bhunkte
udangmukhaah’ ॥ 19.2 ॥

panchaardro bhojanam kuryaad bhoomau paatram nidhaaya tu ।
upavaasena tattulyam manuraaha prajaapatih’ ॥ 19.3 ॥

upalipte shuchau deshe paadau prakshaalya vai karau ।
aachamyaardraanano’krodhah’ panchaardro bhojanam charet ॥ 19.4 ॥

mahaavyahri’tibhistvannam paridhaayodakena tu ।
amri’topastaranamaseetyaaposhaanakriyaam charet ॥ 19.5 ॥

svaahaapranavasamyuktaam praanaayaadyaahutim tatah’ ।
apaanaaya tato bhuktvaa vyaanaaya tadanantaram ॥ 19.6 ॥

udaanaaya tatah’ kuryaat samaanaayeti panchamam ।
vijnyaaya tattvameteshaam juhuyaadaatmani dvijah’ ॥ 19.7 ॥

sheshamannam yathaakaamam bhunjeeta vyanjanairyutam ।
dhyaatvaa tanmanasaa devamaatmaanam vai prajaapatim ॥ 19.8 ॥

amri’taapidhaanamaseetyuparisht’aadapah’ pibet ।
aachaantah’ punaraachaamedaayam gauriti mantratah’ ॥ 19.9 ॥

drupadaam vaa triraavartya sarvapaapapranaashaneem ।
praanaanaam granthiraseetyaalabheta hri’dayam tatah’ ॥ 19.10 ॥

aachamyaangusht’hamaatrena paadaangusht’hena dakshine ।
nih’sraavayed hastajalamoorddhvahastah’ samaahitah’ ॥ 19.11 ॥

kri’taanumantranam kuryaat sandhyaayaamiti mantratah’ ।
athaaksharena svaatmaanam yojayed brahmaneti hi ॥ 19.12 ॥

sarveshaameva yaagaanaamaatmayogah’ parah’ smri’tah’ ।
yo’nena vidhinaa kuryaat sa yaati brahmanah’ kshayam ॥ 19.13 ॥

yajnyopaveetee bhunjeeta straggandhaalankri’tah’ shuchih’ ।
saayampraaparnaantaraa vai sandhyaayaam tu visheshatah’ ॥ 19.14 ॥

naadyaat sooryagrahaat poorvam prati saayam shashigrahaat ।
grahakaale cha naashneeyaat snaatvaa’shneeyaatvimuktaye ॥ 19.15 ॥

mukte shashini bhunjeeta yadi na syaanmahaanishaa ।
amuktayorastangatayoradyaad dri’sht’vaa pare’hani ॥ 19.16 ॥

naashneeyaat prekshamaanaanaamapradaayaiva durmatih’ ।
yajnyaavashisht’amadyaadvaa na kruddho naanyamaanasah’ ॥ 19.17 ॥

aatmaartham bhojanam yasya ratyartham yasya maithunam ।
vri’tyartham yasya chaadheetam nishphalam tasya jeevitam ॥ 19.18 ॥

yadbhunkte vesht’itashiraa yachcha bhunkte udangmukhah’ ।
sopaanatkashcha yad bhunkte sarvam vidyaat tadaasuram ॥ 19.19 ॥

naarddharaatre na madhyaahne naajeerne naardravastradhri’k ।
na cha bhinnaasanagato na shayaanah’ sthito’pi vaa ॥ 19.20 ॥

na bhinnabhaajane chaiva na bhoomyaam na cha paanishu ।
nochchhisht’o ghri’tamaadadyaanna moorddhaanam spri’shedapi ॥ 19.21 ॥

na brahma keertayan vaapi na nih’ shesham na bhaaryayaa ।
naandhakaare na chaakaashe na cha devaalayaadishu ॥ 19.22 ॥

naikavastrastu bhunjeeta na yaanashayanasthitah’ ।
na paadukaanirgato’tha na hasan vilapannapi ॥ 19.23 ॥

bhuktvaa vai sukhamaasthaaya tadannam parinaamayet ।
itihaasapuraanaabhyaam vedaarthaanupabri’mhayet ॥ 19.24 ॥

tatah’ sandhyaamupaaseeta poorvoktavidhinaa dvijah’ ।
aaseenastu japed deveem gaayatreem pashchimaam prati ॥ 19.25 ॥

na tisht’hati tu yah’ purvaam aaste sandhyaam tu pashchimaam ।
sa shoodrena samo loke sarvadharmavivarjitah’ ॥ 19.26 ॥

hutvaa’gnim vidhivanmantrairbhuktvaa yajnyaavashisht’akam ।
sabhri’tyabaandhavajanah’ svapechchhushkapado nishi ॥ 19.27 ॥

nottaraabhimukhah’ svapyaat pashchimaabhimukho na cha ।
na chaakaashe na nagno vaa naashuchirnaasane kvachit ॥ 19.28 ॥

na sheernaayaam tu khat’vaayaam shoonyaagaare na chaiva hi ।
naanuvamshe na paalaashe shayane vaa kadaachana ॥ 19.29 ॥

ityetadakhilenoktamahanyahani vai mayaa ।
braahmanaanaam kri’tyajaatamapavargaphalapradam ॥ 19.30 ॥

naastikyaadathavaalasyaat braahmano na karoti yah’ ।
sa yaati narakaan ghoraan kaakayonau cha jaayate ॥ 19.31 ॥

naanyo vimuktaye panthaa muktvaashramavidhim svakam ।
tasmaat karmaani kurveeta tusht’aye paramesht’hinah’ ॥ 19.32 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
ekonavimsho’dhyaayah’ ॥19 ॥

koormapuraanae uttarabhaage vimshatitamo’dhyaayah’

vyaasa uvaacha ।
atha shraaddhamamaavaasyaam praapya kaaryam dvijottamaih’ ।
pind’aanvaahaaryakam bhaktyaa bhuktimuktiphalapradam ॥ 20.1 ॥

pind’aanvaahaaryakam shraaddham ksheene raajani shasyate ।
aparaahne dvijaateenaam prashastenaamishena cha ॥ 20.2 ॥

pratipatprabhri’ti hyanyaastithayah’ kri’shnapakshake ।
chaturdasheem varjayitvaa prashastaa hyuttarottare ॥ 20.3 ॥

amaavaasyaasht’akaastisrah’ paushamaasaadishu trishu ।
tisrastaastvasht’akaah’ punyaa maaghee panchadashee tathaa ॥ 20.4 ॥

trayodashee maghaayuktaa varshaasu tu visheshatah’ ।
shasyaapaakashraaddhakaalaa nityaah’ proktaa dine dine ॥ 20.5 ॥

naimittikam tu kartavyam grahane chandrasooryayoh’ ।
baandhavaanaam cha marane naarakee syaadato’nyathaa ॥ 20.6 ॥

kaamyaani chaiva shraaddhaani shasyante grahanaadishu ।
ayane vishuve chaiva vyateepaate’pyanantakam ॥ 20.7 ॥

sankraantyaamakshayam shraaddham tathaa janmadineshvapi ।
nakshatreshu cha sarveshu kaaryam kaale visheshatah’ ॥ 20.8 ॥

svargam cha labhate kri’tvaa kri’ttikaasu dvijottamah’ ।
apatyamatha rohinyaam saumye tu brahmavarchasam ॥ 20.9 ॥

raudraanaam karmanaam siddhimaardraayaam shauryameva cha ।
punarvasau tathaa bhoomim shriyam pushye tathaiva cha ॥ 20.10 ॥

sarvaan kaamaamstathaa sarpye pitrye saubhaagyameva cha ।
aryamne tu dhanam vindyaat phaalgunyaam paapanaashanam ॥ 20.11 ॥

nyaatishraisht’hyam tathaa haste chitraayaam cha bahoon sutaan ।
vaanijyasiddhim svaatau tu vishaakhaasu suvarnakam ॥ 20.12 ॥

maitre bahooni mitraani raajyam shaakre tathaiva cha ।
moole kri’shim labhed jnyaanam siddhimaapye samudratah’ ॥ 20.13 ॥

sarvaan kaamaan vaishvadeve shraisht’hyam tu shravane punah’ ।
shravisht’haayaam tathaa kaamaan vaarune cha param balam ॥ 20.14 ॥

ajaikapaade kupyam syaadahirbudhne gri’ham shubham ।
revatyaam bahavo gaavo hyashvinyaam turagaamstathaa ।
yaamye’tha jeevitantu syaadyadi shraaddham prayachchhati ॥ 20.15 ॥

aadityavaare tvaarogyam chandre saubhaagyameva cha ।
kauje sarvatra vijayam sarvaan kaamaan budhasya tu ॥ 20.16 ॥

vidyaamabheesht’aa jeeve tu dhanam vai bhaargave punah’ ।
shamaishvare labhedaayuh’ pratipatsu sutaan shubhaan ॥ 20.17 ॥

kanyakaa vai dviteeyaayaam tri’teeyaayaam tu vindati ।
pashoonkshudraamshchaturthyaam tu panchamyaamshobhanaan sutaan ॥ 20.18 ॥

shasht’yaam dyutim kri’shim chaapi saptamyaam cha dhanam narah’ ।
asht’amyaamapi vaanijyam labhate shraaddhadah’ sadaa ॥ 20.19 ॥

syaannavamyaamekakhuram dashamyaam dvikhuram bahu ।
ekaadashyaam tathaa roopyam brahmavarchasvinah’ sutaan ॥ 20.20 ॥

dvaadashyaam jaataroopam cha rajatam kupyameva cha ।
nyaatishraisht’hyam trayodashyaam chaturdashyaam tu kruprajaah’ ।
panchadashyaam sarvakaamaanaapnoti shraaddhadah’ sadaa ॥ 20.21 ॥

tasmaachchhraaddham na karttavyam chaturdashyaam dvijaatibhih’ ।
shastrena tu hataanaam vai tatra shraaddham prakalpayet ॥ 20.22 ॥

dravyabraahmanasampattau na kaalaniyamah’ kri’tah’ ।
tasmaad bhogaapavargaartham shraaddham kuryurdvijaatayah’ ॥ 20.23 ॥

karmaarambheshu sarveshu kuryaadaabhyudayam punah’ ।
putrajanmaadishu shraaddham paarvanam parvasu smri’tam ॥ 20.24 ॥

ahanyahani nityam syaat kaamyam naimittikam punah’ ।
ekoddisht’aadi vijnyeyam vri’ddhishraaddham tu paarvanam ॥ 20.25 ॥

etat panchavidham shraaddham manunaa parikeertitam ।
yaatraayaam shasht’hamaakhyaatam tatprayatnena paalayet ॥ 20.26 ॥

shuddhaye saptamam shraaddham brahmanaa paribhaashitam ।
daivikam chaasht’amam shraaddham yatkri’tvaa muchyate bhayaat ॥ 20.27 ॥

samndhyaam reetrau na karttavyam raahoranyatra darshanaat ।
deshaanaam cha visheshena bhavet punyamanantakam ॥ 20.28 ॥

gangaayaamakshayam shraaddham prayaage’marakant’ake ।
gaayanti pitaro gaathaam keerttayanti maneeshinah’ ॥ 20.29 ॥

esht’avyaa bahavah’ putraah’ sheelavanto gunaanvitaah’ ।
teshaam tu samavetaanaam yadyeko’pi gaayaam vrajet ॥ 20.30 ॥

gayaam praapyaanushangena yadi shraaddham samaacharet ।
taaritaah’ pitarastena sa yaati paramaam gatim ॥ 20.31 ॥

varaahaparvate chaiva gangaayaam vai visheshatah’ ।
vaaraanasyaam visheshena yatra devah’ svayam harah’ ॥ 20.32 ॥

gangaadvaare prabhaase cha bilvake neelaparvate ।
kurukshetre cha kubjaamre bhri’gutunge mahaalaye ॥ 20.33 ॥

kedaare phalguteerthe cha naimishaaranya eva cha ।
sarasvatyaam visheshena pushkareshu visheshatah’ ॥ 20.34 ॥

narmadaayaam kushaavartte shreeshaile bhadrakarnake ।
vetravatyaam vishaakhaayaam godaavaryaam visheshatah’ ॥ 20.35 ॥

evamaadishu chaanyeshu teertheshu pulineshu cha ।
nadeenaam chaiva teereshu tushyanti pitarah’ sadaa ॥ 20.36 ॥

vreehibhishcha yavairmaashairadbhirmoolaphalena vaa ।
shyaamaakaishcha yavaih’ shaakairneevaaraishcha priyangubhih’ ।
gaudhoomaishcha tilairmudgairmaasam preenayate pitree’n ॥ 20.37 ॥

aamraan paane rataanikshoon mri’dveekaamshcha sadaad’imaan ।
vidaashvaamshcha bharand’aashcha shraaddhakaale praadapayet ॥ 20.38 ॥

laajaan madhuyutaan dadyaat saktoon sharkarayaa saha ।
dadyaachchhraaddhe prayatnena shri’ngaat’akakasherukaan ॥ 20.39 ॥

dvau maasau matsyamaamsena treen maasaan haarinenatu ।
aurabhrenaatha chaturah’ shaakuneneha pancha tu ।
shanmaasaamshchhaagamaamsena paarshatenaatha sapta vai ॥ 20.40 ॥

asht’aavenasya maamsena rauravena navaiva tu ।
dashamaasaamstu tri’pyanti varaahamahishaamishaih’ ॥ 20.41 ॥

shashakoormaryormaamsena maasaanekaadashaiva tu ।
samvatsaram tu gavyena payasaa paayasena tu ।
vaardhreenasasya maamsena tri’ptirdvaadashavaarshikee ॥ 20.42 ॥

kaalashaakam mahaashalkah’ khangalohaamisham madhu ।
aanantyaayaiva kalpante munyannaani cha sarvashah’ ॥ 20.43 ॥

kreetvaa labdhvaa svayam vaa’tha mri’taanaadri’tya vai dvijah’ ।
dadyaachchhraaddhe prayatnena tadasyaakshayamuchyate ॥ 20.44 ॥

pippaleem kramukam chaiva tathaa chaiva masoorakam ।
kooshmaand’aalaabuvaarttaaka bhootri’nam surasam tathaa ॥ 20.45 ॥

kusumbhapind’amoolam vai tanduleeyakameva cha ।
raajamaashaamstathaa ksheeram maahishaajam cha vivarjayet ॥ 20.46 ॥

aad’hakyah’ kovidaaraamshcha paalakyaa marichaamstathaa ।
varjayet sarvayatnena shraaddhakaale dvijottamah’ ॥ 20.47 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage visho’dhyaayah’ ॥20 ॥

koormapuraanae uttarabhaage ekavimshatitamo’dhyaayah’

vyaasa uvaacha ।
snaatvaa yathoktam santarpya pitree’mshchandrakshaye dvijah’ ।
pind’aanvaahaaryakam shraaddham kuryaat saumyamanaah’ shuchih’ ॥ 21.1 ॥

poorvameva pareeksheta braahmanam vedapaaragam ।
teertham tad havyakavyaanaam pradaane chaatithih’ smri’tah’ ॥ 21.2 ॥

ye somapaa virajaso dharmajnyaah’ shaantachetasah’ ।
vratino niyamasthaashcha ri’tukaalaabhigaaminah’ ॥ 21.3 ॥

panchaagnirapyadheeyaano yajurvedavideva cha ।
bahvri’chashcha trisauparnastrimadhurvaa’tha yo’bhavat ॥ 21.4 ॥

trinaachiketachchhandogo jyesht’hasaamaga eva cha ।
atharvashiraso’dhyetaa rudraadhyaayee visheshatah’ ॥ 21.5 ॥

agnihotraparo vidvaan nyaayavichcha shad’angavit ।
mantrabraahmanavichchaiva yashcha syaad dharmapaat’hakah’ ॥ 21.6 ॥

ri’shivratee ri’sheekashcha tathaa dvaadashavaarshikah’ ।
brahmadeyaanusantaano garbhashuddhah’ sahasradah’ ॥ 21.7 ॥

chaandraayanavratacharah’ satyavaadee puraanavit ।
gurudevaagnipoojaasu prasakto jnyaanatatparah’ ॥ 21.8 ॥

vimuktah’ sarvato dheero brahmabhooto dvijottamah’ ।
mahaadevaarchanarato vaishnavah’ panktipaavanah’ ॥ 21.9 ॥

ahimsaanirato nityamapratigrahanastathaa ।
satree cha daananirataa vijnyeyah’ panktipaavanah’ ॥ 21.10 ॥

yuvaanah’ shrotriyaah’ svasthaa mahaayajnyaparaayanaah’ ।
saavitreejaapanirataa braahmanaah’ panktipaavanaah’ ।
kulaanaam shrutavantashcha sheelavantastapasvinah’ ।
agnichitsnaatakaa viprah’ vijnyeyaah’ panktipaavanaah’ ।
maataapitrorhite yuktah’ praatah’ snaayee tathaa dvijah’ ।
adhyaatmavinmunirdaanto vijnyeyah’ panktipaavanah’ ॥ 21.11 ॥

nyaananisht’ho mahaayogee vedaantaarthavichintakah’ ।
shraddhaaluh’ shraaddhanirato braahmanah’ panktipaavanah’ ॥ 21.12 ॥

vedavidyaaratah’ snaato brahmacharyaparah’ sadaa ।
atharvano mumukshushcha braahmanah’ panktipaavanah’ ॥ 21.13 ॥

asamaanapravarako hyasagotrastathaiva cha ।
asambandhee cha vijnyeyo braahmanah’ panktipaavanah’ ॥ 21.14 ॥

bhojayed yoginam shaantam tattvajnyaanaratam yatah’ ।
alaabhe naisht’hikam daantamupakurvaanakam tathaa ॥ 21.15 ॥

tadalaabhe gri’hastham tu mumukshum sangavarjitam ।
sarvaalaabhe saadhakam vaa gri’hasthamapi bhojayet ॥ 21.16 ॥

prakri’tergunatattvajnyo yasyaashnaati yatirhavih’ ।
phalam vedavidaam tasya sahasraadatirichyate ॥ 21.17 ॥

tasmaad yatnena yogeendrameeshvarajnyaanatatparam ।
bhojayed havyakavyeshu alaabhaaditaraan dvijaan ॥ 21.18 ॥

esha vai prathamah’ kalpah’ pradaane havyakavyayoh’ ।
anukalpastvayam jnyeyah’ sadaa sadbhiranusht’hitah’ ॥ 21.19 ॥

maataamaham maatulam cha svastreeyam shvashuram gurum ।
dauhitram vit’patim bandhumri’tvigyaajyau cha bhojayet ॥ 21.20 ॥

na shraaddhe bhojayenmitram dhanaih’ kaaryo’sya sangrahah’ ।
paishaachee dakshinaashaa hi naivaamutra phalapradaa ॥ 21.21 ॥

kaamam shraaddhe’rchchayenmitram naabhiroopamapi tvarim ।
dvishataa hi havirbhuktam bhavati pretya nishphalam ॥ 21.22 ॥

braahmano hyanadheeyaanastri’naagniriva shaamyati ।
tasmai havyam na daatavyam na hi bhasmani hooyate ॥ 21.23 ॥

yathoshare beejamuptvaa na vaptaa labhate phalam ।
tathaa’nri’che havirdattvaa na daataa labhate phalam ॥ 21.24 ॥

yaavato grasate pind’aan havyakavyeshvamantravit ।
taavato grasate pretya deeptaan sthoolaamstvayogud’aan ॥ 21.25 ॥

api vidyaakulairyuktaa heenavri’ttaa naraadhamaah’
yatraite bhunjate havyam tad bhavedaasuram dvijaah’ ॥ 21.26 ॥

yasya vedashcha vedee cha vichchhidyete tripoorusham ।
sa vai durbraahmano naarhah’ shraaddhaadishu kadaachana ॥ 21.27 ॥

shoodrapreshyo bhri’to raajnyo vri’shalee graamayaajakah’ ।
badhabandhopajeevee cha shad’ete brahmabandhavah’ ॥ 21.28 ॥

dattaanuyogo dravyaartham patitaan manurabraveet ।
vedavikrayino hyete shraaddhaadishu vigarhitaah’ ॥ 21.29 ॥

sutavikrayino ye tu parapoorvaasamudbhavaah’ ।
asaamaanyaan yajante ye patitaaste prakeertitaah’ ॥ 21.30 ॥

asamskri’taadhyaapakaa ye bhri’tyaa vaa’dhyaapayanti ye ।
adheeyate tathaa vedaan patitaaste prakeertitaah’ ॥ 21.31 ॥

vri’ddhashraavakanirgranthaah’ pancharaatravido janaah’ ।
kaapaalikaah’ paashupataah’ paashand’aa ye cha tadvidhaah’ ॥ 21.32 ॥

yasyaashnanti haveemshyete duraatmaanastu taamasaah’ ।
na tasya tad bhavechchhraaddham pretya cheha phalapradam ॥ 21.33 ॥

anaashramee dvijo yah’ syaadaashramee vaa nirarthakah’ ।
mithyaashramee cha te vipraa vijnyeyaah’ panktidooshakaah’ ॥ 21.34 ॥

dushcharmaa kunakhee kusht’hee shvitree cha shyaavadantakah’ ।
viddhyajananashchaiva stenah’ kleebo’tha naastikah’ ॥ 21.35 ॥

madyapo vri’shaleesakto veerahaa didhishoopatih’ ।
aagaaradaahee kund’aashee somavikrayino dvijaah’ ॥ 21.36 ॥

parivettaa cha himsrah’ shcha parivittirniraakri’tih’ ।
paunarbhavah’ kuseedashcha tathaa nakshatradarshakah’ ॥ 21.37 ॥

geetavaaditranirato vyaadhitah’ kaana eva cha ।
heenaangashchaatiriktaango hyavakeerneestathaiva cha ॥ 21.38 ॥

kaantaadooshee kund’agolau abhishasto’tha devalah’
mitradhruk pishunashchaiva nityam bhaaryaanuvarttitah’ ॥ 21.39 ॥

maataapitrorgurostyaagee daaratyaagee tathaiva cha
gotraspri’k bhrasht’ashauchashcha kaand’aspri’sht’astathaiva cha ॥ 21.40 ॥

anapatyah’ koot’asaakshee yaachako rangajeevakah’ ।
samudrayaayee kri’tahaa tathaa samayabhedakah’ ॥ 21.41 ॥

devanindaaparashchaiva vedanindaaratastathaa ।
dvijanindaaratashchaite varjyaah’ shraaddhaadikarmasu ॥ 21.42 ॥

kri’taghnah’ pishunah’ krooro naastiko vedanindakah’ ।
mitradhruk kuhakashchaiva visheshaat panktidooshakaah’ ॥ 21.43 ॥

sarve punarabhojyaannah’ tadaanaarhaashcha karmasu ।
brahmabhaavanirastaashcha varjaneeyaah’ prayatnatah’ ॥ 21.44 ॥

shoodraannarasapusht’aangah’ sandhyopaasanavarjitah’ ।
mahaayajnyaviheenashcha braahmanah’ panktidooshakah’ ॥ 21.45 ॥

adheetanaashanashchaiva snaanahomavivarjitah’ ।
taamaso raajasashchaiva braahmanah’ panktidooshakah’ ॥ 21.46 ॥

bahunaa’tra kimuktena vihitaan ye na kurvate ।
ninditaanaacharantyete varjyaah’ shraaddhe prayatnatah’ ॥ 21.47 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
ekavisho’dhyaayah’ ॥21 ॥

koormapuraanae uttarabhaage dvaavimshatitamo’dhyaayah’

vyaasa uvaacha ।
gomayenodakairbhoomim shodhayitvaa samaahitah’ ।
sannimantrya dvijaan sarvaan saadhubhih’ sannimantrayet ॥ 22.1 ॥

shvo bhavishyati me shraaddham poorvedyurabhipoojya cha ।
asambhave paredyurvaa yathoktairlakshanairyutaan ॥ 22.2 ॥

tasya te pitarah’ shrutvaa shraaddhakaalamupasthitam ।
anyonyam manasaa dhyaatvaa sampatanti manojavaah’ ॥ 22.3 ॥

braahmanaistai sahaashnanti pitaro hyantarikshagaah’ ।
vaayubhootaastu tisht’hanti bhuktvaa yaanti paraam gatim ॥ 22.4 ॥

aamantritaashcha te vipraah’ shraaddhakaala upasthite ।
vaseyurniyataah’ sarve brahmacharyaparaayanaah’ ॥ 22.5 ॥

akrodhano’tvaro’mattah’ satyavaadee samaahitah’ ।
bhaaram maithunamadhvaanam shraaddhakri’d varjayejjapam ॥ 22.6 ॥

aamantrito braahmano vaa yo’nyasmai kurute kshanam ।
sa yaati narakam ghoram sookaratvaam praayaati cha ॥ 22.7 ॥

aamantrayitvaa yo mohaadanyam chaamantrayed dvijah’ ।
sa tasmaadadhikah’ paapee visht’haakeet’o’bhijaayate ॥ 22.8 ॥

shraaddhe nimantrito vipro maithunam yo’dhigachchhati ।
brahmahatyaamavaapnoti tiryagyonau cha jaayate ॥ 22.9 ॥

nimantritastu yo vipro hyadhvaanam yaati durmatih’ ।
bhavanti pitarastasya tanmaasam paapabhojanaah’ ॥ 22.10 ॥

nimantritastu yah’ shraaddhe prakuryaat kalaham dvijah’ ।
bhavanti tasya tanmaasam pitaro malabhojanaah’ ॥ 22.11 ॥

tasmaannimantritah’ shraaddhe niyataatmaa bhaved dvijah’ ।
akrodhanah’ shauchaparah’ kartaa chaiva jitendriyah’ ॥ 22.12 ॥

shvobhoote dakshinaam gatvaa disham darbhaan samaahitah’ ।
samoolaanaahared vaari dakshinaagraan sunirmalaan ॥ 22.13 ॥

dakshinaapravanam snigdham vibhaktam shubhalakshanam ।
shuchim desham viviktam cha gomayenopalepayet ॥ 22.14 ॥

nadeeteereshu teertheshu svabhoomau chaiva naambushu ।
vivikteshu cha tushyanti dattena pitarah’ sadaa ॥ 22.15 ॥

paarakye bhoomibhaage tu pitree’naam naiva nirvapet ।
svaamibhistad vihanyeta mohaad yat kriyate naraih’ ॥ 22.16 ॥

at’avyah’ parvataah’ punyaasteerthaanyaayatanaani cha ।
sarvaanyasvaamikaanyaahurna hyeteshu parigrahah’ ॥ 22.17 ॥

tilaan pravikirettatra sarvato bandhayedajaam ।
asuropahatam shraaddham tilaih’ shuddhyatyajena vaa ॥ 22.18 ॥

tato’nnam bahusamskaaram naikavyanjanamachyutam ।
choshyam peyam samri’ddham cha yathaashaktyaa prakalpayet ॥ 22.19 ॥

tato nivri’tte madhyaahne luptaromanakhaan dvijaan ।
abhigamya yathaamaargam prayachchhed dantadhaavanam ॥ 22.20 ॥

tailamabhyanjanam snaanam snaaneeyam cha pri’thagvidham ।
paatrairaudumbarairdadyaad vaishvadaivatyapoorvakam ॥ 22.21 ॥

tatah’snaanaannivri’ttebhyah’ pratyutthaayakri’taanjalih’ ।
paadyamaachamaneeyam cha samprayachchhed yathaakramam ॥ 22.22 ॥

ye chaatra vishvedevaanaam vipraah’ poorvam nimantritaah’ ।
praangmukhaanyaasanaanyeshaam tridarbhopahitaani cha ॥ 22.23 ॥

dakshinaamukhamuktaani pitree’naamaasanaani cha ।
dakshinaagreshu darbheshu prokshitaani tilodakaih’ ॥ 22.24 ॥

teshoopaveshayedetaanaasanam samspri’shannapi ।
aasadhvamiti sanjalpannaaseeramste pri’thak pri’thak ॥ 22.25 ॥

dvau daive praangmukhau pitrye trayashchodangmukhaastathaa ।
ekaikam vaa bhavet tatra devamaataamaheshvapi ॥ 22.26 ॥

satkriyaam deshakaalau cha shaucham braahmanasampadam ।
panchaitaan vistaro hanti tasmaanneheta vistaram ॥ 22.27 ॥

api vaa bhojayedekam braahmanam vedapaaragam ।
shrutasheelaadisampannamalakshanavivarjitam ॥ 22.28 ॥

uddhri’tya paatre chaannam tat sarvasmaat prakri’taat punah’ ।
devataayatane vaasau nivedyaanyatpravarttayet ॥ 22.29 ॥

praasyedagnau tadannam tu dadyaad vaa brahmachaarine ।
tasmaadekamapi shresht’ham vidvaamsam bhojayed dvijam ॥ 22.30 ॥

bhikshuko brahmachaaree vaa bhojanaarthamupasthitah’ ।
upavisht’eshu yah’ shraaddhe kaamam tamapi bhojayet ॥ 22.31 ॥

atithiryasya naashnaati na tachchhraaddham prashasyate ।
tasmaat prayatnaachchhraaddheshu poojyaa hyatithayo dvijaih’ ॥ 22.32 ॥

aatithyarahite shraaddhe bhunjate ye dvijaatayah’ ।
kaakayonim vrajantyete daataa chaiva na samshayah’ ॥ 22.33 ॥

heenaangah’ patitah’ kusht’hee vranee pukkasanaastikau ।
kukkut’aah’ shookaraah’ shvaano varjyaah’ shraaddheshu dooratah’ ॥ 22.34 ॥

beebhatsumashuchim nagnam mattam dhoortam rajasvalaam ।
neelakaashaayavasanapaashand’aamshcha vivarjayet ॥ 22.35 ॥

yat tatra kriyate karma paitri’kam braahmanaan prati ।
tatsarvameva karttavyam vaishvadaivatyapoorvakam ॥ 22.36 ॥

yathopavisht’aan sarvaamstaanalankuryaad vibhooshanaih’ ।
sragdaamabhih’ shirovesht’airdhoopavaaso’nulepanaih’ ॥ 22.37 ॥

tatastvaavaahayed devaan braahmanaanaamanujnyayaa ।
udangmukho yathaanyaayam vishve devaasa ityri’chaa ॥ 22.38 ॥

dve pavitre gri’heetvaa’tha bhaajane kshaalite punah’ ।
shamno devee jalam kshiptvaa yavo’seeti yavaamstathaa ॥ 22.39 ॥

yaa divyaa iti mantrena haste tvargham vinikshipet ।
pradadyaad gandhamaalyaani dhoopaadeeni cha shaktitah’ ॥ 22.40 ॥

apasavyam tatah’ kri’tvaa pitree’naam dakshinaamukhah’ ।
aavaahanam tatah’ kuryaadushantastvetyri’chaa budhah’ ॥ 22.41 ॥

aavaahya tadanujnyaato japedaayantu nastatah’ ।
shamno devyodakam paatre tilo’seeti tilaamstathaa ॥ 22.42 ॥

kshiptvaa chaargham yathaapoorvam dattvaa hasteshu vai punah’ ।
samsravaamshcha tatah’ sarvaan paatre kuryaat samaahitah’ ॥ 22.43 ॥

pitri’bhyah’ sthaanametachcha nyubjapaatram nidhaapayet ।
agnau karishyannaadaaya pri’chchhedannam ghri’taplutam ।
kurushvetyabhyanujnyaato juhuyaadupaveetavaan ॥ 22.44 ॥

yajnyopaveetinaa homah’ karttavyah’ kushapaaninaa ।
praacheenaaveetinaa pitryam vaishvadevam tu homavit ॥ 22.45 ॥

dakshinam paatayejjaanum devaan paricharan sadaa ।
pitri’naam paricharyaasu paatayeditaram tathaa ॥ 22.46 ॥

somaaya vai pitri’mate svadhaa nama iti bruvan ।
agnaye kavyavaahanaaya svadheti juhuyaat tatah’ ॥ 22.47 ॥

agnyabhaave tu viprasya paanaavevopapaadayet ।
mahaadevaantike vaa’tha gosht’he vaa susamaahitah’ ॥ 22.48 ॥

tatastairabhyanujnyaato gatvaa vai dakshinaam disham ।
gomayenopalipyorveem sthaanam kuryaatsasaikatam ॥ 22.49 ॥

mand’alam chaturasram vaa dakshinaapravanam shubham ।
trirullikhettasya madhyam darbhenaikena chaiva hi ॥ 22.50 ॥

tatah’ samsteerya tatsthaane darbhaanvai dakshinaagrakaan ।
treen pind’aan nirvapet tatra havih’ sheshaatsamaahitah’ ॥ 22.51 ॥

lupta pind’aamstu tam hastam nimri’jyaallepabhaaginaam ।
teshu darbheshvathaachamya triraachamya shanairasoon ।
tadannam tu namaskuryaat pitree’neva cha mantravit ॥ 22.52 ॥

udakam ninayechchhesham shanaih’ pind’aantike punah’ ।
avajighrechcha taan pind’aan yathaanyuptvaa samaahitah’ ॥ 22.53 ॥

atha pind’aachcha shisht’aannam vidhinaa bhojayed dvijaan ।
maamsaanyapoopaan vividhaan dadyaat kri’sharapaayasam ॥ 22.54 ॥

tato’nnamutsri’jedbhukteshvagrato vikiranbhuvi ।
pri’sht’vaa tadannamityeva tri’ptaanaachaamayettatah’ ॥ 22.55 ॥

aachaantaananujaaneeyaadabhito ramyataamiti ।
svadhaastviti cha te brooyurbraahmanaastadanantaram ॥ 22.56 ॥

tato bhuktavataam teshaam annashesham nivedayet ।
yathaa brooyuh’ stathaa kuryaat anujnyaatastu tairdvijaih’ ॥ 22.57 ॥

pitre svaditamityeva vaachyam gosht’eshu sushritam ।
sampannamityabhyudaye deve sevitamityapi ॥ 22.58 ॥

visri’jya braahmanaan taanvai pitri’poorvantu vaagyatah’ ।
dakshinaandishamaakaankshanyaachetemaanvaraan pitree’n ॥ 22.59 ॥

daataaro no’bhivardhantaam vedaah’ santatireva cha ।
shraddhaa cha no maa vigamadbahudeyancha nostviti ॥ 22.60 ॥

pind’aamstu go’javiprebhyah’ dadyaadagnau jale’pi vaa ।
madhyamantu tatah’ pind’amadyaatpatnee sutaarthinee ॥ 22.61 ॥

prakshaalya hasta vaachamya jnyaatim sheshena toshayet ।
soopashaakaphalaaneekshoon payo dadhi ghri’tam madhu ॥ 22.62 ॥

annam chaiva yathaakaamam vividham bhojyapeyakam ।
yad yadisht’am dvijendraanaam tatsarvam vinivedayet ॥ 22.63 ॥

dhaanyaamstilaamshcha vividhaan sharkaraa vividhaastathaa ।
ushnamannam dvijaatibhyo daatavyam shreya ichchhataa ।
anyatra phalamoolebhyah’ paanakebhyastathaiva cha ॥ 22.64 ॥

nabhoomau paatayejjaanum na kupyennaanri’tam vadet ।
na paadena spri’shedannam na chaivamavadhoonayet ॥ 22.65 ॥

krodhenaivacha yatbhuktam yadbhuktam tvayathaavidhi ।
yaatudhaanaa vilumpanti jalpataa chopapaaditam ॥ 22.66 ॥

svinnagaatro na tisht’heta sannidhau tu dvijottamaah’ ।
nacha pashyeta kaakaadeen pakshinah’ pratishedhayet ।
tadroopaah’ pitarastatra samaayaanti bubhukshavah’ ॥ 22.67 ॥

na dadyaat tatra hastena pratyaksham lavanam tathaa ।
na chaayasena paatrena na chaivaashraddhayaa punah’ ॥ 22.68 ॥

kaanchanena tu paatrena raajatodumbarena vaa
dattamakshayataam yaati khad’gena cha visheshatah’ ॥ 22.69 ॥

paatre tu mri’nmaye yo vai shraaddhe bhojayate dvijaan ।
sa yaati narakam ghoram bhoktaa chaiva purodhasah’ ॥ 22.70 ॥

na panktyaam vishamam dadyaanna yaachenna cha daapayet ।
yaachitaa daapitaa daataa narakaan yaanti daarunaan ॥ 22.71 ॥

bhunjeeran vaagyataah’ shisht’aa na brooyuh’ praakri’taan gunaan ।
taavaddhi pitaro’shnanti yaavannoktaa havirgunaah’ ॥ 22.72 ॥

naagraasanopavisht’astu bhunjeeta prathamam dvijah’ ।
bahoonaam pashyataam so’nyah’ panktyaa harati kilbisham ॥ 22.73 ॥

na kinchid varjayechchhraaddhe niyuktastu dvijottamah’ ।
na maamsam pratishedheta na chaanyasyaannameekshayet ॥ 22.74 ॥

yo naashnaati dvijo maamsam niyuktah’ pitri’karmani ।
sa pretya pashutaam yaati sambhavaanekavimshatim ॥ 22.75 ॥

svaadhyaayaanchchhravayedeshaam dharmashaastraani chaiva hi ।
itihaasapuraanaani shraaddhakalpaamshcha shobhanaan ॥ 22.76 ॥

tato’nnamutsri’jed bhuktaa saagrato vikiran bhuvi ।
pri’sht’vaa tri’ptaah’ stha ityevam tri’ptaanaachaamayet tatah’ ॥ 22.77 ॥

aachaantaananujaaneeyaadabhito ramyataamiti ।
svadhaa’stviti cha tam brooyurbraahmanaastadanantaram ॥ 22.78 ॥

tato bhuktavataam teshaamannashesham nivedayet ।
yathaa brooyustathaa kuryaadanujnyaatastu tairdvijaih’ ॥ 22.79 ॥

pitrye svadita ityeva vaakyam gosht’heshu sootritam ।
sampannamityabhyudaye daive rochata ityapi ॥ 22.80 ॥

visri’jya braahmanaan ltutvaa vai daivapoorvam tu vaagyatah’ ।
dakshinaam dishamaakaankshanyaachetemaan varaan pitree’n ॥ 22.81 ॥

daataaro no’bhivarddhantaam vedaah’ santatireva cha ।
shraddhaa cha no maa vyagamad bahudeyam cha nosttviti ॥ 22.82 ॥

pind’aamstu go’javiprebhyo dadyaadagnau jale’pi vaa ।
madhyamam tu tatah’ pind’amadyaat patnee sutaarthinee ॥ 22.83 ॥

prakshaalya hastaavaachamya jnyaateen sheshena toshayet ।
nyaatishvapi chatusht’eshu svaan bhri’tyaan bhojayot tatah’ ॥ 22.84 ॥

pashchaat svayam cha patneebhih’ sheshamannam samaacharet ।
nodvaasayet taduchchhisht’am yaavannaastangato ravih’ ॥ 22.85 ॥

brahmachaaree bhavetaam tu dampatee rajaneem tu taam ।
dattvaa shraaddham tathaa bhuktvaa sevate yastu maithunam ॥ 22.86 ॥

mahaarauravamaasaadya keet’ayonim vrajet punah’ ॥ 22.87 ॥

shuchirakrodhanah’ shaantah’ satyavaadee samaahitah’ ।
svaadhyaayam cha tathaa’dhvaanam karttaa bhoktaa cha varjayet ॥ 22.88 ॥

shraaddham bhuktvaa parashraaddham bhunjate ye dvijaatayah’ ।
mahaapaatikibhistulyaa yaanti te narakaan bahoon ॥ 22.89 ॥

esha vo vihitah’ samyak shraaddhakalpah’ sanaatanah’ ।
aanena varddhayennityam braahmano vyasanaanvitah’ ॥ 22.90 ॥

aamashraaddham dvijah’ kuryaad vidhijnyah’ shraddhayaanvitah’ ।
tenaagnau karanam kuryaat pind’aamstenaiva nirvapet ॥ 22.91 ॥

yo’nena vidhinaa shraaddham kuryaat shaantamaanasah’ ।
vyapetakalpasho nityam yoginaam varttate padam ॥ 22.92 ॥

tasmaat sarvaprayatnena shraaddham kuryaad dvijottamah’ ।
aaraadhito bhavedeeshastena samyak sanaatanah’ ॥ 22.93 ॥

api moolairphalairvaa’pi prakuryaannirdhano dvijah’ ।
tilodakaistarpayitvaa pitree’n snaatvaa samaahitah’ ॥ 22.94 ॥

na jeevatpitri’ko dadyaaddhomaantam vaa vidheeyate ।
yeshaam vaapi pitaa dadyaat teshaam chaike prachakshate ॥ 22.95 ॥

pitaa pitaamahashchaiva tathaiva prapitaamahah’ ।
yo yasya preeyate tasmai deyam naanyasya tena tu ॥ 22.96 ॥

bhojayed vaapi jeevantam yathaakaamam tu bhaktitah’ ।
na jeevantamatikramya dadaati prayatah’ shuchih’ ॥ 22.97 ॥

dvyaamushyaayaniko dadyaad beejikshetrikayoh’ samam ।
adhikaaree bhavetso’tha niyogotpaadito yadi ॥ 22.98 ॥

aniyuktah’ suto yashcha shukrato jaayate tviha ।
pradadyaad veejine pind’am kshetrine tu tato’nyathaa ॥ 22.99 ॥

dvau pind’au nirvapet taabhyaam kshetrine beejine tathaa ।
keerttayedatha chaikasmin beejinam kshetrinam tatah’ ।
mri’taahani tu karttavyamekodisht’am vidhaanatah’ ॥ 22.100 ॥

ashauche sve pariksheene kaamyam vai kaamatah’ punah’ ।
poorvaahni chaiva karttavyam shraaddhamabhyudayaarthinaa ॥ 22.101 ॥

devavatsarvameva syaad naiva kaaryaah’ tilaih’ kriyaa ।
darbhaashcha ri’javah’ kaaryaa yugmaan vai bhojayed dvijaan ॥ 22.101 ॥

naandeemukhaastu pitarah’ preeyantaamiti vaachayet ।
maatri’shraaddham tu poorvam syaat pitree’naam tadanantaram ॥ 22.103 ॥

tato maataamahaanaam tu vri’ddhau shraaddhatrayam smri’tam ।
daivapoorvam pradadyaad vai na kuryaadapradakshinam ॥ 22.104 ॥

praangmukho nirvapet pind’aanupaveetee samaahitah’ ।
poorvam tu maatarah’ poojyaa bhaktyaa vai saganeshvaraah’ ॥ 22.105 ॥

sthand’ileshu vichitreshu pratimaasu dvijaatishu ।
pushpairdhoopaishcha naivedyairgandhaadyairbhooshanairapi ॥ 22.106 ॥

poojayitvaa maatri’ganam kooryaachchhraaddhatrayam dvijah’ ।
akri’tvaa maatri’yogam tu yah’ shraaddham pariveshayet ।
tasya krodhasamaavisht’aa himsaamichchhanti maatarah’ ॥ 22.107 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
dvaavisho’dhyaayah’ ॥22 ॥

koormapuraanae uttarabhaage trayovimshatitamo’dhyaayah’

vyaasa uvaacha ।
dashaaham praahuraashaucham sapind’eshu vidheeyate ।
mri’teshu vaa’tha jaateshu braahmanaanaam dvijottamaah’ ॥ 23.1 ॥

nityaani chaiva karmaani kaamyaani cha visheshatah’ ।
nakuryaad vihitam kinchit svaadhyaayam manasaa’picha ॥ 23.2 ॥

shucheenakrodhanaan bhoomyaan shaalaagnau bhaavayed dvijaan ।
shushkaannena phalairvaapi vaitaanaan juhuyaat tathaa ॥ 23.3 ॥

na spri’shedurimaananye na cha tebhyah’ samaaharet ।
chaturthe panchame vaa’hni samsparshah’ kathito budhaih’ ॥ 23.4 ॥

sootake tu sapind’aanaam samsparsho na pradushyati ।
sootakam sootikaam chaiva varjayitvaa nri’naam punah’ ॥ 23.5 ॥

adheeyaanastathaa vedaan vedavichcha pitaa bhavet ।
samspri’shyaah’ sarva evaite snaanaanmaataa dashaahatah’ ॥ 23.6 ॥

dashaaham nirgune proktamashaucham chaatinirgune ।
ekadvitrigunairyuktah’ chatustryekadinaih’ shuchih’ ॥ 23.7 ॥

dashaahnaadaparam samyagadheeyeeta juhoti cha ।
chaturthe tasya samsparsham manuraaha prajaapatih’ ॥ 23.8 ॥

kriyaaheenasya moorkhasya mahaarogina eva cha ।
yathesht’aacharanasyeha maranaantamashauchakam ॥ 23.9 ॥

triraatram dasharaatram vaa braahmanaanaamashauchakam ।
praaksamvatsaraat triraatram syaat tasmaadoordhvam dashaahakam ॥ 23.10 ॥

oonadvivaarshike prete maataapitrostadishyate ।
triraatrena shuchistvanyo yadi hyatyantanirgunah’ ।
adantajaatamarane pitrorekaahamishyate ।
yaatadante triraatram syaad yadi syaataam tu nirgunau ॥ 23.11 ॥

aadantajananaat sadya aachaulaadekaraatrakam ।
triraatramaupanayanaat sapind’aanaamudaahri’tam ॥ 23.12 ॥

yaatamaatrasya baalasya yadi syaanmaranam pituh’ ।
maatushcha sootakam tat syaat pitaa syaat spri’shya eva cha ॥ 23.13 ॥

sadaashaucham sapind’aanaam karttavyam sodarasya cha ।
oordhvam dashaahaadekaaham sodaro yadi nirgunah’ ॥ 23.14 ॥

athordhvam dantajananaat sapind’aanaamashauchakam ।
ekaraatram nirgunaanaam chaulaadoordhvam triraatrakam ॥ 23.15 ॥

adantajaatamaranam sambhaved yadi sattamaah’ ।
ekaraatram sapind’aanaam yadi te’tyantanirgunaah’ ॥ 23.16 ॥

vrataadeshaat sapind’aanaam garbhasraavaat svapaatatah’ ।
(sarveshaameva guninaamoordhvam tu vishamam punah’ ।
arvaak shanmaasatah’ streenaam yadi syaad garbhasamsravah’ ।
tadaa maasasamaistaasaamashaucham divasaih’ smri’tam ।
tata oordhvam tu patane streenaam dvaadasharaatrikam ।
sadyah’ shaucham sapind’aanaam garbhasraavaachcha dhaatutah’ ।
garbhachyutaadahoraatram sapind’e’tyantanirgune ।)
yathesht’aacharane jnyaatau triraatramiti nishchayah’ ॥ 23.17 ॥

yadi syaat sootake sootirmarane vaa mri’tirbhavet ।
sheshenaiva bhavechchhuddhirahah’ sheshe triraatrakam ॥ 23.18 ॥

maranotpattiyogena maranena samaapyate ।
aghyamvri’ddhimadaashauchamoorghvam chettu na shudhyati ॥ 23.19 ॥

atha chet panchameeraatrimateetya parato bhavet ।
aghavri’ddhimadaashaucham tadaa poorvena shudhyati ॥

deshaantaragatam shrutvaa sootakam shaavameva tu ।
taavadaprayato martyo yaavachchheshah’ samaapyate ॥ 23.20 ॥

ateete sootake proktam sapind’aanaam triraatrakam ।
(athaiva marane snaanamoordhvam samvatsaraad yadi ॥

vedaantavichchaadheeyaano yo’gnimaan vri’ttikarshitah’ ।
sadyah’ shaucham bhavet tasya sarvaavasthaasu sarvadaa ॥

streenaamasamskri’taanaam tu pradaanaat paratah’ sadaa ।
sapind’aanaam triraatram syaat samskaare bharttureva hi ।
ahastvadattakanyaanaamashaucham marane smri’tam ।
oonadvivarshaanmarane sadyah’ shauchamudaahri’tam ॥

aadantaat sodare sadya aachaulaadekaraatrakam ।)
aapradaanaat triraatram syaad dasharaatram tatah’ param ॥ 23.21 ॥

maataamahaanaam marane triraatram syaadashauchakam ।
ekodakaanaam marane sootake chaitadeva hi ॥ 23.22 ॥

pakshinee yonisambandhe baandhaveshu tathaiva cha ।
ekaraatram samuddisht’am gurau sabrahmachaarini ॥ 23.23 ॥

prete raajani sajyotiryasya syaad vishaye sthitih’ ।
gri’he mri’taasu sarvaasu kanyaasu tryaham pituh’ ॥ 23.24 ॥

parapoorvaasu bhaaryaasu putreshu kri’takeshu cha ।
triraatram syaat tathaachaaryaasvabhaaryaasvanyagaasu cha ॥ 23.25 ॥

aachaaryaputre patnyaam cha ahoraatramudaahri’tam ।
ekaaham syaadupaadhyaaye svagraame shrotriye’pi cha ॥ 23.26 ॥

triraatramasapind’eshu svagri’he samsthiteshu cha ।
ekaaham chaasvavarye syaadekaraatram tadishyate ॥ 23.27 ॥

triraatram shvashroomaranaat shvashure chai tadeva hi ।
sadyah’ shaucham samuddisht’am svagotre samsthite sati ॥ 23.28 ॥

shuddhyed vipro dashaahena dvaadashaahena bhoomipah’ ।
vaishyah’ panchadashaahena shoodro maasena shudyati ॥ 23.29 ॥

kshatravit’shoodradaayaadaa ye syurviprasya baandhavaah’ ।
teshaamashauche viprasya dashaahaachchhuddhirishyate ॥ 23.30 ॥

raajanyavaishyaavapyevam heenavarnaasu yonishu ।
tameva shaucham kuryaataam vishuddhyarthamasamshayam ॥ 23.31 ॥

sarve toottaravarnaanaamashaucham kuryuraadri’taah’ ।
tadvarnavidhidri’sht’ena svam tu shaucham svayonishu ॥ 23.32 ॥

shad’raatram vaa triraatram syaadekaraatram kramena hi ।
vaishyakshatriyavipraanaam shoodreshvaashauchameva tu ॥ 23.33 ॥

arddhamaaso’tha shad’raatram triraatram dvijapungavaah’ ।
shoodrakshatriyavipraanaam vaishyeshvaashauchamishyate ॥ 23.34 ॥

shad’raatram vai dashaaham cha vipraanaam vaishyashoodrayoh’ ।
ashaucham kshatriye proktam kramena dvijapungavaah’ ॥ 23.35 ॥

shoodravit’kshatriyaanaam tu braahmane samsthite sati ।
dasharaatrena shuddhih’ syaadityaaha kamalodbhavah’ ॥ 23.36 ॥

asapind’am dvijam pretam vipro nirdhri’tya bandhuvat ।
ashitvaa cha sahoshitvaa dasharaatrena shudhyati ॥ 23.37 ॥

yadyannamatti teshaam tu triraatrena tatah’ shuchih’ ।
annadamstvannamahnaa tu na cha tasmin gri’he vaset ॥ 23.38 ॥

sodakeshvetadeva syaanmaaturaapteshu bandhushu ।
dashaahena shavasparshee sapind’ashchaiva shudhyati ॥ 23.39 ॥

yadi nirharati pretam prolabhaakraantamaanasah’ ।
dashaahena dvijah’ shudhyed dvaadashaahena bhoomipah’ ॥ 23.40 ॥

arddhamaasena vaishyastu shoodro maasena shudhyati ।
shad’raatrenaathavaa sarve triraatrenaathavaa punah’ ॥ 23.41 ॥

anaatham chaiva nirdhri’tya braahmanam dhanavarjitam ।
snaatvaa sampraashya tu ghri’tam shudhyanti braahmanaadayah’ ॥ 23.42 ॥

aparashched param varnamaparam vaa paro yadi ।
ashauche samspri’shet snehaat tadaashauchena shudhyati ॥ 23.43 ॥

preteebhootam dvijam vipro hi anugachchheta kaamatah’ ।
snaatvaa sachailam spri’sht’vaa’gnim ghri’tam praashya vishudhyati ॥ 23.44 ॥

ekaahaat kshatriye shuddhirvaishye syaachcha dvyahena tu ।
shoodre dinatrayam proktam praanaayaamashatam punah’ ॥ 23.45 ॥

anasthisanchite shoodre rauti ched braahmanah’ svakaih’ ।
triraatram syaat tathaashauchamekaaham tvanyathaa smri’tam ॥ 23.46 ॥

asthisanchayanaadarvaagekaaham kshatravaishyayoh’ ।
anyathaa chaiva sajyotirbraahmane snaanameva tu ॥ 23.47 ॥

anasthisanchit vipro braahmano rauti chet tadaa ।
snaanenaiva bhavechchhuddhih’ sachailenaatra samshayah’ ॥ 23.48 ॥

yastaih’ sahaashanam kuryaachchhayanaadeeni chaiva hi ।
baandhavo vaa’paro vaa’pi sa dashaahena shudhyati ॥ 23.49 ॥

yasteshaam samamashnaati sakri’devaapi kaamatah’ ।
tadaashauche nivri’tte’sau snaanam kri’tvaa vishudhyati ॥ 23.50 ॥

yaavattadannamashnaati durbhikshopahato narah’ ।
taavantyahaanyashaucham syaat praayashchittam tatashcharet ॥ 23.51 ॥

daahaadyashaucham karttavyam dvijaanaamagnihotrinaam ।
sapind’aanaam tu marane maranaaditareshu cha ॥ 23.52 ॥

sapind’ataa cha purushe saptame vinivarttate ।
samaanodakabhaavastu janmanaamnoravedane ॥ 23.53 ॥

pitaa pitaamahashchaiva tathaiva prapitaamahah’ ।
lepabhaajasrayo jnyeyaah’ saapind’yam saaptapaurushan ॥ 23.54 ॥

aprattaanaam tathaa streenaam saapind’yam saaptapaurusham ।
taasaantu bharttusaapind’yam praaha devah’ pitaamahah’ ॥ 23.55 ॥

ye chaikajaataa bahavo bhinnayonaya eva cha ।
bhinnavarnaastu saapind’yam bhavet teshaam tripoorusham ॥ 23.56 ॥

kaaravah’ shilpino vaidyaa daaseedaasaastathaiva cha ।
daataaro niyamaachchaiva brahmavidbrahmachaarinau ।
satrino vratinastaavat sadyah’ shaucham udaahri’tam ॥ 23.57 ॥

raajaa chaivaabhishiktashcha annasatrina eva cha ।
yajnye vivaahakaale cha daivayaage tathaiva cha ।
sadyah’ shaucham samaakhyaatam durbhikshe chaapyupaplave ॥ 23.58 ॥

d’imbaahavahataanaam cha vidyutaa paarthivairdvijaih’ ।
sadyah’ shaucham samaakhyaatam sarpaadimarane tathaa ॥ 23.59 ॥

agnimarutprapatane veeraadhvanyapyanaashake ।
gobraahmanaarthe cha samnyaste sadyah’ shaucham vidheeyate ॥ 23.60 ॥

naisht’hikaanaam vanasthaanaam yateenaam brahmachaarinaam ।
naashaucham keertyate sadbhih’ patite cha tathaa mri’te ॥ 23.61 ॥

patitaanaam na daahah’ syaannaantyesht’irnaasthisanchayah’ ।
naa shrupaato napind’au vaa kaaryam shraaddhaadi kankvachit ॥ 23.62 ॥

vyaapaadayet tathaatmaanam svayam yo’gnivishaadibhih’ ।
vihitam tasya naashaucham naagnirnaapyudakaadikam ॥ 23.63 ॥

atha kinchit pramaadena mriyate’gnivishaadibhih’ ।
tasyaashaucham vidhaatavyam kaaryam chaivodakaadikam ॥ 23.64 ॥

yaate kumaare tadahah’ kaamam kuryaat pratigraham ।
hiranyadhaanyagovaasastilaashcha gud’asarpishaa ॥ 23.65 ॥

phalaani pushpam shaakam cha lavanam kaasht’hameva cha ।
takram dadhi ghri’tam tailamaushadham ksheerameva cha ।
aashauchino gri’haad graahyam shushkaannam chaiva nityashah’ ॥ 23.66 ॥

aahitaagniryathaanyaayam dagdhavyastribhiragnibhih’ ।
anaahitaagnirgri’hyena laukikenetaro janah’ ॥ 23.67 ॥

dehaabhaavaat palaashaistu kri’tvaa pratikri’tim punah’ ।
daahah’ kaaryo yathaanyaayam sapind’aih’ shraddhayaa’nvitaih’ ॥ 23.68 ॥

sakri’tprasinchedudakam naamagotrena vaagyataah’ ।
dashaaham baandhavaih’ saardham sarve chaivaardravaasasah’ ॥ 23.69 ॥

pind’am pratidinam dadyuh’ saayam praataryathaavidhi ।
pretaaya cha gri’hadvaari chaturthe bhojayed dvijaan ॥ 23.70 ॥

dviteeye’hani karttavyam kshurakarma sabaandhavaih’ ।
chaturthe baandhavaih’ sarvairasthnaam sanchayanam bhavet ।
poorvam tu bhojayed vipraanayugmaan sushraddhayaa shucheen ॥ 23.71 ॥

panchame navame chaiva tathaivaikaadashe’hani ।
yugmaan bhojayed vipraan navashraaddham tu tadvijaah’ ॥ 23.72 ॥

ekaadashe’hni kurvota pretamuddishya bhaavatah’ ।
dvaadashe vaahni karttavyamanindye tvathavaa’hani ।
ekam pavitrameko’rghah’ pind’apaatram tathaiva cha ॥ 23.73 ॥

evam mri’taahni karttavyam pratimaasam tu vatsaram ।
sapind’eekaranam proktam poorne samvatsare punah’ ॥ 23.74 ॥

kuryaachchatvaari paatraani pretaadeenaam dvijottamaah’ ।
pretaartham pitri’paatreshu paatramaasechayettatah’ ॥ 23.75 ॥

ye samaanaa iti dvaabhyaam pind’aanapyevameva hi ।
sapind’eekarana shraaddham devapoorvam vidheeyate ॥ 23.76 ॥

pitree’naavaahayet tatra punah’ pretam vinirdishet ।
ye sapind’eekri’taah’ pretaana teshaam syaat pri’thakkriyaah’ ।
yastu kuryaat pri’thak pind’am pitri’haa so’bhijaayate ॥ 23.77 ॥

mri’te pitari vai putrah’ pind’amabdam samaacharet ।
dadyaachchaannam sodakumbham pratyaham pretadharmatah’ ॥ 23.78 ॥

paarvanena vidhaanena samvatsarikamishyate ।
pratisamvatsaram kaaryam vidhiresha sanaatanah’ ॥ 23.79 ॥

maataapitroh’ sutaih’ kaaryam pind’adaanaadikam cha yat ।
patnee kuryaat sutaabhaave patnyabhaave tu sodarah’ ॥ 23.80 ॥

anenaiva vidhaanena jeevah’ shraaddham samaacharet ।
kri’tvaa daanaadikam sarvam shraddhaayuktah’ samaahitah’ ॥ 23.81 ॥

esha vah’ kathitah’ samyag gri’hasthaanaam kriyaavidhih’ ।
streenaam bharttri’shu shushrooshaa dharmo naanya ihochyate ॥ 23.82 ॥

svadharmatatparaa nityameeshviraarpitamaanasah’ ।
praapnoti tatparam sthaanam yaduktam vedavaadibhih’ ॥ 23.83 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
trayovimsho’dhyaayah’ ॥23 ॥

koormapuraanae uttarabhaage chaturvimshatitamo’dhyaayah’

vyaasa uvaacha ।
agnihotram tu juhuyaadaadyante’harnishoh’ sadaa ।
darshena chaiva pakshaante paurnamaasena chaiva hi ॥ 24.1 ॥

sasyaante navasasyesht’yaa tathartvante dvijo’dhvaraih’ ।
pashunaa tvayanasyaante samaante so’gnikairmakhaih’ ॥ 24.2 ॥

naanisht’vaa navashasyesht’yaa pashunaa vaa’gnimaan dvijah’ ।
na chaannamadyanmaamsam vaa deerghamaayurjijeevishuh’ ॥ 24.3 ॥

navenaannena chaanisht’vaa pashuhavyena chaagnyah’ ।
praanaanevaattumichchhanti navaannaamishagri’ddhinah’ ॥ 24.4 ॥

saavitraan shaantihomaamshcha kuryaat parvasu nityashah’ ।
pitree’mshchaivaasht’akaah’ sarve nityamanvasht’akaasu cha ॥ 24.5 ॥

esha dharmah’ paro nityamapadharmo’nya uchyate ।
trayaanaamiha varnaanaam gri’hasthaashramavaasinaam ॥ 24.6 ॥

naastikyaadathavaalasyaad yo’gneen naadhaatumichchhati ।
yajeta vaa na yajnyena sa yaati narakaan bahoon ॥ 24.7 ॥

taamisramandhataamisram mahaarauravarauravau ।
kumbheepaakam vaitaraneemasipatravanam tathaa ।
anyaamshcha narakaan ghoraan sampraapyaante sudurmatih’ ।
antyajaanaam kule vipraah’ shoodrayonau cha jaayate ।
tasmaat sarvaprayatnena braahmano hi visheshatah’ ।
aathaayaagnim vishuddhaatmaa yajeta parameshvaram ॥ 24.8 ॥

agnihotraat paro dharmo dvijaanaam neha vidyate ।
tasmaadaaraadhayennityamagnihotrena shaashvatam ॥ 24.9 ॥

yastvaadhyaayaagnimaamshcha syaanna yasht’um devamichchhati ।
sa sammood’ho na sambhaashyah’ kim punarnaastiko janah’ ॥ 24.10 ॥

yasya traivaarshikam bhaktam paryaaptam bhri’tyavri’ttaye ।
adhikam chaapi vidyeta sa somam paatumarhati ॥ 24.11 ॥

esha vai sarvayajnyaanaam somah’ prathama ishyate ।
somenaaraadhayeddevam somalokamaheshvaram ॥ 24.12 ॥

na somayaagaadadhiko maheshaaraadhanaattatah’ ।
na somo vidyate tasmaat somenaabhyarchayet param ॥ 24.13 ॥

pitaamahena vipraanaamaadaavabhihitah’ shubhah’ ।
dharmo vimuktaye saakshaachchhrautah’ smaartto dvidhaa punah’ ॥ 24.14 ॥

shrautastretaagnisambandhaat smaarttah’ poorvam mayoditah’ ।
shreyaskaratamah’ shrautastasmaachchhrautam samaacharet ॥ 24.15 ॥

ubhaavabhihitau dharmau vedavedavinih’sri’tau ।
shisht’aachaarastri’teeyah’ syaachchhratismri’tyoralaabhatah’ ॥ 24.16 ॥

dharmenaadhigato yaistu vedah’ saparibri’mhanah’ ।
te shisht’aa braahmanaah’ proktaa nityamaatmagunaanvitaah’ ॥ 24.17 ॥

teshaamabhimato yah’ syaachchetasaa nityameva hi ।
sa dharmah’ kathitah’ sadbhirnaanyeshaamiti dhaaranaa ॥ 24.18 ॥

puraanam dharmashaastram cha vedaanaamupabri’mhanam ।
ekasmaad brahmavijnyaanam dharmajnyaanam tathaikatah’ ॥ 24.19 ॥

dharmam jijnyaasamaanaanaam tatpramaanataram smri’tam ।
dharmashaastram puraanaani brahmajnyaaneparaayanaa ॥ 24.20 ॥

naanyato jaayate dharmo brahmavidyaa cha vaidikee ।
tasmaad dharmam puraanam cha shraddhaatavyam dvijaatibhih’ ॥ 24.21 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
chaturvisho’dhyaayah’ ॥24 ॥

koormapuraanae uttarabhaage panchavimshatitamo’dhyaayah’

vyaasa uvaacha ।
esha vo’bhihitah’ kri’tsno gri’hasthaashramavaasinah’ ।
dvijaateh’ paramo dharmo varttanaani nibodhata ॥ 25.1 ॥

dvividhastu gri’hee jnyeyah’ saadhakashchaapyasaadhakah’ ।
adhyaapanam yaajanam cha poorvasyaahuh’ pratigraham ।
kuseedakri’shivaanijyam prakurvantah’ svayankri’tam ॥ 25.2 ॥

kri’sherabhaave vaanijyam tadabhaave kuseedakam ।
aapatkalpastvayam jnyeyah’ poorvokto mukhya ishyate ॥ 25.3 ॥

svayam vaa karshanaakuryaad vaanijyam vaa kuseedakam ।
kasht’aa paapeeyasee vri’ttih’ kuseedam tadvivarjayet ॥ 25.4 ॥

kshaatravri’ttim paraam prahurna svayam karshanam dvijaih’ ।
tasmaat kshaatrena vartteta varttate’naapadi dvijah’ ॥ 25.5 ॥

tena chaavaapyajeevamstu vaishyavri’ttim kri’shim vrajet ।
na kathanchana kurveeta braahmanah’ karma karshanam ॥ 25.6 ॥

labdhalaabhah’ pitree’n devaan braahmanaamshchaapi poojayet ।
te tri’ptaastasya tam dosham shamayanti na samshayah’ ॥ 25.7 ॥

devebhyashcha pitri’bhyashcha dadyaad bhaagam tu vimshakam ।
trimshadbhaagam braahmanaanaam kri’shim kurvan na dushyati ॥ 25.8 ॥

vanik pradadyaad dvigunam kuseedee trigunam punah’ ।
kri’sheepaalaanna doshena yujyate naatra samshayah’ ॥ 25.9 ॥

shilonchham vaapyaadadeeta gri’hasthah’ saadhakah’ punah’ ।
vidyaashilpaadayastvanye bahavo vri’ttihetavah’ ॥ 25.10 ॥

asaadhakastu yah’ prokto gri’hasthaashramasamsthitah’ ।
shilonchhe tasya kathite dve vri’ttee paramarshibhih’ ॥ 25.11 ॥

amri’tenaathavaa jeevenmri’tenaapyathavaa yadi ।
ayaachitam syaadamri’tam mri’tam bheksham tu yaachitam ॥ 25.12 ॥

kushooladhaanyako vaa syaat kumbheedhaanyaka eva vaa ।
tryahniko vaapi cha bhavedashvastanika eva cha ॥ 25.13 ॥

chaturnaamapi vai teshaam dvijaanaam gri’hamedhinaam ।
shreyaan parah’ paro jnyeyo dharmato lokajittamah’ ॥ 25.14 ॥

shat’karmako bhavetteshaam tribhiranyah’ pravarttate ।
dvaabhyaamekashchaturthastu brahmasatrena jeevati ॥ 25.15 ॥

varttayamstu shilonchhaabhyaamagnihotraparaayanah’ ।
isht’ih’ paarvaayanaantaayaah’ kevalaa nirvapet sadaa ॥ 25.16 ॥

na lokavri’tim vartteta vri’ttihetoh’ kathanchana ।
ajihmaamashat’haam shuddhaam jeeved braahmanajeevikaam ॥ 25.17 ॥

yaachitvaa vaa’pi sadbhyo’nnam pitree’ndevaamstu toshayet ।
yaachayed vaa shuchim daantam tena tri’pyeta svayam tatah’ ॥ 25.18 ॥

yastu dravyaarjanam kri’tvaa gri’hasthastoshayenna tu ।
devaan pitri’mshcha vidhinaa shunaam yonim vrajatyadhah’ ॥ 25.19 ॥

dharmashchaarthashcha kaamashcha shreyo mokshashchatusht’ayam ।
dharmaadviruddhah’ kaamah’ syaad braahmanaanaam tu netarah’ ॥ 25.20 ॥

yo’rtho dharmaaya naatmaartham so’rtho’naarthastathetarah’ ।
tasmaadartham samaasaadya dadyaad vai juhuyaad dvijah’ ॥ 25.21 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
panchavimsho’dhyaayah’ ॥25 ॥

koormapuraanae uttarabhaage shad’vimshatitamo’dhyaayah’

arthaanaamudite paatre shraddhayaa pratipaadanam ।
daanamityabhinirdisht’am bhuktimuktiphalapradam ॥ 26.2 ॥

yad dadaati vishisht’ebhyah’ shraddhayaa parayaa yutah’ ।
tadavichitramaham manye shesham kasyaapi rakshati ॥ 26.3 ॥

nityam naimittikam kaamyam trividham daanamuchyate ।
chaturtham vimalam proktam sarvadaanottamottamam ॥ 26.4 ॥

ahanyahani yat kinchid deeyate’nupakaarine ।
anuddishya phalam tasmaad braahmanaaya tu nityakam ॥ 26.5 ॥

yat tu paapopashaantyartham deeyate vidushaam kare ।
naimittikam taduddisht’am daanam sadbhiranusht’hitam ॥ 26.6 ॥

apatyavijayaishvaryasvargaartham yat pradeeyate ।
daanam tat kaamyamaakhyaatamri’shibhirdharmachintakaih’ ॥ 26.7 ॥

yadeeshvarapreenanaartham brahmavitsu pradeeyate ।
chetasaa dharmayuktena daanam tad vimalam shivam ॥ 26.8 ॥

daanadharmam nisheveta paatramaasaadya shaktitah’ ।
utpatsyate hi tatpaatram yat taarayati sarvatah’ ॥ 26.9 ॥

kut’umbabhaktavasanaad deyam yadatirichyate ।
anyathaa deeyate yaddhi na tad daanam phalapradam ॥ 26.10 ॥

shrotriyaaya kuleenaaya vineetaaya tapasvine ।
vri’ttasthaaya daridraaya pradeyam bhaktipoorvakam ॥ 26.11 ॥

yastu dadyaanmaheem bhaktyaa braahmanaayaahitaagnaye ।
sa yaati paramam sthaanam yatra gatvaa na shochati ॥ 26.12 ॥

ikshubhih’ santataam bhumim yavagodhoomashalineem ।
dadaati vedavidushe yah’ sa bhooyo na jaayate ॥ 26.13 ॥

gocharmamaatraamapi vaa yo bhoomim samprayachchhati ।
braahmanaaya daridraaya sarvapaapaih’ pramuchyate ॥ 26.14 ॥

bhoomidaanaat param daanam vidyate neha kinchana ।
annadaanam tena tulyam vidyaadaanam tato’dhikam ॥ 26.15 ॥

yo braahmanaaya shaantaaya shuchaye dharmashaaline ।
dadaati vidyaam vidhinaa brahmaloke maheeyate ॥ 26.16 ॥

dadyaadaharahastvannam shraddhayaa brahmachaarine ।
sarvapaapavinirmukto brahmanah’ sthaanamaapnuyaat ॥ 26.17 ॥

gri’hasthaayaannadaanena phalam praapnoti maanavah’ ।
aamamechaasya daatavyam dattvaapnoti paraam gatim ॥ 26.18 ॥

vaishaakhyaam paurnamaasyaam tu braahmanaan sapta pancha vaa ।
uposhya vidhinaa shaantah’ shuchih’ prayatamaanasah’ ॥ 26.19 ॥

poojayitvaa tilaih’ kri’shnairmadhunaa cha visheshatah’ ।
gandhaadibhih’ samabhyarchya vaachayed vaa svyam vadet ॥ 26.20 ॥

preeyataam dharmaraajeti yad vaa manasi varttate ।
yaavajjeevakri’tam paapam tatkshanaadeva nashyati ॥ 26.21 ॥

kri’shnaajine tilaan kri’ttvaa hiranyam madhusarpishee ।
dadaati yastu vipraaya sarvam tarati dushkri’tam ॥ 26.22 ॥

kri’taannamudakumbham cha vaishaakhyaam cha visheshatah’ ।
nirdishya dharmaraajaaya viprebhyo muchyate bhayaat ॥ 26.23 ॥

suvarnatilayuktaistu braahmanaan sapta pancha vaa ।
tarpayedudapaatraistu brahmahatyaam vyapohati ॥ 26.24 ॥

(maaghamaase tu viprastu dvaadashyaam samuposhitah’ ।)
shuklaamvaradharah’ kri’shnaistilairhutvaa hutaashanam ।
pradadyaad braahmanebhyastu tilaaneva samaahitah’ ।
yanmaprabhri’ti yatpaapam sarvam tarati vai dvijah’ ॥ 26.25 ॥

amaavasyaamanupraapya braahmanaaya tapasvine ।
yatkichid devadevesham dadyaadboddishya shankaram ॥ 26.26 ॥

preeyataameeshvarah’ somo mahaadevah’ sanaatanah’ ।
saptajanmakri’tam paapam tatkshanaadeva nashyati ॥ 26.27 ॥

yastu kri’shnachaturdashyaam snaatvaa devam pinaakinam ।
aaraadhayed dvijamukhe na tasyaasti punarbhavah’ ॥ 26.28 ॥

kri’shnaasht’amyaam visheshena dhaarmikaaya dvijaataye ।
snaatvaa’bhyarchya yathaanyaayam paadaprakshaalanaadibhih’ ॥ 26.29 ॥

preeyataam me mahaadevo dadyaaddravyam svakeeyakam ।
sarvapaapavinirmuktah’ praapnoti paramaam gatim ॥ 26.30 ॥

dvijaih’ kri’shnachaturdashyaam kri’shnaasht’amyaam visheshatah’ ।
amaavaasyaayaam vai bhaktaistu poojaneeyastrilochanah’ ॥ 26.31 ॥

ekaadashyaam niraahaaro dvaadashyaam purushottamam ।
archayed baahmanamukhe sa gachchhet paramam padam ॥ 26.32 ॥

eshaa tithirvaishnaveem syaad dvaadashee shuklapakshake ।
tasyaamaaraadhayed devam prayatnena janaardanam ॥ 26.33 ॥

yatkinchid devameeshaanamuddishya braahmane shuchau ।
deeyate vishnave vaapi tadanantaphalapradam ॥ 26.34 ॥

yo hi yaam devataamichchhet samaaraadhayitum narah’ ।
braahmanaan poojayed yatnaat satasyaam toshahetutah’ ॥ 26.35 ॥

dvijaanaam vapuraasthaaya nityam tisht’hanti devataah’ ।
poojyante braahmanaalaabhe pratimaadishvapi kvachit ॥ 26.36 ॥

tasmaat sarvaprayatnena tat tat phalamabheepsubhih’ ।
dvijeshu devataa nityam poojaneeyaa visheshatah’ ॥ 26.37 ॥

vibhootikaamah’ satatam poojayed vai purandaram ।
brahmavarchasakaamastu brahmaanam brahmakaamukah’ ॥ 26.38 ॥

aarogyakaamo’tha ravim dhanakaamo hutaashanam ।
karmanaam siddhikaamastu poojayed vai vinaayakam ॥ 26.39 ॥

bhogakaamastu shashinam balakaamah’ sameeranam ।
mumukshuh’ sarvasamsaaraat prayatnenaarchayeddharim ॥ 26.40 ॥

yastu yogam tathaa moksham ichchhettajjnyaanamaishvaram ।
so’rchayed vai viroopaaksham prayatnena maheshvaram ॥ 26.41 ॥

ye vaanchhanti mahaayogaan jnyaanaani cha maheshvaram ।
te poojayanti bhootesham keshavam chaapi bhoginah’ ॥ 26.42 ॥

vaaridastri’ptimaapnoti sukhamakshayyamannadah’ ।
tilapradah’ prajaamisht’aam deepadashchakshuruttamam ॥ 26.43 ॥

bhoomidah’ sarvamaapnoti deerghamaayurhiranyadah’ ।
gri’hado’gryaani veshmaani roopyado roopamuttamam ॥ 26.44 ॥

vaasodashchandrasaalokyamashvisaalokyamashvadah’ ।
anad’udah’ shriyam pusht’aam godo vradhnasya visht’apam ॥ 26.45 ॥

yaanashayyaaprado bhaaryaamaishvaryamabhayapradah’ ।
dhaanyadah’ shaashvatam saukhyam brahmado brahmasaatmyataam ॥ 26.46 ॥

dhaanyaanyapi yathaashakti vipreshu pratipaadayet ।
vedavitsu vishisht’eshu pretya svargam samashnute ॥ 26.47 ॥

gavaam vaa sampradaanena sarvapaapaih’ pramuchyate ।
indhanaanaam pradaanena deeptaagnirjaayate narah’ ॥ 26.48 ॥

phalamoolaani shaakaani bhojyaani vividhaani cha ।
pradadyaad braahmanebhyastu mudaa yuktah’ sadaa bhavet ॥ 26.49 ॥

aushadham snehamaahaaram rogine rogashaantaye ।
dadaano rogarahitah’ sukhee deerghaayureva cha ॥ 26.50 ॥

asipatravanam maargam kshuradhaaraasamanvitam ।
teevritaapam cha tarati chhatropaanatprado narah’ ॥ 26.51 ॥

yadyadisht’atamam loke yachchaapi dayitam gri’he ।
tattad gunavate deyam tadevaakshyamichchhataa ॥ 26.52 ॥

ayane vishuve chaiva grahane chandrasooryayoh’ ।
sankraantyaadishu kaaleshu dattam bhavati chaakshayam ॥ 26.53 ॥

prayaagaadishu teertheshu punyeshvaayataneshu cha ।
dattvaa chaakshayamaapnoti nadeeshu cha vaneshu cha ॥ 26.54 ॥

daanadharmaat paro dharmo bhootaanaam neha vidyate ।
tasmaad vipraaya daatavyam shrotriyaaya dvijaatibhih’ ॥ 26.55 ॥

svagaayurbhootikaamena tathaa paapopashaantaye ।
mumukshunaa cha daatavyam braahmanebhyastathaa’nvaham ॥ 26.56 ॥

deeyamaanam tu yo mohaad govipraagnisureshu cha ।
nivaarayati paapaatmaa tiryagyonim vrajet tu sah’ ॥ 26.57 ॥

yastu dravyaarjanam kri’tvaa naarchayed braahmanaan suraan ।
sarvasvamapahri’tyainam raajaa raasht’raat pravaasayet ॥ 26.58 ॥

yastu durbhikshavelaayaamannaadyam na prayachchhati ।
mriyamaaneshu vipreshu braahmanah’ sa tu garhitah’ ॥ 26.59 ॥

na tasmaat pratigri’hneeyaat na vai deyancha tasya hi ।
ankayitvaa svakaad raasht’raat tam raajaa vipravaasayet ॥ 26.60 ॥

yastvasadbhyo dadaateeha na dravyam dharmasaadhanam ।
sa poorvaabhyadhikah’ paapee narake pachyate narah’ ॥ 26.61 ॥

svaadhyaayavanto ye vipraa vidyaavanto jitendriyaah’ ।
satyasamyamasamyuktaastebhyo dadyaad dvijottamaah’ ॥ 26.62 ॥

subhuktamapi vidvaamsam dhaarmikam bhojayed dvijam ।
na tu moorkhamavri’ttastham dasharaatramuposhitam ॥ 26.63 ॥

sannikri’sht’amatikramya shrotriyam yah’ prayachchhati ।
sa tena karmanaa paapee dahatyaasaptamam kulam ॥ 26.64 ॥

yadisyaadadhiko viprah’ sheelavidyaadibhih’ svayam ।
tasmai yatnena daatavyam atikramyaapi sannidhim ॥ 26.65 ॥

yorchchitam pratigri’hneeyaad dadyaadarchitameva cha ।
taavubhau gachchhatah’ svargam narakam tu viparyaye ॥ 26.66 ॥

na vaaryapi prayachchheta naastike haituke’pi cha ।
paashand’eshu cha sarveshu naavedavidi dharmavit ॥ 26.67 ॥

apoopam cha hiranyam cha gaamashvam pri’thiveem tilaan ।
avidvaan pratigri’hnaano bhasmee bhavati kaasht’havat ॥ 26.68 ॥

dvijaatibhyo dhanam lipset prashastebhyo dvijottamah’ ।
api vaa jaatimaatrebhyo na tu shoodraat kathanchana ॥ 26.69 ॥

vri’ttisankochamanvichchhenneheta dhanavistaram ।
dhanalobhe prasaktastu braahmanyaadeva heeyate ॥ 26.70 ॥

vedaanadheetya sakalaan yajnyaamshchaavaapya sarvashah’ ।
na taam gatimavaapnoti sankochaad yaamavaapnuyaat ॥ 26.71 ॥

pratigraharuchirna syaat yaatraartham tu dhanam haret ।
sthityarthaadadhikam gri’hnan braahmano yaatyadhogatim ॥ 26.72 ॥

yastu yaachanako nityam na sa svargasya bhaajanam ।
udvejayati bhootaani yathaa chaurastathaiva sah’ ॥ 26.73 ॥

guroon bhri’tyaamshchojjiheershan archishyan devataatitheen ।
sarvatah’ pratigri’hneeyaanna tu tri’pyet svayantatah’ ॥ 26.74 ॥

evam gri’hastho yuktaatmaa devataa’tithipoojakah’ ।
varttamaanah’ samyaataatmaa yaati tat paramam padam ॥ 26.75 ॥

putre nidhaaya vaa sarvam gatvaa’ranyam tu tattvavit ।
ekaakee vicharennityamudaaseenah’ samaahitah’ ॥ 26.76 ॥

esha vah’ kathito dharmo gri’hasthaanaam dvijottamaah’ ।
nyaatvaa’tu tisht’henniyatam tathaa’nusht’haapayed dvijaan ॥ 26.77 ॥

iti devamanaadimekameesham
gri’hadharmena samarchayedajasram
samateetya sa sarvabhootayonim
prakri’tim vai sa param na yaati janma ॥ 26.78 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
shad’vimsho’dhyaayah’ ॥26 ॥

koormapuraanae uttarabhaage saptavimshatitamo’dhyaayah’

vyaasa uvaacha ।
evam gri’haashrame sthitvaa dviteeyam bhaagamaayushah’ ।
vaanaprasthaashramam gachchhet sadaarah’ saagnireva cha ॥ 27.2 ॥

nikshipya bhaaryaam putreshu gachchhed vanamathaapi vaa ।
dri’sht’vaa’patyasya chaapatyam jarjareekri’tavigrahah’ ॥ 27.2 ॥

shuklapakshasya poorvaahne prashaste chottaraayane ।
gatvaa’ranyam niyamavaamstapah’ kuryaat samaahitah’ ॥ 27.3 ॥

phalamoolaani pootaani nityamaahaaramaaharet ।
yataahaaro bhavet tena poojayet pitri’devataah’ ॥ 27.4 ॥

poojayitvaa’tithim nityam snaatvaa chaabhyarchayet suraan ।
gri’haadaadaaya chaashneeyaadasht’au graasaan samaahitah’ ॥ 27.5 ॥

yat’aashcha bibhri’yaannityam nakharomaani notsri’jet ।
svaadhyaayam sarvadaa kuryaanniyachchhed vaachamanyatah’ ॥ 27.6 ॥

agnihotram cha juhuyaat panchayajnyaan samaacharet ।
munyannairvividhairvanyaih’ shaakamoolaphalena cha ॥ 27.7 ॥

cheeravaasaa bhavennityam snaayaat trishavanam shuchih’ ।
sarvabhootaanukampee syaat pratigrahavivarjitah’ ॥ 27.8 ॥

darshena paurnamaasena yajet niyatam dvijah’ ।
ri’ksheshvaagrayane chaiva chaaturmaasyaani chaaharet ॥ 27.9 ॥

uttaraayanam cha kramasho dakshasyaayanameva cha ।
vaasantaih’ shaaradairmedhyairmunyannaih’ svayamaahri’taih’ ॥ 27.10 ॥

purod’aashaamshcharoomshchaiva dvividham nirvapet pri’thak ।
devataabhyashcha tad hutvaa vanyam medhyataram havih’ ॥ 27.11 ॥

shesham samupabhunjeeta lavanam cha svayam kri’tam ॥

varjayenmadhumaamsaani bhaumaani kavachaani cha ॥ 27.12 ॥

bhoostri’nam shishukam chaiva shleshmaatakaphalaani cha ।
na phaalakri’sht’amashneeyaadutsri’sht’amapi kenachit ॥ 27.13 ॥

na graamajaataanyaartto’pi pushpaani cha phalaani cha ।
shraavanenaiva vidhinaa vahnim paricharet sadaa ॥ 27.14 ॥

na druhyet sarvabhootaani nirdvandvo nirbhayo bhavet ।
na naktam kinchidashneeyaad raatrau dhyaanaparo bhavet ॥ 27.15 ॥

yitendriyo jitakrodhastattvajnyaanavichintakah’ ।
brahmachaaree bhavennityam na patneemapi samshrayet ॥ 27.16 ॥

yastu patnyaa vanam gatvaa maithunam kaamatashcharet ।
tad vratam tasya lupyeta praayashchitteeyate dvijah’ ॥ 27.17 ॥

tatra yo jaayate garbho na samspri’shyo dvijaatibhih’ ।
na hi vede’dhikaaro’sya tadvamshepyevameva hi ॥ 27.18 ॥

adhah’ shayeeta satatam saavitreejaapyatatparah’
sharanyah’ sarvabhootaanaam samvibhaagaparah’ sadaa ॥ 27.19 ॥

parivaadam mri’shaavaadam nidraalasyam vivarjayet ।
ekaagniraniketah’ syaat prokshitaam bhoomimaashrayet ॥ 27.20 ॥

mri’gaih’ saha chared vaasam taih’ sahaiva cha samvaset ।
shilaayaam sharkaraayaam vaa shayeeta susamaahitah’ ॥ 27.21 ॥

sadyah’ prakshaalako vaa syaanmaasasanchayiko’pi vaa ।
shanmaasanichayo vaa syaat samaanichaya eva vaa ॥ 27.22 ॥

tyajedaashvayuje maasi sampannam poorvasanchitam ।
yeernaani chaiva vaasaamsi shaakamoolaphalaani cha ॥ 27.23 ॥

dantolookhaliko vaasyaat kaapoteem vri’ttimaashrayet ।
ashmakut’t’o bhaved vaa’pi kaalapakvabhugeva vaa ॥ 27.24 ॥

naktam chaannam samashneeyaad divaa chaahri’tya shaktitah’ ।
chaturthakaaliko vaa syaat syaadvaachaasht’amakaalikah’ ॥ 27.25 ॥

chaandraayanavidhaanairvaa shukle kri’shne cha varttayet ।
pakshe pakshe samashneeyaad dvijaagraan kathitaan sakri’t ॥ 27.26 ॥

pushpamoolaphalairvaapi kevalairvarttayet sadaa ।
svaabhaavikaih’ svayam sheernairvaikhaanasamate sthitah’ ॥ 27.27 ॥

bhoomau vaa parivartteta tisht’hed vaa prapadairdinam ।
sthaanaasanaabhyaam viharenna kvachid dhairyamutsri’jet ॥ 27.28 ॥

greeshme panchatapaastadvat varshaasvabhraavakaashakah’ ।
aardravaasaastu hemante kramasho varddhayamstapah’ ॥ 27.29 ॥

upaspri’shya trishavanam pitri’devaamshcha tarpayet ।
ekapaadena tisht’heta mareecheen vaa pibet tadaa ॥ 27.30 ॥

panchaagnirdhoomapo vaa syaadushmapah’ somapo’tha vaa ।
payah’ pibechchhuklapakshe kri’shnaapakshe tu gomayam ॥ 27.31 ॥

sheernaparnaashano vaa syaat kri’chchhrairvaa varttayet sadaa ।
yogaabhyaasaratashcha syaad rudraadhyaayee bhavet sadaa ॥ 27.32 ॥

atharvashiraso’dhyetaa vedaantaabhyaasatatparah’ ।
yamaan seveta satatam niyamaamshchaapyatandritah’ ॥ 27.33 ॥

kri’shnaajinah’ sottareeyah’ shuklayajnyopaveetavaan ॥

atha chaagneen samaaropya svaatmani dhyaanatatparah’ ॥ 27.34 ॥

anagniraniketah’ syaanmunirmokshaparo bhavet ।
taapaseshveva vipreshu yaatrikam bhaikshamaaharet ॥ 27.35 ॥

gri’hamedhishu chaanyeshu dvijeshu vanavaasishu ॥

graamaadaahri’tya chaashneeyaadasht’au graasaan vane vasan ॥ 27.36 ॥

pratigri’hya put’enaiva paaninaa shakalena vaa ।
vividhaashchopanishada aatmasamsiddhaye japet ॥ 27.37 ॥

vidyaavisheshaan saavitreem rudraadhyaayam tathaiva cha ।
mahaapraasthaanikam vaasau kuryaadanashanam tu vaa ।
agnipraveshamanyad vaa brarhmaarpanavidhau sthitah’ ॥ 27.38 ॥

yastu samyagimamaashramam shivam
samshrayantyashivapunjanaashanam ।
te vishanti paramaishvaram padam
yaanti yatra gatamasya samsthiteh’ ॥ 27.39 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
saptavisho’dhyaayah’ ॥27 ॥

koormapuraanae uttarabhaage asht’aavimshatitamo’dhyaayah’

vyaasa uvaacha ।
evam vanaashrame sthitvaa tri’teeyam bhaagamaayushah’ ।
chaturthamaayusho bhaagam samnyaasena nayet kramaat ॥ 28.1 ॥

agneenaatmanee samsthaapya dvijah’ pravrajito bhavet ।
yogaabhyaasaratah’ shaanto brahmavidyaaparaayanah’ ॥ 28.2 ॥

yadaa manasi sanjaatam vaitri’shnyam sarvavastushu ।
tadaa samnyaasamichchhanti patitah’ syaad viparyaye ॥ 28.3 ॥

praajaapatyaam niroopyesht’imaagneyeemathavaa punah’ ।
daantah’ pakvakashaayo’sau brahmaashramamupaashrayet ॥ 28.4 ॥

nyaanasamnyaasinah’ kechid vedasamnyaasinah’ pare ।
karmasamnyaasinastvanye trividhaah’ parikeertitaah’ ॥ 28.5 ॥

yah’ sarvasanganirmukto nirdvandvashchaiva nirbhayah’ ।
prochyate jnyaanasamnyaasee svaatmanyeva vyavasthitah’ ॥ 28.6 ॥

vedamevaabhyasennityam nirdvando nishparigrahah’ ।
prochyate vedasamnyaasee mumukshurvijitendriyah’ ॥ 28.7 ॥

yastvagneenaatmasaatkri’tvaa brahmaarpanaparo dvijah’ ।
nyeyah’ sa karmasamnyaasee mahaayajnyaparaayanah’ ॥ 28.8 ॥

trayaanaamapi chaiteshaam jnyaanee tvabhyadhiko matah’ ।
na tasya vidyate kaaryam na lingam vaa vipashchitah’ ॥ 28.9 ॥

nirmamo nirbhayah’ shaanto nirdvandvah’ parnabhojanah’ ।
yeernakaupeenavaasaah’ syaannagno vaa dhyaanatatparah’ ॥ 28.10 ॥

brahmachaaree mitaahaaro graamaadannam samaaharet ।
adhyaatmamatiraaseeta nirapeksho niraamishah’ ॥ 28.11 ॥

aatmanaiva sahaayena sukhaarthee vicharediha ।
naabhinandeta maranam naabhinandeta jeevitam ॥ 28.12 ॥

kaalameva prateeksheta nidesham bhri’tako yathaa ।
naadhyetavyam na vaktavyam shrotavyam na kadaachana ॥ 28.13 ॥

evam jnyaatvaa paro yogee brahmabhooyaaya kalpate ।
ekavaasaa’thavaa vidvaan kaupeenaachchhaadanastathaa ॥ 28.14 ॥

mund’ee shikhee vaa’tha bhavet tridand’ee nishparigrahah’ ।
kaashaayavaasaah’ satatam dhyaanayogaparaayanah’ ॥ 28.15 ॥

graamaante vri’kshamoole vaa vased devaalaye’pi vaa ।
samah’ shatrau cha mitre cha tathaa maanaapamaanayoh’ ॥ 28.16 ॥

bhaikshyena varttayennityam naikaannaadee bhavet kvachit ।
yastu mohena vaanyasmaadekaannaadee bhaved yatih’ ॥ 28.17 ॥

na tasya nishkri’tih’ kaachid dharmashaastreshu kathyate ।
raagadveshavimuktaatmaa samalosht’aashmakaanchanah’ ॥ 28.18 ॥

praanihamsaanivri’ttashcha maunee syaat sarvanispri’hah’ ।
dri’sht’ipootam nyaset paadam vastrapootam jalam pibet ।
shaastrapootaam vaded vaaneem manah’ pootam samaacharet ॥ 28.19 ॥

naikatra nivased deshe varshaabhyo’nyatra bhikshukah’ ।
snaanashaucharato nityam kamand’alukarah’ shuchih’ ॥ 28.20 ॥

brahmacharyarato nityam vanavaasarato bhavet ।
mokshashaastreshu nirato brahmachaaree jitendriyah’ ॥ 28.21 ॥

dambhaahankaaranirmukto nindaapaishunyavarjitah’ ।
aatmajnyaanagunopeto yatirmokshamavaapnuyaat ॥ 28.22 ॥

abhyaset satatam vedam pranavaakhyam sanaatanam ।
snaatvaachamya vidhaanena shuchirdevaalayaadishu ॥ 28.23 ॥

yajnyopaveetee shaantaatmaa kushapaanih’ samaahitah’ ।
dhautakaashaayavasano bhasmachchhannatanoorahah’ ॥ 28.24 ॥

adhiyajnyam brahma japedaadhidaivikameva vaa ।
aadhyaatmikam cha satatam vedaantaabhihitam cha yat ॥ 28.25 ॥

putreshu chaa’tha nivasan brahmachaaree yatirmunih’ ।
vedamevaabhyasennityam sa yaati paramaam gatim ॥ 28.26 ॥

ahimsaa satyamasteyam brahmacharyam tapah’ param ।
kshamaa dayaa cha santosho vrataanyasya visheshatah’ ॥ 28.27 ॥

vedaantajnyaananisht’ho vaa pancha yajnyaan samaahitah’ ।
nyaana dhyaana samaayukto bhikshaarthe naiva tena hi ॥ 28.28 ॥

homamantraanjapennityam kaale kaale samaahitah’ ।
svaadhyaayam chaanvaham kuryaat saavitreem sandhyayorjapet ॥ 28.29 ॥

dhyaayeeta satatam devamekaante parameshvaram ।
ekaannam varjayennityam kaamam krodham parigraham ॥ 28.30 ॥

ekavaasaa dvivaasaa vaa shikhee yajnyopaveetavaan ।
kamand’alukaro vidvaan tridand’ee yaati tatparam ॥ 28.31 ॥

iti shreekoormapuraane shat’saahastryaam
samhitaayaamuparivibhaage’sht’aavimsho’dhyaayah’ ॥28 ॥

koormapuraanae uttarabhaage navavimshatitamo’dhyaayah’

evam svaashramanisht’haanaam yateenaam niyataatmanaam ।
bhaikshena varttanam proktam phalamoolairathaapi vaa ॥ 29.1 ॥

ekakaalam chared bhaiksham na prasajyeta vistare ।
bhaikshya prasakto hi yatirvishayeshvapi sajjati ॥ 29.2 ॥

saptaagaaram chared bhaikshamalaabhaat tu punashcharet ।
prakshaalya paatre bhunjeeyaadadbhih’ prakshaalayet tu punah’ ॥ 29.3 ॥

athavaa’nyadupaadaaya paatre bhunjeeta nityashah’ ।
bhuktvaa tat santyajet paatram yaatraamaatramalolupah’ ॥ 29.4 ॥

vidhoome sannamusale vyangaare bhuktavajjane ।
vri’tte sharaavasampaate bhikshaam nityam yatishcharet ॥ 29.5 ॥

godohamaatram tisht’heta kaalam bhikshuradhomukhah’ ।
bhikshetyuktvaa sakri’t tooshneemashneeyaad vaagyatah’ shuchih’ ॥ 29.6 ॥

prakshaalya paanipaadau cha samaachamya yathaavidhi ।
aaditye darshayitvaannam bhunjeeta praangmukhottarah’ ॥ 29.7 ॥

hutvaa praanaahuteeh’ pancha graasaanasht’au samaahitah’ ।
aachamya devam brahmaanam dhyaayeeta parameshvaram ॥ 29.8 ॥

alaabum daarupaatram cha mri’nmayam vainavam tatah’ ।
chatvaari yatipaatraani manuraaha prajaapatih’ ॥ 29.9 ॥

praagraatre pararaatre cha madhyaraatre tathaiva cha ।
sandhyaasvagni visheshena chintayennityameeshvaram ॥ 29.10 ॥

kri’tvaa hri’tpadmanilaye vishvaakhyam vishvasambhavam ।
aatmaanam sarvabhootaanaam parastaat tamasah’ sthitam ॥ 29.11 ॥

sarvasyaadhaarabhootaanaamaanandam jyotiravyayam ।
pradhaanapurushaateetamaakaasham dahanam shivam ॥ 29.12 ॥

tadantah’ sarvabhaavaanaameeshvaram brahmaroopinam ।
dhyaayedanaadimadhyaantamaanandaadigunaalayam ॥ 29.13 ॥

mahaantam purusham brahma brahmaanam satyamavyayam ।
tarunaadityasankaasham mahesham vishvaroopinam ॥ 29.14 ॥

onkaaraante’tha chaatmaanam samsthaapya paramaatmani ।
aakaashe devameeshaanam dhyaayeetaakaashamadhyagam ॥ 29.15 ॥

kaaranam sarvabhaavaanaamaanandaikasamaashrayam ।
puraanam purusham shubhram dhyaayan muchyeta bandhanaat ॥ 29.16 ॥

yadvaa guhaayaam prakri’tam jagatsammohanaalaye ।
vichintya paramam vyoma sarvabhootaikakaaranam ॥ 29.17 ॥

yeevanam sarvabhootaanaam yatra lokah’ praleeyate ।
aanandam brahmanah’ sookshmam yat pashyanti mumukshavah’ ॥ 29.18 ॥

tanmadhye nihitam brahma kevalam jnyaanalakshanam ।
anantam satyameeshaanam vichintyaaseeta samyatah’ ॥ 29.19 ॥

guhyaad guhyatamam jnyaanam yateenaametadeeritam ।
yo’nutisht’henmaheshena so’shnute yogamaishvaram ॥ 29.20 ॥

tasmaad dhyaanarato nityamaatmavidyaaparaayanah’ ।
nyaanam samabhyased braahmam yena muchyeta bandhanaat ॥ 29.21 ॥

gatvaa pri’thak svamaatmaanam sarvasmaadeva kevalam ।
aanandamajaram jnyaanam dhyaayeeta cha punah’ param ॥ 29.22 ॥

yasmaat bhavanti bhootaani yad gatvaa neha jaayate ।
sa tasmaadeeshvaro devah’ parasmaad yo’dhitisht’hati ॥ 29.23 ॥

yadantare tad gaganam shaashvatam shivamachyutam ।
yadaahustatparo yah’ syaat sa devah’ syaanmaheshvarah’ ॥ 29.24 ॥

vrataani yaani bhikshoonaam tathaivopavrataani cha ।
ekaikaatikrame teshaam praayashchittam vidheeyate ॥ 29.25 ॥

upetya cha striyam kaamaat praayashchittam samaahitah’ ।
praanaayaamasamaayuktah’ kuryaat saantapanam shuchih’ ॥ 29.26 ॥

tatashchareta niyamaat kri’chchhram samyatamaanasah’ ।
punaraashramamaagamya chared bhishruratandritah’ ॥ 29.27 ॥

na narmayuktamanri’tam hinasteeti maneeshinah’ ।
tathaapi cha na karttavyam prasango hyesha daarunah’ ॥ 29.28 ॥

ekaraatropavaasashcha praanaayaamashatam tathaa ।
uktvaa noonam prakartavyam yatinaa dharmalipsunaa ॥ 29.29 ॥

paramaapadgatenaapi na kaaryam steyamanyatah’ ।
steyaadabhyadhikah’ kashchinnaastyadharma iti smri’tih’ ॥ 29.30 ॥

himsaa chaishaaparaa disht’aa yaa chaatmajnyaananaashikaa ।
yadetad dravinam naama praana hyete bahishvaraah’ ॥ 29.31 ॥

sa tasya harati praanaan yo yasya harate dhanam ।
evam kri’tvaa sa dusht’aatmaa bhinnavri’tto vrataahatah’ ।
bhooyo nirvedamaapannashcharechchaandraayanavratam ॥ 29.32 ॥

vidhinaa shaastradri’sht’ena samvatsaramiti shrutih’ ।
bhooyo nirvedamaapannashchared bhikshuratandritah’ ॥ 29.33 ॥

akasmaadeva himsaam tu yadi bhikshuh’ samaacharet ।
kuryaatkri’chhraatikri’chchhram tu chaandraayanamathaapi vaa ॥ 29.34 ॥

skannamindriyadaurbalyaat striyam dri’sht’vaa yatiryadi ।
tena dhaarayitavyaa vai praanaayaamaastu shod’asha ॥ 29.35 ॥

divaaskanne triraatram syaat praanaayaamashatam tathaa ।
ekaante madhumaamse cha navashraaddhe tathaiva cha ।
pratyakshalavane choktam praajaapatyam vishodhanam ॥ 29.36 ॥

dhyaananisht’hasya satatam nashyate sarvapaatakam ।
tasmaanmaheshvaram jnyaatvaa tasya dhyaanaparo bhavet ॥ 29.37 ॥

yad brahma paramam jyotih’ pratisht’haaksharamadvayam ।
yo’ntaraa param brahma sa vijnyeyo maheshvarah’ ॥ 29.38 ॥

esha devo mahaadevah’ kevalah’ paramah’ shivah’ ।
tadevaaksharamadvaitam tadaadityaantaram param ॥ 29.39 ॥

yasmaanmaheeyaso devah’ svadhaagni jnyaanasamsthite ।
aatmayogaahvaye tattve mahaadevastatah’ smri’tah’ ॥ 29.40 ॥

naanyam devammahaadevaad vyatiriktam prapashyati ।
tamevaatmaanamaatmeti yah’ sa yaati paramam padam ॥ 29.41 ॥

manyate ye svamaatmaanam vibhinnam parameshvaraat ।
na te pashyanti tam devam vri’thaa teshaam parishramah’ ॥ 29.42 ॥

ekameva param brahma vijnyeyam tattvamavyayam ।
sa devastu mahaadevo naitad vijnyaaya badhyate ॥ 29.43 ॥

tasmaad yateta niyatam yatih’ samyatamaanasah’ ।
nyaanayogaratah’ shaanto mahaadevaparaayanah’ ॥ 29.44 ॥

esha vah’ kathito vipro yateenaamaashramah’ shubhah’ ।
pitaamahena vibhunaa muneenaam poorvameeritam ॥ 29.45 ॥

naaputrashishyayogibhyo dadyaadidamanuttamam ।
nyaanam svayambhunaa proktam yatidharmaashrayam shivam ॥ 29.46 ॥

iti yatiniyamaanaametaduktam vidhaanam
pashupatiparitoshe yad bhavedekahetuh’ ।
na bhavati punareshaamudbhavo vaa vinaashah’
pranihitamanaso ye nityamevaacharanti ॥ 29.47 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
ekonatrimsho’dhyaayah’ ॥29 ॥

koormapuraanae uttarabhaage trimshattamo’dhyaayah’

vyaasa uvaacha ।
atah’ param pravalakshyaami praayashchittavidhim shubham ।
hitaaya sarvavipraanaam doshaanaamapanuttaye ॥ 30.1 ॥

akri’tvaa vihitam karma kri’tvaa ninditameva cha ।
doshamaapnoti purushah’ praayashchittam vishodhanam ॥ 30.2 ॥

praayashchittamakri’tvaa tu na tisht’hed braahmanah’ kvachit ।
yad brooyurbraahmanaah’ shaantaa vidvaamsastatsamaacharet ॥ 30.3 ॥

vedaarthavittamah’ shaanto dharmakaamo’gnimaan dvijah’ ।
sa eva syaat paro dharmo yameko’pi vyavasyati ॥ 30.4 ॥

anaahitaagnayo vipraastrayo vedaarthapaaragaah’ ।
yad brooyurdharmakaamaaste tajjnyeyam dharmasaadhanam ॥ 30.5 ॥

anekadharmashaastrajnyaa oohaapohavishaaradaah’ ।
vedaadhyayanasampannaah’ saptaite parikeerttitaah’ ॥ 30.6 ॥

meemaamsaajnyaanatattvajnyaa vedaantakushalaa dvijaah’ ।
ekavimshativikhyaataah’ prayaashchittam vadanti vai ॥ 30.7 ॥

brahmahaa madyapah’ steno gurutalpaga eva cha ।
mahaapaatakinastvete yashchaitaih’ saha samvaset ॥ 30.8 ॥

samvatsaram tu patitaih’ samsargam kurute tu yah’ ।
yaanashayyaasanairnityam jaanan vai patito bhavet ॥ 30.9 ॥

yaajanam yonisambandham tathaivaadhyaapanam dvijah’ ।
kri’tvaa sadyah’ patatyeva saha bhojanameva cha ॥ 30.10 ॥

avijnyaayaatha yo mohaat kuryaadadhyaapanam dvijah’ ।
samvatsarena patati sahaadhyayanameva cha ॥ 30.11 ॥

brahmaahaa dvaadashaabdaani kut’im kri’tvaa vane vaset ।
bhaikshamaatmavishuddhyarthe kri’tvaa shavashirordhvajam ॥ 30.12 ॥

braahmanaavasathaan sarvaan devaagaaraani varjayet ।
vinindan svayamaatmaanam braahmanam tam cha samsmaran ॥ 30.13 ॥

asankalpitayogyaani saptaagaaraani samvishet ।
vidhoome shanakairnityam vyangaare bhuktavajjane ॥ 30.14 ॥

ekakaalam chared bhaiksham dosham vikhyaapayan nri’naam ।
vanyamoolaphalairvaapi varttayed vai samaashritah’ ॥ 30.15 ॥

kapaalapaanih’ khat’vaangee brahmacharyaparaayanah’ ।
poorne tu dvaadashe varshe brahmahatyaam vyapohati ॥ 30.16 ॥

akaamatah’ kri’te paape praayashchittamidam shubham ।
kaamato maranaachchhuddhirjnyeyaa naanyena kenachit ॥ 30.17 ॥

kuryaadanashanam vaa’tha bhri’goh’ patanameva vaa ।
jvalantam vaa vishedagnim jalam vaa pravishet svayam ॥ 30.18 ॥

braahmanaarthe gavaarthe vaa samyak praanaan parityajet ।
brahmahatyaapanodaarthamantaraa vaa mri’tasya tu ॥ 30.19 ॥

deerghaamayaavinam vipram kri’tvaanaamayameva vaa ।
dattvaa chaannam suvidushe brahmahatyaam vyapohati ॥ 30.20 ॥

ashvamedhaavabhri’thake snaatvaa vaa shudhyate dvijah’ ।
sarvasvam vaa vedavide braahmanaaya pradaaya tu ॥ 30.21 ॥

sarasvatyaastvarunayaa sangame lokavishrute ।
shudhyet trishavanasnaanaat triraatroposhito dvijah’ ॥ 30.22 ॥

gatvaa raameshvaram punyam snaatvaa chaiva mahodadhau ।
brahmacharyaadibhiryukto dri’sht’vaa rudram vimuchyate ॥ 30.23 ॥

kapaalamochanam naama teertham devasya shoolinah’ ।
snaatvaa’bhyarchya pitree’n devaan brahmahatyaam vyapohati ॥ 30.24 ॥

yatra devaadidevena bhairavenaamitaujasaa ।
kapaalam sthaapitam poorvam brahmanah’ paramesht’hinah’ ॥ 30.25 ॥

samabhyarchya mahaadevam tatra bhairavaroopinam ।
tarpapitvaa pitree’n snaatvaa muchyate brahmahatyayaa ॥ 30.26 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage trisho’dhyaayah’ ॥30 ॥

koormapuraanae uttarabhaage ekatrimshattamo’dhyaayah’

ri’shaya oochuh’ ।
katham devena rudrena shankarenaatitejasaa ।
kapaalam brahmanah’ poorvam sthaapitam dehajam bhuvi ॥ 31.1 ॥

soota uvaacha ।
shri’nudhvamri’shayah’ punyaam kathaam paapapranaashaneem ।
maahaatmyam devadevasya mahaadevasya dheematah’ ॥ 31.2 ॥

puraa pitaamaham devam merushri’nge maharshayah’ ।
prochuh’ pranamya lokaadim kimekam tattvamavyayam ॥ 31.3 ॥

sa maayayaa maheshasya mohito lokasambhavah’ ।
avijnyaaya param bhaavam svaatmaanam praaha dharshinam ॥ 31.4 ॥

aham dhaataa jagadyonih’ svayambhooreka eeshvarah’ ।
anaadimatparam brahma maamabhyarchya vimuchyate ॥ 31.5 ॥

aham hi sarvadevaanaam pravarttakanivarttakah’ ।
na vidyate chaabhyadhiko matto lokeshu kashchana ॥ 31.6 ॥

tasyaivam manyamaanasya jajnye naaraayanaamshajah’ ।
provaacha prahasan vaakyam roshataamravilochanah’ ॥ 31.7 ॥

kim kaaranamidam brahman varttate tava saampratam ।
ajnyaanayogayuktasya na tvetaduchitam tava ॥ 31.8 ॥

aham dhaataa hi lokaanaam jajnye naaraayanaatprabhoh’ ।
na maamri’te’sya jagato jeevanam sarvadaa kvachit ॥ 31.9 ॥

ahameva param jyotirahameva paraa gatih’ ।
matpreritena bhavataa sri’sht’am bhuvanamand’alam ॥ 31.10 ॥

evam vivadatormohaat parasparajayaishinoh’ ।
aajagmuryatra tau devau vedaashchatvaara eva hi ॥ 31.11 ॥

anveekshya devam brahmaanam yajnyaatmaanam cha samsthitam ।
prochuh’ samvignahri’dayaa yaathaatmyam paramesht’hinah’ ॥ 31.12 ॥

ri’gveda uvaacha ।
yasyaantah’ sthaani bhootaani yasmaatsarvam pravarttate ।
yadaahustatparam tattvam sa devah’ syaanmaheshvarah’ ॥ 31.13 ॥

yajurveda uvaacha ।
yo yajnyairakhilaireesho yogena cha samarchyate ।
yamaahureeshvaram devam sa devah’ syaat pinaakadhri’k ॥ 31.14 ॥

saamaveda uvaacha ।
yenedam bhraamyate vishvam yadaakaashaantaram shivam ।
yogibhirvidyate tattvam mahaadevah’ sa shankarah’ ॥ 31.15 ॥

atharvaveda uvaacha ।
yam prapashyanti devesham yatanto yatayah’ param ।
mahesham purusham rudram sa devo bhagavaan bhavah’ ॥ 31.16 ॥

evam sa bhagavaan brahmaa vedaanaameeritam shubham ।
shrutvaaha prahasan vaakyam vishvaatmaa’pi vimohitah’ ॥ 31.17 ॥

katham tatparamam brahma sarvasangavivarjitam ।
ramate bhaaryayaa saarddham pramathaishchaatigarvitaih’ ॥ 31.18 ॥

itirite’tha bhagavaan pranavaatmaa sanaatanah’ ।
amoortto moortimaan bhootvaa vachah’ praaha pitaamaham ॥ 31.19 ॥

pranava uvaacha ।
na hyesha bhagavaaneeshah’ svaatmano vyatiriktayaa ।
kadaachid ramate rudrastaadri’sho hi maheshvarah’ ॥ 31.20 ॥

ayam sa bhagavaaneeshah’ svayanjyotih’ sanaatanah’ ।
svaanandabhootaa kathitaa devee aagantukaa shivaa ॥ 31.21 ॥

ityevamukte’pi tadaa yajnyamoortterajasya cha ।
naajnyaanamagamannaashameeshvarasyaiva maayayaa ॥ 31.22 ॥

tadantare mahaajyotirvirincho vishvabhaavanah’ ।
praapashyadadbhutam divyam poorayan gaganaantaram ॥ 31.23 ॥

tanmadhyasamstham vimalam mand’alam tejasojjvalam ।
vyomamadhyagatam divyam praaduraaseed dvijottamaah’ ॥ 31.24 ॥

sa dri’sht’vaa vadanam divyam moordhni lokapitaamahah’ ।
taijasam manyalam ghoramaalokayadaninditam ॥ 31.25 ॥

prajajvaalaatikopena brahmanah’ panchamam shirah’ ।
kshanaadapashyata mahaan purusho neelalohitah’ ॥ 31.26 ॥

trishoolapingalo devo naagayajnyopaveetavaan ।
tam praaha bhagavaan brahmaa shankaram neelalohitam ॥ 31.27 ॥

yaanaami bhagavaan poorvam lalaat’aadadya shankaram ।
praadurbhootam maheshaanam maamatah’ sharanam vraja ॥ 31.28 ॥

shrutvaa sagarvavachanam padmayoneratheshvarah’ ।
praahinot purusham kaalam bhairavam lokadaahakam ॥ 31.29 ॥

sa kri’tvaa sumahad yuddham brahmanaa kaalabhairavah’ ।
chakartta tasya vadanam virinchasyaatha panchamam ॥ 31.30 ॥

nikri’ttavadano devo brahmaa devena shambhunaa ।
mamaara chesho yogena jeevitam praapa vishvasri’k ॥ 31.31 ॥

athaanvapashyad girisham mand’alaantarasamsthitam ।
samaaseenam mahaadevyaa mahaadevam sanaatanam ॥ 31.32 ॥

bhujangaraajavalayam chandraavayavabhooshanam ।
kot’isooryaprateekaasham jat’aajoot’aviraajitam ॥ 31.33 ॥

shaardoolacharmavasanam divyamaalaasamanvitam ।
trishoolapaanim dushprekshyam yoginam bhootibhooshanam ॥ 31.34 ॥

yamantaraa yoganisht’haah’ prapashyanti hri’deeshvaram ।
tamaadimekam brahmaanam mahaadevam dadarsha ha ॥ 31.35 ॥

yasya saa paramaa devee shaktiraakaashasamsthitaa ।
so’nantaishvaryayogaatmaa mahesho dri’shyate kila ॥ 31.36 ॥

yasyaasheshajagad beejam vilayam yaati mohanam ।
sakri’tpranaamamaatrena sa rudrah’ khalu dri’shyate ॥ 31.37 ॥

yo’tha naachaaranirataastadbhaktaaneva kevalam ।
vimochayati lokaatmaa naayako dri’shyate kila ॥ 31.38 ॥

yasya brahmaadayo devaa ri’shayo brahmavaadinah’ ।
archayanti sadaa lingam vishveshah’ khalu dri’shyate ॥ 31.39 ॥

yasyaasheshajagatsootih’ vijnyaanatanureeshvarah’ ।
na munchati sadaa paarshvam shankaro’sau cha dri’shyate ॥31.40 ॥

vidyaasahaayo bhagavaan yasyaasau mand’alaantaram ।
hiranyagarbhaputro’saaveeshvaro dri’shyate parah’ ॥31.41 ॥

pushpam vaa yadi vaa patram yatpaadayugale jalam ।
dattvaa tarati samsaaram rudro’sau dri’shyate kila ॥ 31.42 ॥

tatsannidhaane sakalam niyachchhati sanaatanah’ ।
kaalam kila sa yogaatmaa kaalakaalo hi dri’shyate ॥ 31.43 ॥

yeevanam sarvalokaanaam trilokasyaiva bhooshanam ।
somah’ sa dri’shyate devah’ somo yasya vibhooshanam ॥ 31.44 ॥

devyaa saha sadaa saakshaad yasya yogah’ svabhaavatah’ ।
geeyate paramaa muktih’ mahaadevah’ sa dri’shyate ॥ 31.45 ॥

yogino yogatattvajnyaa viyogaabhimukho’nisham ।
yogam dhyaayanti devyaa’sau sa yogee dri’shyate kila ॥ 31.46 ॥

so’nuveekshya mahaadevam mahaadevyaa sanaatanam ।
varaasane samaaseenamavaapa paramaam smri’tim ॥ 31.47 ॥

labdhvaa maaheshvareem divyaam samsmri’tim bhagavaanajah’ ।
toshayaamaasa varadam somam somavibhooshanam ॥ 31.48 ॥

brahmovaacha ।
namo devaaya mahate mahaadevyai namo namah’ ।
namah’ shivaaya shaantaaya shivaayai satatam namah’ ॥ 31.49 ॥

om namo brahmane tubhyam vidyaayai te namo namah’ ।
moolaprakri’taye tubhyam maheshaaya namo namah’ ॥ 31.50 ॥

namo vijnyaanadehaaya chintaayai te namo namah’ ।
namo’stu kaalakaalaaya eeshvaraayai namo namah’ ॥ 31.51 ॥

namo namo’stu rudraaya rudraanyai te namo namah’ ।
namo namaste kaamaaya maayaayai cha namo namah’ ॥ 31.52 ॥

niyantre sarvakaaryaanaam kshobhikaayai namo namah’ ।
namo’stu te prakri’taye namo naaraayanaaya cha ॥ 31.53 ॥

yogaadaaya namastubhyam yoginaam gurave namah’ ।
namah’ samsaaranaashaaya samsaarotpattaye namah’ ॥ 31.56 ॥

nityaanandaaya vibhave namo’stvaanandamoorttaye ।
namah’ kaaryaviheenaaya vishvaprakri’taye namah’ ॥ 31.57 ॥

onkaaramoorttaye tubhyam tadantah’ samsthitaaya cha ।
namaste vyomasamsthaaya vyomashaktyai namo namah’ ॥ 31.58 ॥

iti somaasht’akenesham pranipatya pitaamahah’ ।
papaata dand’avad bhoomau gri’nan vai shatarudriyam ॥ 31.59 ॥

atha devo mahaadevah’ pranataartiharo harah’ ।
provaachotthaapya hastaabhyaam preeto’smi tava saampratam ॥ 31.60 ॥

dattvaa’smai paramam yogamaishvaryamatulam mahat ।
provaachaante sthitam devam neelalohitameeshvaram ॥ 31.59 ॥

esha brahmaa’sya jagatah’ sampoojyah’ prathamah’ sthitah’ ।
aatmanaa rakshaneeyaste gururjyesht’hah’ pitaa tava ॥ 31.60 ॥

ayam puraanapurusho na hantavyastvayaa’nagha ।
svayogaishvaryamaahaatmyaanmaameva sharanam gatah’ ॥ 31.61 ॥

ayam cha yajnyo bhagavaan sagarvo bhavataa’nagha ।
shaasitavyo virinchasya dhaaraneeyam shirastvayaa ॥ 31.62 ॥

brahmahatyaapanodaartham vratam loke pradarshayan ।
charasva satatam bhikshaam samsthaapaya suradvijaan ॥ 31.63 ॥

ityetaduktvaa vachanam bhagavaan parameshvaram ।
sthaanam svaabhaavikam divyam yayau tatparamam padam ॥ 31.64 ॥

tatah’ sa bhagavaaneeshah’ kapardee neelalohitah’ ।
graahayaamaasa vadanam brahmanah’ kaalabhairavam ॥ 31.65 ॥

chara tvam paapanaashaartham vratam lokahitaavaham ।
kapaalahasto bhagavaan bhikshaam gri’hnaatu sarvatah’ ॥ 31.66 ॥

uktvaivam praahinot kanyaam brahmahatyeti vishrutaam ।
damsht’raakaraalavadanaam jvaalaamaalaavibhooshanaam ॥ 31.67 ॥

yaavad vaaraanaseem divyaam pureemesha gamishyati ।
taavat vibheeshanaakaaraa hyanugachchha trishooli8m ॥ 31.68 ॥

evamaabhaashya kaalaagnim praaha devo maheshvaram ।
at’asva nikhilam lokam bhikshaarthee manniyogatah’ ॥ 31.69 ॥

yadaa drakshyasi devesham naaraayanamanaamayam ।
tadaa’sau vakshyati spasht’amupaayam paapashodhanam ॥ 31.70 ॥

sa devadevataavaakyamaakarnya bhagavaan harah’ ।
kapaalapaanirvishvaatmaa chachaara bhuvanatrayam ॥ 31.71 ॥

aasthaaya vikri’tam vesham deepyamaanam svatejasaa ।
shreemat pavitram ruchiram lechanatrayasamyutam 31.72 ॥

kot’isooryaprateekaashaih’ pramathaishchaatigarvitaih’ ।
bhaati kaalaagninayano mahaadevah’ samaavri’tah’ ॥ 31.73 ॥

peetvaa tadamri’tam divyamaanandam paramesht’hinah’ ।
leelaavilaasoobahulo lokaanaagachchhateeshvarah’ ॥ 31.74 ॥

tam dri’sht’vaa kaalavadanam shankaram kaalabhairavam ।
roopalaavanyasampannam naareekulamagaadanu ॥ 31.75 ॥

gaayanti vividham geetam nri’tyanti puratah’ prabhoh’ ।
sasmitam prekshya vadanam chakrurbhroobhangameva cha ॥ 31.76 ॥

sa devadaanavaadeenaam deshaanabhyetya shooladhri’k ।
yagaama vishnorbhavanam yatraaste madhusoodanah’ ॥ 31.77 ॥

nireekshya divyabhavanam shankaro lokashankarah’ ।
sahaiva bhootapravaraih’ pravesht’umupachakrame ॥ 31.78 ॥

avijnyaaya param bhaavam divyam tatpaarameshvaram ।
nyavaarayat trishoolaankam dvaarapaalo mahaabalah’ ॥ 31.79 ॥

shankhachakragadaapaanih’ peetavaasaa mahaabhujah’ ।
vishvaksena iti khyaato vishnoramshasamudbhavah’ ॥ 31.80 ॥

(athainam shankaraganam yuyudhe vishnusambhavah’ ।
bheeshano bhairavaadeshaat kaalavega iti shrutah’ ) ॥

vijitya tam kaalavegam krodhasamraktalochanah’ ।
dudraavaabhimukham rudram chikshepa cha sudarshanam ॥ 31.81 ॥

atha devo mahaadevastripuraaristrishoolabhri’t ।
tamaapatantam saavajnyamaalokayadamitrajit ॥ 31.82 ॥

tadantare mahadbhootam yugaantadahanopamam ।
shoolenorasi nirbhidya paatayaamaasa tam bhuvi ॥ 31.83 ॥

sa shoolaabhihato’tyartham tyaktvaa svam paramam balam ।
tatyaaja jeevitam dri’sht’vaa mri’tyum vyaadhihataa iva ॥ 31.84 ॥

nihatya vishnupurusham saardham pramathapungavaih’ ।
vivesha chaantaragri’ham samaadaaya kalevaram ॥ 31.85 ॥

nireekshya jagato hetumeeshvaram bhagavaan harih’ ।
shiro lalaat’aat sambhidya raktadhaaraamapaatayat ॥ 31.86 ॥

gri’haana bhagavan bhikshaam madeeyaamamitadyute ।
na vidyate’nyaa hyuchitaa tava tripuramardana ॥ 31.87 ॥

na sampoornam kapaalam tad brahmanah’ paramesht’hinah’ ।
divyam varshasahasram tu saa cha dhaaraa pravaahitaa ॥ 31.88 ॥

athaabraveet kaalarudram harirnaaraayanah’ prabhuh’ ।
samstooya vaidikairmantrairbahumaanapurah’ saram ॥ 31.89 ॥

kimarthametad vadanam brahmano bhavataa dhri’tam ।
provaacha vri’ttamakhilam bhagavaan parameshvarah’ ॥ 31.90 ॥

samaahooya hri’sheekesho brahmahatyaamathaachyutah’ ।
praarthayaamaasa devesho vimuncheti trishoolinam ॥ 31.91 ॥

na tatyaajaatha saa paarshvam vyaahri’taa’pi muraarinaa ।
chiram dhyaatvaa jagadyonim shankaram praaha sarvavit ॥ 31.92 ॥

vrajasva bhagavan divyaam pureem vaaraanaseem shubhaam ।
yatraakhilajagaddoshaat kshipram naashayateeshvarah’ ॥ 31.93 ॥

tatah’ sarvaani bhootaani teerthaanyaayatanaani cha ।
yagaama leelayaa devo lokaanaam hitakaamyayaa ॥ 31.94 ॥

samstooyamaanah’ pramathairmahaayogairitastatah’ ।
nri’tyamaano mahaayogee hastanyastakalevarah’ ॥ 31.95 ॥

tamabhyadhaavad bhagavaan harirnaaraayanah’ prabhuh’ ।
athaasthaayaaparam roopam nri’tyadarshanalaalasah’ ॥ 31.96 ॥

nireekshamaano novindam vri’shendraankitashaasanah’ ।
sasmito’nantayogaatmaa nri’tyati sma punah’ punah’ ॥ 31.97 ॥

atha saanucharo rudrah’ saharirdharmavaahanah’ ।
bheje mahaadevapureem vaaraanaseeti vishrutaam ॥ 31.98 ॥

pravisht’amaatre deveshe brahmahatyaa kapardini ।
haa hetyuktvaa sanaadam vai paataalam praapa duh’khitaa ॥ 31.99 ॥

pravishya paramam sthaanam kapaalam brahmano harah’ ।
ganaanaamagrato devah’ sthaapayaamaasa shankarah’ ॥ 31.100 ॥

sthaapayitvaa mahaadevo dadau tachcha kalevaram ।
uktvaa sajeevamastviti vishnave’sau ghri’naanidhih’ ॥ 31.101 ॥

ye smaranti mamaajasram kaapaalam veshamuttamam ।
teshaam vinashyati kshipramihaamutra cha paatakam ॥ 31.102 ॥

aagamya teerthapravare snaanam kri’tvaa vidhaanatah’ ।
tarpayitvaa pitree’n devaan muchyate brahmahatyayaa ॥ 31.103 ॥

ashaashvatam jagajjnyaatvaa ye’smin sthaane vasanti vai ।
dehaante tat param jnyaanam dadaami paramam padam ॥ 31.104 ॥

iteedamuktvaa bhagavaan samaalingya janaardanam ।
sahaiva pramatheshaanaih’ kshanaadantaradheeyata ॥ 31.105 ॥

sa labdhvaa bhagavaan kri’shno vishvaksenam trishoolinah’ ।
svandeshamagat tooshneem gri’heetvaa paramam budhah’ ॥ 31.106 ॥

etad vah’ kathitam punyam mahaapaatakanaashanam ।
kapaalamochanam teertham sthaanoh’ priyakaram shubham ॥ 31.107 ॥

ya imam pat’hate’dhyaayam braahmanaanaam sameepatah’ ।
vaachikairmaanasaih’ paapaih’ kaayikaishcha vimuchyate ॥ 31.108 ॥

ti shreekoormapaaraane shat’saahastryaam samhitaayaamuparivibhaage
ekatrisho’dhyaayah’ ॥31 ॥

koormapuraanae uttarabhaage dvaatrimshattamo’dhyaayah’

vyaasa uvaacha ।
suraapastu suraam taptaamagnivarnaam svayam pibet ।
tayaa sa kaaye nirdagdhe muchyate tu dvijottamah’ ॥ 32.1 ॥

gomootramagnivarnam vaa goshakri’drasameva vaa ।
payo ghri’tam jalam vaa’tha muchyate paatakaat tatah’ ॥ 32.2 ॥

yalaardravaasaah’ prayato dhyaatvaa naaraayanam harim ।
brahmahatyaavratam chaatha charet paapaprashaantaye ॥ 32.3 ॥

suvarnasteyakri’d vipro raajaanamabhigamya tu ।
svakarma khyaapayan brooyaanmaa bhavaananushaastviti ॥ 32.4 ॥

gri’heetvaa musalam raajaa sakri’d hanyaat tatah’ svayam ।
vadhe tu shuddhyate steno braahmanastapasaathavaa ॥ 32.5 ॥

skandhenaadaaya musalam lakud’am vaa’pi khaadiram ।
shaktinchaadaayateekshnaagraamaayasam dand’ameva vaa ॥ 32.6 ॥

raajaa tena cha gantavyo muktakeshena dhaavataa ।
aachakshaanena tatpaapamevankarmaa’smi shaadhi maam ॥ 32.7 ॥

shaasanaad vaa vimokshaad vaa stenah’ steyaad vimuchyate ।
ashaasitvaa tu tam raajaastenasyaapnoti kilbisham ॥ 32.8 ॥

tapasaapanotumichchhastu suvarnasteyajam malam ।
cheeravaasaa dvijo’ranye chared brahmahano vratam ॥ 32.9 ॥

snaatvaa’shvamedhaavabhri’the pootah’ syaadathavaa dvijah’ ।
pradadyaad vaa’tha viprebhyah’ svaatmatulyam hiranyakam ॥ 32.10 ॥

chared vaa vatsaram kri’chchhram brahmacharyaparaayanah’ ।
braahmanah’ svarnahaaree tu tatpaapasyaapanuttaye ॥ 32.11 ॥

gurorbhaaryaam samaaruhya braahmanah’ kaamamohitah’ ।
avagoohet striyam taptaam deeptaam kaarshnaayaseem kri’taam ॥ 32.12 ॥

svayam vaa shishnavri’shanaavutkri’tyaadhaaya chaanchalau ।
aatisht’hed dakshinaamaashaamaanipaataadajihmagah’ ॥ 32.13 ॥

gurvahganaagamah’ shuddhyai chared vaa brahmahano vratam ।
shaakhaam vaa kant’akopetaam parishvajyaatha vatsaram ॥ 32.14 ॥

adhah’ shayeeta niyato muchyate gurutalpagah’ ।
kri’chchhram vaabdam chared viprashcheeravaasaah’ samaahitah’ ॥ 32.15 ॥

ashvamedhaavabhri’thake snaatvaa vaa shuddhyate narah’ ।
kaale’sht’ame vaa bhunjaano brahmachaaree sadaavratee ॥ 32.16 ॥

sthaanaashanaabhyaam viharamstrirahno’bhyupayatnatah’ ।
adhah’ shaayee tribhirvarshaistad vyapohati paatakam ॥ 32.17 ॥

chaandraayanaani vaa kuryaat pancha chatvaari vaa punah’ ।
patitaih’ samprayuktaatmaa atha vakshyaami nishkri’tim ॥ 32.18 ॥

patitena tu samsargam yo yena kurute dvijah’ ।
sa tatpaapaapanodaartham tasyaiva vratamaacharet ॥ 32.19 ॥

taptakri’chchhram chared vaa’tha samvatsaramatandritah’ ।
shaanmaasike tu samsarge praayashchittaarthammaacharet ॥ 32.20 ॥

ebhirvratairapohanti mahaapaatakino malam ।
punyateerthaabhigamanaat pri’thivyaam vaa’tha nishkri’tih’ ॥ 32.21 ॥

brahmahatyaa suraapaanam steyam gurvanganaagamah’ ।
kri’tvaa taishchaapi samsargam braahmanah’ kaamakaaratah’ ॥ 32.22 ॥

kuryaadanashanam viprah’ punyateerthe samaahitah’ ।
jvalantam vaa vishedagnim dhyaatvaa devam kapardinam ॥ 32.23 ॥

na hyanyaa nishkri’tirdri’sht’aa munibhirdharmavaadibhih’ ।
tasmaat punyeshu teertheshu dahanvaapi svadehakam ॥ 32.24 ॥

iti shree koormapuraane dvaatrimsho’dhyaayah’ ॥32 ॥

koormapuraanae uttarabhaage trayastrimshattamo’dhyaayah’

gatvaa duhitaram viprah’ svasaaram vaa snushaamapi ।
pravishejjvalanam deeptam matipoorvamiti sthitih’ ॥ 33.1 ॥

maatri’shvasaam maatulaaneem tathaiva cha pitri’shvasaam ।
bhaagineyeem samaaruhya kuryaat kri’chchhraatikri’chchhrakau ॥ 33.2 ॥

chaandraayanam cha kurveeta tasya paapasya shaantaye ।
dhyaayan devam jagadyonimanaadinidhanam param ॥ 33.3 ॥

bhraatri’bhaaryaam samaaruhya kuryaat tatpaapashaantaye ।
chaandraayanaani chatvaari pancha vaa susamaahitah’ ॥ 33.4 ॥

paitri’shvastreyeem gatvaa tu svastreeyaam maatureva cha ।
maatulasya sutaam vaa’pi gatvaa chaandraayanam charet ॥ 33.5 ॥

sakhibhaaryaam samaaruhya gatvaa shyaaleem tathaiva cha ।
ahoraatroshito bhootvaa tatah’ kri’chchhram samaacharet ॥ 33.6 ॥

udakyaagamane viprastriraatrena vishudhyati ।
chaand’aaleegamane chaiva taptakri’chchhratrayam viduh’ ॥ 33.7 ॥

shuddhi saantapanenaasyaannaanyathaa nishkri’tih’ smri’taa ।
maatri’gotraam samaaruhya samaanapravaraam tathaa ॥ 33.8 ॥

chaadraayanena shudhyeta prayataatmaa samaahitah’ ।
braahmano braahmaneem gatvaa gri’chchhramekam samaacharet ॥ 33.9 ॥

kanyakaan dooshayitvaa tu charechchaandraayanavratam ।
amaanusheeshu purusha udakyaayaamayonishu ॥ 33.10 ॥

retah’ siktvaa jale chaiva kri’chchhram saantapanam charet ।
vaarddhikeegamane viprastriraatrena vishuddhyati ॥ 33.11 ॥

gavi maithunamaasevya charechchaandraayanavratam ।
veshyaayaam maithunam kri’tvaa praajaapatyam chared dvijah’ ॥ 33.12 ॥

patitaam cha striyam gatvaa tribhih’ kri’chchhrairvishuddhyati ।
pulkaseegamane chaiva krachchhram chaandraayanam charet ॥ 33.13 ॥

nat’eem shailooshakeem chaiva rajakeem venujeevineem ।
gatvaa chaandraayanam kuryaat tathaa charmopajeevineem ॥ 33.14 ॥

brahamachaaree striyam gachchhet kathanchitkaamamohitah’ ।
saptaagaaram chared bhaiksham vasitvaa gardabhaajinam ॥ 33.15 ॥

upaspri’shet trishavanam svapaapam parikeerttayan ।
samvatsarena chaikena tasmaat paapaat pramuchyate ॥ 33.16 ॥

brahmahatyaavratashchaapi shanmaasaanaachared yamee ।
muchyate hyavakeernee tu braahmanaanumate sthitah’ ॥ 33.17 ॥

saptaraatramakri’tvaa tu bhaikshacharyaagnipoojanam ।
retasashcha samutsarge praayashchittam samaacharet ॥ 33.18 ॥

onkaarapoorvikaabhistu mahaavyaahri’tibhih’ sadaa ।
samvatsaram tu bhunjaano naktam bhikshaashanah’ shuchih’ ॥ 33.19 ॥

saavitreem cha japechchaiva nityam krodhavivarjitah’ ।
nadeeteereshu teertheshu tasmaat paapaad vimuchyate ॥ 33.20 ॥

hatvaa tu kshatriyam viprah’ kuryaad brahmahano vratam ।
akaamato vai shanmaasaan dadyaan panchashatam gavaam ॥ 33.21 ॥

abdam charedyaanayato vanavaasee samaahitah’ ।
praajaapatyam saantapanam taptakri’chchhram tu vaa svayam ॥ 33.22 ॥

pramaadaatkaamato vaishyam kuryaat samvatsaratrayam ।
gosahasrantu paadam cha dadyaad brahmahano vratam ॥ 33.23 ॥

kri’chchhraatikri’chchhrau vaa kuryaachchaandraayanamathaavi vaa ।
samvatsaram vratam kuryaachchhoodram hatvaa pramaadatah’ ॥ 33.24 ॥

gosahasraarddhapaadam cha dadyaat tatpaapashaantaye ।
asht’au varshaani vaa treeni kuryaad brahmahano vratam ।
hatvaa tu kshatriyam vaishyam shoodram chaiva yathaakramam ॥ 33.25 ॥

nihatya braahmaneem viprastvasht’avarsham vratam charet ।
raajanyaam varshashat’kam tu vaishyaam samvatsaratrayam ॥ 33.26 ॥

vatsarena vishuddhyeta shoodeem hatvaa dvijottamah’ ।
vaishyaam hatvaa dvijaatistu kinchid dadyaad dvijaataye ॥ 33.27 ॥

antyajaanaam vadhe chaiva kuryaachchaandraayanam vratam ।
paraakenaathavaa shuddhirityaaha bhagavaanajah’ ॥ 33.28 ॥

mand’ookam nakulam kaakam bid’aalam kharamooshakau ।
shvaanam hatvaa dvijah’ kuryaat shod’ashaamsham vratam tatah’ ॥ 33.29 ॥

payah’ pibet triraatram tu shvaanam hatvaa hyayantritah’ ।
maarjaaram vaa’tha nakulam yojanam vaadhvano vrajet ॥ 33.30 ॥

kri’chchhram dvaadasharaatram tu kuryaadashvavadhe dvijah’ ।
archchaam kaarshnaayaseem dadyaat sarpam hatvaa dvijottamah’ ॥ 33.31 ॥

palaalabhaarakam shand’e seesakam chaikamaashakam ।
dhri’takumbham varaahe tu tiladronam cha tittire ॥ 33.32 ॥

shukam dvihaayanam vatsam krauncham hatvaa trihaayanam ।
hatvaa hamsam balaakaam cha bakam barhinameva cha ॥ 33.33 ॥

vaanaram shyenabhaasau cha sparshayed braahmanaaya gaam ।
kravyaadaamstu mri’gaan hatvaa dhenum dadyaat payasvineem ॥ 33.34 ॥

akravyaadaan vatsatareemusht’ram hatvaa tu kri’shnalam ।
kinchiddeyantu vipraaya dadyaadasthimataam vadhe ॥ 33.35 ॥

anasthnaam chaiva himsaayaam praanaayaamena shudhyati ।
phaladaanaam tu vri’kshaanaam chhedane japyamri’kshatam ॥ 33.36 ॥

gulmavalleelataanaam tu pushpitaanaam cha veerudhaam ।
anyeshaam chaiva vri’kshaanaam sarasaanaam cha sarvashah’ ॥33.37 ॥

phalapushpodbhavaanaam cha ghri’tapraasho vishodhanam ।
hastinaam cha vadhe dri’sht’am taptakri’chchhram vishodhanam ॥ 33.38 ॥

chaandraayanam paraakam vaa gaam hatvaa tu pramaadatah’ ।
matipoorvavadhe chaasyaah’ praayashchittam na vidyate ॥ 33.39 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
trayastrimsho’dhyaayah’ ॥33 ॥

koormapuraanae uttarabhaage chatustrimshattamo’dhyaayah’

vyaasa uvaacha ।
manushyaanaam tu haranam kri’tvaa streenaam gri’hasya cha ।
vaapeekoopajalaanaam cha shudhyechchaandraayanena tu ॥ 34.1 ॥

dravyaanaamalpasaaraanaam steyam kri’tvaa’nyaveshmanah’ ।
charet saantapanam kri’chchhram tanniryaatyaatmashuddhaye ॥ 34.2 ॥

dhaanyaannadhanachauryam tu kri’tvaa kaamaad dvijottamah’ ।
svajaateeyagri’haadeva kri’chchhraarddhena vishuddhyati ॥ 34.3 ॥

bhakshyabhojyopaharane yaanashayyaasanasya cha ।
pushpamoolaphalaanaam cha panchagavyam vishodhanam ॥ 34.4 ॥

tri’nakaasht’hadrumaanaam cha shushkaannasya gud’asya cha ।
chailacharmaamishaanaam cha triraatram syaadabhojanam ॥ 34.5 ॥

manimuktaapravaalaanaam taamrasya rajatasya cha ।
ayah’ skaantopalaanaam cha dvaadashaaham kaanaashanam ॥ 34.6 ॥

kaarpaasakeet’ajornaanaam dvishaphaikashaphasya cha ।
pushpagandhaushadheenaam cha pibechchaiva tryaham payah’ ॥ 34.7 ॥

naramaamsaashanam kri’tvaa chaandraayanamathaacharet ।
kaakam chaiva tathaa shvaanam jagdhvaa hastinameva cha ॥ 34.8 ॥

varaaham kukkut’am chaatha taptakri’chchhrena shudhyati ।
kravyaadaanaam cha maamsaani pureesham mootrameva cha ॥ 34.9 ॥

gogomaayukapeenaam cha tadeva vratamaacharet ।
shishumaaram tathaachaasham matyamaamsam tathaiva cha ॥34.10 ॥

uposhya dvaadashaaham tu kooshmaand’airjuhuyaad ghri’tam ।
nakulolookamaarjaaram jagdhvaa saantapanam charet ॥ 34.11 ॥

shvaapadosht’rakharaanjagdhvaa taptakri’chchhrena shuddhyati ।
vratavachchaiva samskaaram poorvena vidhinaiva tu ॥ 34.12 ॥

bakam chaiva balaakaancha hamsam kaarand’avam tathaa ।
chakravaakapalam jagghvaa dvaadashaahamabhojanam ॥ 34.13 ॥

kapotam t’it’t’ibhaanchaiva shukam saarasameva cha ।
ulookam jaalapaadam cha jagdhvaa’pyetad vratam charet ॥ 34.14 ॥

shishumaaram tathaa chaasham matsyamaamsam tathaiva cha ।
yagdhvaa chaiva kat’aahaarametadeva chared vratam ॥ 34.15 ॥

kokilam chaiva matsyaamshcha mand’ukam bhujagam tathaa ।
gomootrayaavakaahaaro maasenaikena shuddhyati ॥ 34.16 ॥

yalecharaamshcha jalajaan pranudaanathavishkiraan ।
raktapaadaamstathaa jagdhvaa saptaaham chaitadaacharet ॥ 34.17 ॥

shuno maamsam shushkamaamsamaatmaartham cha tathaa kri’tam ।
bhuktvaa maasam charedetat tatpaapasyaapanuttaye ॥ 34.18 ॥

vri’ntaakam bhustri’nam shigrum kubhaand’am karakam tathaa ।
praajaapatyam charejjagdhvaa khad’gam kumbheekameva cha ॥ 34.19 ॥

palaand’um lashunam chaiva bhuktvaa chaandraayanam charet ।
naalikaam tand’uleeyam cha praajaapatyena shuddhyati ॥ 34.20 ॥

ashmaantakam tathaa potam taptakri’chchhrena shuddhyati ।
praajaapatyena shuddhih’ syaat kusumbhasya cha bhakshane ॥ 34.21 ॥

alaabu kimshukam chaiva bhuktvaa chaitad vratam charet ।
udumbaram cha kaamena taptakri’chchhrena shuddhyati ॥

vri’thaa kri’sarasamyaavam paayasaapoopasankulam ।
bhuktvaa chaivam vidham tvannam triraatrena vishuddhyati ॥

peetvaa ksheeraanyapeyaani brahmachaaree samaahitah’ ।
gomootrayaavakaahaaro maasenaikena shuddhyati ॥

anirdashaaham goksheeram maahisham chaajameva cha ।
sandhinyaashcha vivatsaayaah’ piban ksheeramidam charet ।
eteshaam cha vikaaraani peetvaa mohena vaa punah’ ॥ 34.22 ॥

gomootrayaavakaahaarah’ saptaraatrena shuddhyati ।
bhuktvaa chaiva navashraaddhe mri’take sootake tathaa ॥ 34.23 ॥

chaandraayanena shuddhyeta braahmanastu samaahitah’ ।
yasyaagnau hooyate nityamannasyaagram na deeyate ॥ 34.24 ॥

chaandraayanam charet samyak tasyaannapraashane dvijah’ ।
abhojyaanaam tu sarveshaam bhuktvaa chaannamupaskri’tam ॥ 34.25 ॥

antaavasaayinaam chaiva taptakri’chchhrena shuddhyati ॥

chaand’aalaannam dvijo bhuktvaa samyak chaandraayanam charet ॥ 34.26 ॥

buddhipoorvam tu kri’chchhraabdam punah’ samskaarameva cha ।
asuraamadyapaanena kuryaachchaandraayanavratam ॥ 34.27 ॥

abhojyaannam tu bhuktvaa cha praajaapatyena shuddhyati ।
vinmootrapraashanam kri’tvaa retasashchaitadaacharet ॥ 34.28 ॥

anaadisht’eshu chaikaaham sarvatra tu yathaarthatah’ ।
vid’varaahakharosht’raanaam gomaayoh’ kapikaakayoh’ ॥ 34.29 ॥

praashya mootrapureeshaani dvijashchaandraayanam charet ।
ajnyaanaat praashya vinmootram suraasamspri’sht’ameva cha ॥ 34.30 ॥

punah’ samskaaramarhanti trayo varnaa dvijaatayah’ ।
kravyaadaam pakshinaam chaiva praashya mootrapureeshakam ॥ 34.31 ॥

mahaasaantapanam mohaat tathaa kuryaad dvijottamah’ ।
bhaasamand’ookakurare vishkire kri’chchhramaacharet ॥ 34.32 ॥

praajaapatyena shuddhyeta braahaamanochchhisht’abhojane ।
kshatriye taptakri’chchhram syaad vaishye chaivaatikri’chchhrakam ॥ 34.33 ॥

shoodrochchhisht’am dvijo bhuktvaa kuryaachchaandraayanavratam ।
suraabhaand’odare vaari peetvaa chaandraayanam charet ॥ 34.34 ॥

samuchchhisht’am dvijo bhuktvaa triraatrena vishuddhyati ।
gomootrayaavakaahaarah’ peetashesham cha vaa gavaam ॥ 34.35 ॥

apo mootrapureeshaadyairdooshitaah’ praashayed yadaa ।
tadaa saantapanam proktam vratam paapavishodhanam ॥ 34.36 ॥

chaand’aalakoopabhaand’eshu yadi jnyaanaat pibejjalam ।
charet saantapanam kri’chchhram braahmanah’ paapashodhanam ॥ 34.37 ॥

chaand’aalena tu samspri’sht’am peetvaa vaari dvijottamah’ ।
triraatrena vishuddhyeta panchagavyena chaiva hi ॥ 34.38 ॥

mahaapaatakisamsparshe bhuktvaa snaatvaa dvijo yadi ।
buddhipoorvam tu mood’haatmaa taptakri’chchhram samaacharet ॥ 34.39 ॥

spri’sht’vaa mahaapaatakinam chaand’aalam vaa rajasvalaam ।
pramaadaad bhojanam kri’tvaa triraatrena vishuddhyati ॥ 34.40 ॥

snaanaarho yadi bhunjeeta ahoraatrena shuddhyati ।
buddhipoorvam tu kri’chchhrena bhagavaanaaha padmajah’ ॥ 34.41 ॥

shushkaparyushitaadeeni gavaadipratidooshitaah’ ।
bhuktvopavaasam kurveeta kri’chchhrapaadamathaapi vaa ॥ 34.42 ॥

samvatsaraante kri’chchhram tu chared viprah’ punah’ punah’ ।
ajnyaatabhuktashuddhyartham jnyaatasya tu visheshatah’ ॥ 34.43 ॥

vraatyaanaam yajanam kri’tvaa pareshaamantyakarma cha ।
abhichaaramaheenam cha tribhih’ kri’chchhrairvishuddhyati ॥ 34.44 ॥

braahmanaadihataanaam tu kri’tvaa daahaadikaah’ kriyaah’ ।
gomootrayaavakaahaarah’ praajaapatyena shuddhyati ॥ 34.45 ॥

tailaabhyakto’thavaa kuryaad yadi mootrapureeshake ।
ahoraatrena shuddhyeta shmashrukarmaani maithune ॥ 34.46 ॥

ekaahena vihaayaagnim parihaarya dvijottamah’ ।
triraatrena vishaddhyeta triraatraat shad’aham punah’ ॥ 34.47 ॥

dashaaham dvaadashaaham vaa parihaarya pramaadatah’ ।
kri’chchhram chaandraayanam kuryaat tatpaapasyaapanuttaye ॥ 34.48 ॥

patitaad dravyamaadaaya tadutsargena shuddhyati ।
charet saantapanam kri’chchhramityaaha bhagavaan manuh’ ॥ 34.49 ॥

anaashakaannivri’ttaastu pravrajyaavasitaastathaa ।
chareyustreeni kri’chchhraani treeni chaandraayanaani cha ॥ 34.50 ॥

punashcha jaatakarmaadisamskaaraih’ samskri’taa dvijaah’ ।
shuddhyeyustad vratam samyak chareyurdharmavarddhanaah’ ॥ 34.51 ॥

anupaasitasandhyastu tadaharyaavake vaset ।
anashnan samyatamanaa raatrau ched raatrimeva hi ॥ 34.52 ॥

akri’tvaa samidaadhaanam shuchih’ snaatvaa samaahitah’ ।
gaayatryasht’asahasrasya japyam kuryaad vishuddhaye ॥ 34.53 ॥

upavaasee charet sandhyaam gri’hastho’pi pramaadatah’ ।
snaatvaa vishuddhyate sadyah’ parishraantastu samyamaat ॥ 34.54 ॥

vedoditaani nityaani karmaani cha vilopya tu ।
snaatakavratalopam tu kri’tvaa chopavased dinam ॥ 34.55 ॥

samvatsaram charet kri’chchhramanyotsaadee dvijottamah’ ।
chaandraayanam chared vraatyo gopradaanena shuddhyati ॥ 34.56 ॥

naastikyam yadi kurveeta praajaapatyam chared dvijah’ ।
devadroham gurudroham taptakri’chchhrena shuddhyati ॥ 34.57 ॥

usht’rayaanam samaaruhya kharayaanam cha kaamatah’ ।
triraatrena vishuddhyet tu nagno vaa pravishejjalam ॥ 34.58 ॥

shasht’haannakaalataamaasam samhitaajapa eva cha ।
homaashcha shaakalaa nityamapaanktaanaam vishodhanam ॥ 34.59 ॥

neelam raktam vasitvaa cha braahmano vastrameva hi ।
ahoraatroshitah’ snaatah’ panchagavyena shuddhyati ॥ 34.60 ॥

vedadharmapuraanaanaam chand’aalasya tu bhaashane ।
chaandraayanena shuddhih’ syaanna hyanyaa tasya nishkri’tih’ ॥ 34.61 ॥

udbandhanaadinihatam samspri’shya braahmanah’ kvachit ।
chaandraayanena shuddhih’ syaat praajaapatyena vaa punah’ ॥ 34.62 ॥

uchchhisht’o yadyanaachaantashchaand’aalaadeen spri’shed dvijah’ ।
pramaadaad vai japet snaatvaa gaayatryasht’asahasrakam ॥ 34.63 ॥

drupadaanaam shatam vaapi brahmachaaree samaahitah’ ।
triraatroposhitah’ samyak panchagavyena shuddhyati ॥ 34.64 ॥

chand’aalapatitaadeemstu kaamaad yah’ samspri’shed dvijah’ ।
uchchhisht’astatra kurveeta praajaapatyam vishuddhaye ॥ 34.65 ॥

chaand’aalasootakashavaamstathaa naareem rajasvalaam ।
spri’sht’vaa snaayaad vishuddhyartham tatspri’sht’apatititaastathaa ॥ 34.66 ॥

chaand’aalasootakashavaih’ samspri’sht’am samspri’shed yadi ।
pramaadaat tata aachamya japam kuryaat samaahitah’ ॥ 34.67 ॥

tat spri’sht’asparshinam spri’sht’vaa buddhipoorvam dvijottamah’ ।
aachamet tad vishuddhyartham praaha devah’ pitaamahah’ ॥ 34.68 ॥

bhunjaanasya tu viprasya kadaachit samspri’shet yadi ।
kri’tvaa shaucham tatah’ snaayaaduposhya juhuyaad vratam ॥ 34.69 ॥

chaand’aalaantyashavam spri’sht’vaa kri’chchhram kuryaad vishuddhaye ।
spri’sht’vaa’bhyaktastvasamspri’shyamahoraatrena shuddhyati ॥ 34.70 ॥

suraam spri’sht’vaa dvijah’ kuryaat praanaayaamatrayam shuchih’ ।
palaand’um lashunam chaiva ghri’tam praashya tatah’ shuchih’ ॥ 34.71 ॥

braahmanastu shunaa dasht’astryaham saayam payah’ pibet ।
naabheroordhvam tu dasht’asya tadeva dvigunam bhavet ॥ 34.72 ॥

syaadetat trigunam baahvormoordhni cha syaachchaturgunam ।
snaatvaa japed vaa saavitreem shvabhirdasht’o dvijottamah’ ॥ 34.73 ॥

anirvartya mahaayajnyaan yo bhunkte tu dvijottamah’ ।
anaaturah’ sati dhane kri’chchhraarddhena sa shuddhyati ॥ 34.74 ॥

aahitaagnirupasthaanam na kuryaad yastu parvani ।
ri’tau na gachchhed bhaaryaam vaa so’pi kri’chchhraarddhamaacharet ॥ 34.75 ॥

vinaa’dbhirapsu naapyaarttah’ shareeram sanniveshya cha ।
sachailo jalamaaplutya gaamaalabhya vishuddhyati ॥ 34.76 ॥

buddhipoorvam tvabhyudito japedantarjale dvijah’ ।
gaayatryasht’asahasram tu tryaham chopavased vratee ॥ 34.77 ॥

anugamyechchhayaa shoodram preteebhootam dvijottamah’ ।
gaayatryasht’asahasram cha japyam kuryaannadeeshu cha ॥ 34.78 ॥

kri’tvaa tu shapatham vipro viprasya vadhasamyutam ।
sachaiva yaavakaannena kuryaachchaandraayanam vratam ॥ 34.79 ॥

panktyaam vishamadaanam tu kri’tvaa kri’chchhrena shuddhyati ।
chhaayaam shvapaakasyaaruhya snaatvaa sampraashayed ghri’tam ॥ 34.80 ॥

eekshedaadityamashuchirdri’sht’vaagnim chandrameva vaa ।
maanusham chaasthi samspri’shya snaanam kri’tvaa vishuddhyati ॥ 34.81 ॥

kri’tvaa tu mithyaadhyayanam chared bhaiksham tu vatsaram ।
kri’taghno braahmanagri’he pancha samvatsaram vratee ॥ 34.82 ॥

hunkaaram braahmanasyoktvaa tvankaaram cha gareeyasah’ ।
snaatvaa’nashnannahah’ shesham pranipatya prasaadayet ॥ 34.83 ॥

taad’ayitvaa tri’nenaapi kant’ham baddhvaapi vaasasaa ।
vivaade vaapi nirjitya pranipatya prasaadayet ॥ 34.84 ॥

avagoorya charet kri’chchhramatikri’chchhram nipaatane ।
kri’chchhraatikri’chchhrau kurveeta viprasyotpaadya shonitam ॥ 34.85 ॥

guroraakroshamanri’tam kri’tvaa kuryaad vishodhanam ।
ekaraatram triraatram vaa tatpaapasyaapanuttaye ॥ 34.86 ॥

devarsheenaamabhimukham sht’heevanaakroshane kri’te ।
ulmukena dahejjihvaam daatavyam cha hiranyakam ॥ 34.87 ॥

devodyaane tu yah’ kuryaanmootrochchaaram sakri’d dvijah’ ।
chhindyaachchhishnam tu shuddhyartham charechchaandraayanam tu vaa ॥ 34.88 ॥

devataayatane mootram kri’tvaa mohaad dvijottamah’ ।
shishnasyotkarttanam kri’tvaa chaandraayanamathaacharet ॥ 34.89 ॥

devataanaamri’sheenaam cha devaanaam chaiva kutsanam ।
kri’tvaa samyak prakurveeta praajaapatyam dvijottamah’ ॥ 34.90 ॥

taistu sambhaashanam kri’tvaa snaatvaa devaan samarchayet ।
dri’sht’vaa veeksheta bhaasvantam smri’tvaa visheshvaram smaret ॥ 34.91 ॥

yah’ sarvabhootaadhipatim vishveshaanam vinindati ।
na tasya nishkri’tih’ shakyaa karttum varshashatairapi ॥ 34.92 ॥

chaandraayanam charet poorvam kri’chchhram chaivaatikri’chchhrak ।
prapannah’ sharanam devam tasmaat paapaad vimuchyate ॥ 34.93 ॥

sarvasvadaanam vidhivat sarvapaapavishodhana ।
chaandraayanam chavidhinaa kri’chchhram chaivaatikri’chchhrakam ॥ 34.94 ॥

punyakshetraabhigamanam sarvapaapavinaashana ।
amaavasyaam tithim praapya yah’ samaaraadhayechchhivam ॥ 34.95 ॥

braahmanaan poojayitvaa tu sarvapaapaih’ pramuchyate ॥ 34.96 ॥

kri’shnaasht’amyaam mahaadevam tathaa kri’shnachaturdasheem ।
sampoojya braahmanamukhe sarvapaapaih’ pramuchyate ॥ 34.97 ॥

trayodashyaam tathaa raatrau sopahaaram trilochanam ।
dri’sht’vesham prathame yaame muchyate sarvapaatakaih’ ॥ 34.98 ॥

uposhitashchaturdashyaam kri’shnapakshe samaaha44tah’ ।
yamaaya dharmaraajaaya mri’tyave chaantakaaya cha ॥ 34.99 ॥

vaivasvataaya kaalaaya sarvapraharanaaya cha ।
pratyekam tilasamyuktaan dadyaat saptodakaanjaleen ॥ 34.100 ॥

snaatvaa dadyaachcha poorvaahne muchyate sarvapaatakaih’ ।
brahmacharyamadhah’ shayyaamupavaasam dvijaarchanam ॥ 34.101 ॥

vrateshveteshu kurveeta shaantah’ samyatamaanasah’ ।
amaavasyaayaam brahmaanam samuddishya pitaamaham ॥ 34.102 ॥

braahmanaamstreen samabhyarchya muchyate sarvapaatakaih’ ।
shasht’hyaamuposhito devam shuklapakshe samaahitah’ ॥ 34.103 ॥

saptamyaamarchayed bhaanum muchyate sarvapaatakaih’ ।
bharanyaam cha chaturthyaam cha shanaishcharadine yamam ॥ 34.104 ॥

poojayet saptajanmotthairmuchyate paatakairnarah’ ॥

ekaadashyaam niraahaarah’ samabhyarchya janaardanam ॥ 34.105 ॥

dvaadashyaam shuklapakshasya mahaapaapaih’ pramuchyate ।
tapo japasteerthasevaa devabraahmanapoojanam 344.106 ॥

grahanaadishu kaaleshu mahaapaatakashodhanam ।
yah’ sarvapaapayukto’pi punyateertheshu maanavah’ ॥ 34.107 ॥

niyamena tyajet praanaan sa muchyet sarvapaatakaih’ ।
brahmaghnam vaa kri’taghnam vaa mahaapaatakadooshitam ॥ 34.108 ॥

bharttaaramuddharennaaree pravisht’aa saha paavakam ।
etadeva param streenaam praayashchittam vidurbudhaah’ ॥ 34.109 ॥

sarvapaapasamudbhootau naatra kaaryaa vichaaranaa ।
pativrataa tu yaa naaree bhartri’shushrooshanotsukaa ।
na tasyaa vidyate paapamiha loke paratra cha ॥ 34.110 ॥

pativrataa dharmarataa bhadraanyeva sabhet sadaa ।
naasyaah’ paraabhavam karttum shaknoteeha janah’ kvachit ॥ 34.111 ॥

yathaa raamasya subhagaa seetaa trailokyavishrutaa ।
patnee daasharatherdevee vijigye raakshaseshvaram ॥ 34.112 ॥

raamasya bhaaryaam vimalaam raavano raakshaseshvarah’ ।
seetaam vishaalanayanaam chakame kaalachoditah’ ॥ 34.113 ॥

gri’heetvaa maayayaa vesham charanteem vijane vane ।
samaaharttum matim chakre taapasah’ kila kaamineem ॥ 34.114 ॥

vijnyaaya saa cha tadbhaavam smri’tvaa daasharathim patim ।
yagaama sharanam vahnimaavasathyam shuchismitah’ ॥ 34.115 ॥

upatasthe mahaayogam sarvadoshavinaashanam ।
kri’taanjalee raamapatnee shaakshaat patimivaachyutam ॥ 34.116 ॥

namasyaami mahaayogam kri’taantam gahanam param ।
daahakam sarvabhootaanaameeshaanam kaalaroopinam ॥ 34.117 ॥

namasye paavakam devam shaashvatam vishvatomukham ।
yoganam kri’ttivasanam bhootesham paramampadam ॥34.118 ॥

aatmaanam deeptavapusham sarvabhootahri’dee sthitam ।
tam prapadye jaganmoorttim prabhavam sarvatejasaam ।
mahaayogeshvaram vahnimaadityam paramesht’hinam ॥ 34.119 ॥

prapadye sharanam rudram mahaagraasam trishoolinam ।
kaalaagnim yoginaameesham bhogamokshaphalapradam ॥ 34.120 ॥

prapadye tvaam viroopaaksham bhurbhuvah’ svah’ svaroopinam ।
hiranyamaye gri’he guptam mahaantamamitaujasam ॥ 34.121 ॥

vaishvaanaram prapadye’ham sarvabhooteshvavasthitam ।
havyakavyavaham devam prapadye vahnimeeshvaram ॥ 34.122 ॥

prapadye tatparam tattvam varenyam savituh’ shivam ।
bhaargavaagniparam jyotih’ raksha maam havyavaahana ॥ 34.123 ॥

iti vahnyasht’akam japtvaa raamapatnee yashasvinee ।
dhyaayantee manasaa tasthau raamamunmeelitekshanaa ॥ 34.124 ॥

athaavasathyaad bhagavaan havyavaaho maheshvarah’ ।
aaviraaseet sudeeptaatmaa tejasaa nirdahanniva ॥ 34.125 ॥

sri’sht’vaa maayaamayeem seetaam sa raavanavadhepsayaa ।
seetaamaadaaya dharmisht’haam paavako’ntaradheeyata ॥ 34.126 ॥

taam dri’sht’vaa taadri’sheem seetaam raavano raakshaseshvarah’ ।
samaadaaya yayau lankaam saagaraantarasamsthitaam ॥ 34.127 ॥

kri’tvaa’tha raavanavadham raamo lakshmanasamyutah’ ।
samaadaayaabhavat seetaam shankaakulitamaanasah’ ॥ 34.128 ॥

saa pratyayaaya bhootaanaam seetaa maayaamayee punah’ ।
vivesha paavakam deeptam dadaaha jvalano’pi taam ॥ 34.129 ॥

dagdhvaa maayaamayeem seetaam bhagavaanugradeedhitih’ ।
raamaayaadarshayat seetaam paavako’bhoot surapriyah’ ॥ 34.130 ॥

pragri’hya bharttushcharanau karaabhyaam saa sumadhyamaa ।
chakaara pranatim bhoomau raamaaya janakaatmajaa ॥ 34.131 ॥

dri’sht’vaa hri’sht’amanaa raamo vismayaakulalochanah’ ।
nanaama vahnim sirasaa toshayaamaasa raaghavah’ ॥ 34.132 ॥

uvaacha vahnirbhagavaan kimeshaa varavarninee ।
dagdhaa bhagavataa poorvam dri’sht’aa matpaarshvamaagataa ॥ 34.133 ॥

tamaaha devo lokaanaam daahako havyavaahanah’ ।
yathaavri’ttam daasharathim bhootaanaameva sannidhau ॥ 34.134 ॥

iyam saa mithileshena paarvateem rudravallabhaam ।
aaraadhya labdhvaa tapasaa devyaashchaatyantavallabhaa ॥ 34.135 ॥

bharttuh’ shushrooshanopetaa susheeleyam pativrataa ।
bhavaaneepaarshvamaaneetaa mayaa raavanakaamitaa ॥ 34.136 ॥

yaa neetaa raakshaseshena seetaa bhagavataahri’taa ।
mayaa maayaamayee sri’sht’aa raavanasya vadhaaya saa ॥ 34.137 ॥

tadartham bhavataa dusht’o raavano raakshaseshvarah’ ।
mayopasamhri’taa chaiva hato lokavinaashanam ॥ 34.138 ॥

gri’haana vimalaamenaam jaanakeem vachanaanmama ।
pashya naaraayanam devam svaatmaanam prabhavaavyayam ॥ 34.139 ॥

ityuktvaa bhagavaamshchand’o vishchaarchirvishvatomukhah’ ।
maanito raaghavenaagnirbhootaishchaantaradheeyata ॥ 34.140 ॥

etat pativrataanaam vaim maahaatmyam kathitam mayaa ।
streenaam sarvaaghashamanam praayashchittamidam smri’tam ॥ 34.141 ॥

asheshapaapayuktastu purusho’pi susamyatah’ ।
svadeham punyateertheshu tyaktvaa muchyeta kilbishaat ॥ 34.142 ॥

pri’thivyaam sarvateertheshu snaatvaa punyeshu vaa dvijah’ ।
muchyate paatakaih’ sarvaih’ samastairapi poorushah’ ॥ 34.143 ॥

vyaasa uvaacha ।
ityesha maanavo dharmo yushmaakam kathito mayaa ।
maheshaaraadhanaarthaaya jnyaanayogam cha shaashvatam ॥ 34.144 ॥

yo’nena vidhinaa yukto jnyaanayogam samaacharet ।
sa pashyati mahaadevam naanyah’ kalpashatairapi ॥ 34.145 ॥

sthaapayed yah’ param dharmam jnyaanam tatpaarameshvaram ।
na tasmaadadhiko loke sa yogee paramo matah’ ॥ 34.146 ॥

ya samsthaapayitum shakto na kuryaanmohito janah’ ।
sa yogayukto’pi munirnaatyartham bhagavatpriyah’ ॥ 34.147 ॥

tasmaat sadaiva daatavyam braahmaneshu visheshatah’ ।
dharmayukteshu shaanteshu shraddhayaa chaanviteshu vai ॥ 34.148 ॥

yah’ pat’hed bhavataam nityam samvaadam mama chaiva hi ।
sarvapaapavinirmukto gachchheta paramaam gatim ॥ 34.149 ॥

shraaddhe vaa daivike kaarye braahmanaanaam cha sannidhau ।
pat’heta nityam sumanaah’ shrotavyam cha dvijaatibhih’ ॥ 34.150 ॥

yo’rtham vichaarya yuktaatmaa shraavayed braahmanaan shucheen ।
sa doshakanchukam tyaktvaa yaati devam maheshvaram ॥ 34.151 ॥

etaavaduktvaa bhagavaan vyaasah’ satyavateesutah’ ।
samaashvaasya muneen sootam jagaama cha yathaagatam ॥ 34.152 ॥

itee shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
trayastrisho’dhyaayah’ ॥34 ॥

koormapuraanae uttarabhaage panchatrimshattamo’dhyaayah’

ri’shaya oochuh’ ।
teerthaani yaani loke’smin vishrutaani maahanti cha ।
taani tvam kathayaasmaakam romaharshana saampratam ॥ 35.1 ॥

romaharshana uvaa ।
shri’nudhvam kathayishye’ham teerthaani vividhaani cha ।
kathitaani puraaneshu munibhirbrahmavaadibhih’ ॥ 35.2 ॥

yatra snaanam japo homah’ shraaddhadaanaadikam kri’tam ।
ekaikasho munishresht’haah’ punaatyaasaptamam kulam ॥ 35.3 ॥

panchayojanavisteernam brahmanah’ paramesht’hinah’ ।
prayaagam prathitam teertham tasya maahaatmyameeritam ॥ 35.4 ॥

anyachcha teerthapravaram kuroonaam devavanditam ।
ri’sheenaamaashramairjusht’am sarvapaapavishodhanam ॥ 35.5 ॥

tatra snaatvaa vishuddhaatmaa dambhamaatsaryavarjitah’ ।
dadaati yatkinchidapi punaatyubhayatah’ kulam ॥ 35.6 ॥

gayaateertham param guhyam pitree’naam chaati durllabham ।
kri’tvaa pind’apradaanam tu na bhooyo jaayate narah’ ॥ 35.7 ॥

sakri’d gayaabhigamanam kri’tvaa pind’am dadaati yah’ ।
taaritaah’ pitarastena yaasyanti paramaam gatim ॥ 35.8 ॥

tatra lokahitaarthaaya rudrena paramaatmanaa ।
shilaatale padam nyastam tatra pitree’n prasaadayet ॥ 35.9 ॥

gayaa’bhigamanam karttum yah’ shakto naabhigachchhati ।
shochanti pitarastam vai vri’thaa tasya parishramah’ ॥ 35.10 ॥

gaayanti pitaro gaathaah’ keerttayanti maharshayah’ ।
gayaamyaasyatiyah’ kashchit so’smaan santaarayishyati ॥ 35.11 ॥

yadi syaat paatakopetah’ svadharmaparivarjitah’ ।
gayaam yaasyati vamshyo yah’ so’smaan santaarayishyati ॥ 35.12 ॥

esht’avyaa bahavah’ putraah’ sheelavanto gunaanvitaah’ ।
teshaam tu samavetaanaam yadyeko’pi gayaam vrajet ॥ 35.13 ॥

tasmaat sarvaprayatnena braahmanastu visheshatah’ ।
pradadyaad vidhivat pind’aan gayaam gatvaa samaahitah’ ॥ 35.14 ॥

gadhanyaastu khalu te martyaa gayaayaam pind’adaayinah’ ।
kulaanyubhayatah’ sapta samuddhri’tyaapnuyuh’ param ॥ 35.15 ॥

anyachcha teerthapravaram siddhaavaasamudaahri’tam ।
prabhaasamiti vikhyaatam yatraaste bhagavaan bhavah’ ॥ 35.16 ॥

tatra snaanam tapah’ shraaddham braahmanaanaam cha poojanam ।
kri’tvaa lokamavaapnoti brahmano’kshayyamuttamam ॥ 35.17 ॥

teertham traiyambakam naama sarvadevanamaskri’tam ।
poojayitvaa tatra rudram jyotisht’omaphalam labhet ॥ 35.18 ॥

suvarnaaksham mahaadevam samabhyarchya kapardinam ।
braahmanaan poojayitvaa tu gaanapatyam labhed dhruvam ॥ 35.19 ॥

someshvaram teerthavaram rudrasya paramesht’hinah’ ।
sarvavyaadhiharam punyam rudrasaalokyakaaranam ॥ 35.20 ॥

teerthaanaam paramam teertham vijayam naama shobhanam ।
tatra lingam maheshasya vijayam naama vishrutam ॥ 35.21 ॥

shanmaasaniyataahaaro brahmachaaree samaahitah’ ।
ushitvaa tatra viprendraa yaasyanti paramam padam ॥ 35.22 ॥

anyachcha teerthapravaram poorvadesheshu shobhanam ।
ekaantam devadevasya gaanapatyaphalapradam ॥ 35.23 ॥

dattvaatra shivabhaktaanaam kinchichchhashvanmaheem shubhaam ।
saarvabhaumo bhaved raajaa mumukshurmokshamaapnuyaat ॥ 35.24 ॥

mahaanadeejalam punyam sarvapaapavinaashanam ।
grahane samupaspri’shya muchyate sarvapaatakaih’ ॥ 35.25 ॥

anyaa cha virajaa naama nadee trailokyavishrutaa ।
tasyaam snaatvaa naro vipraa brahmaloke maheeyate ॥ 35.26 ॥

teertham naaraayanasyaanyannaamnaa tu purushottamam ।
tatra naaraayanah’ shreemaanaaste paramapoorushah’ ॥ 35.27 ॥

poojayitvaa param vishnum snaatvaa tatra dvijottamah’ ।
braahmanaan poojayitvaa tu vishnulokamavaapnuyaat ॥ 35.28 ॥

teerthaanaam paramam teertham gokarnam naama vishrutam ।
sarvapaapaharam shambhornivaasah’ paramesht’hinah’ ॥ 35.29 ॥

dri’sht’vaa limngam tu devasya gokarneshvaramuttamam ।
eepsitaam’llabhate kaamaan rudrasya dayito bhavet ॥ 35.30 ॥

uttaram chaapi gokarnam lingam devasya shoolinah’ ।
mahaadevam archayitvaa shivasaayujyamaapnuyaat ॥ 35.31 ॥

tatra devo mahaadevah’ sthaanurityabhivishrutah’ ।
tam dri’sht’vaa sarvapaapebhyo muchyate tatkshanaannarah’ ॥ 35.32 ॥

anyat kubjaamramatulam sthaanam vishnormahaatmanah’ ।
sampoojya purusham vishnum shvetadveepe maheeyate ॥ 35.33 ॥

yatra naaraayano devo rudrena tripuraarinaa ।
kri’tvaa yajnyasya mathanam dakshasya tu visarjitah’ ॥ 35.34 ॥

samantaad yojanam kshetram siddharshiganavanditam ।
punyamaayatanam vishnostatraaste purushottamah’ ॥ 35.35 ॥

anyat kokaamukhe vishnosteerthamadbhutakarmanah’ ।
mri’to’tra paatakairmukto vishnusaaroopyamaapnuyaat ॥ 35.36 ॥

shaalagraamam mahaateertham vishnoh’ preetivivardhanam ।
praanaamstatra narastyaktvaa hri’sheekesham prapashyati ॥ 35.37 ॥

ashvateerthamiti khyaatam siddhaavaasam supaavanam ।
aaste hayashiraa nityam tatra naaraayanah’ svayam ॥ 35.38 ॥

teertham trailokyavikhyaatam siddavaasam sushobanam ।
tatraasti punyadam teertham brahmanah’ paramesht’inah’ ॥35.39 ॥

pushkaram sarvapaapaghnam mri’taanaam brahmalokadam ।
manasaa samsmared yastu pushkaram vai dvijottamah’ ॥ 35.40 ॥

pooyate paatakaih’ sarvaih’ shakrena saha modate ।
tatra devaah’ sagandharvaah’ sayakshoragaraakshasaah’ ॥ 35.41 ॥

upaasate siddhasanghaa brahmaanam padmasambhavam ।
tatra snaatvaa bhavechchhuddho brahmaanam paramesht’hinam ॥35.42 ॥

poojayitvaa dvijavaram brahmaanam samprapashyati ।
tatraabhigamya devesham puruhootamaninditam ॥ 35.43 ॥

suroopo jaayate martyah’ sarvaan kaamaanavaapnuyaat ।
saptasaarasvatam teertham brahmaadyaih’ sevitam param ॥ 35.44 ॥

poojayitvaa tatra rudramashvamedhaphalam labhet ।
yatra mankanako rudram prapannah’ parameshvaram ॥ 35.45 ॥

aaraadhayaamaasa shivam tapasaa govri’shadhvajam ।
prajajvaalaatha tapasaa munirmankanakastadaa ॥ 35.46 ॥

nanartta harshavegena jnyaatvaa rudram samaagatam ।
tam praaha bhagavaan rudrah’ kimartham nartitam tvayaa ॥ 35.47 ॥

dri’sht’vaa’pi devameeshaanam nri’tyati sma punah’ punah’ ।
so’nveekshya bhagavaaneeshah’ sagarvam garvashaantaye ॥ 35.48 ॥

svakam deham vidaaryaasmai bhasmaraashimadarshayat ।
pashyemam machchhareerottham bhasmaraashim dvijottama ॥ 35.49 ॥

maahaatmyametat tapasastvaadri’sho’nyo’pi vidyate ।
yat sagarvam hi bhavataa nartitam munipungava ॥ 35.50 ॥

na yuktam taapasasyaitat tvatto’pyatraadhiko hyaham ।
ityaabhaashya munishresht’ham sa rudrah’ kila vishvadri’k ॥ 35.51 ॥

aasthaaya paramam bhaavam nanartta jagato harah’ ।
sahasrasheershaa bhootvaa sahasraakshah’ sahasrapaat ॥ 35.52 ॥

damsht’raakaraalavadano jvaalaamaalee bhayankarah’ ।
so’nvapashyadatheshasya paarshve tasya trishoolinah’ ॥ 35.53 ॥

vishaalalochanamekaam deveem chaaruvilaasineem ।
sooryaayutasamaprakhyaam prasannavadanaam shivaam ॥ 35.54 ॥

sasmitam prekshya vishvesham tisht’hantamamitadyutim ।
dri’sht’vaa santrastahri’dayo vepamaano muneeshvarah’ ॥ 35.55 ॥

nanaama shirasaa rudram rudraadhyaayam japan vashee ।
prasanno bhagavaaneeshastryambako bhaktavatsalah’ ॥ 35.56 ॥

poorvavesham sa jagraaha devee chaantarhitaa’bhavat ।
aalingya bhaktam pranatam devadevah’ svayamshivah’ ॥ 35.57 ॥

na bhetavyam tvayaa vatsa praaha kim te dadaamyaham ।
pranamya moordhnaa girisham haram tripurasoodanam ॥ 35.58 ॥

vijnyaapayaamaasa tadaa hri’sht’ah’ prasht’umanaa munih’ ।
namo’stu te mahaadeva maheshvara namo’stu te ॥ 35.59 ॥

kimetad bhagavadroopam sughoram vishvatomukham ।
kaa cha saa bhagavatpaarshve raajamaanaa vyavasthitaa ॥ 35.60 ॥

antarhiteva cha sahasaa sarvamichchhaami veditum ।
ityukte vyaajahaareshastadaa mankanakam harah’ ॥ 35.61 ॥

maheshah’ svaatmano yogam deveem cha tripuraanalah’ ।
aham sahasranayanah’ sarvaatmaa sarvatomukhah’ ॥ 35.62 ॥

daahakah’ sarvapaapaanaam kaalah’ kaalakaro harah’ ।
mayaiva preryate kri’tsnam chetanaachetanaatmakam ॥ 35.63 ॥

so’ntaryaamee sa purusho hyaham vai purushottamah’ ।
tasya saa paramaa maayaa prakri’tistrigunaatmikaa ॥ 35.64 ॥

prochyate munirbhishaktirjagadyonih’ sanaatanee ।
sa esha maayayaa vishvam vyaamohayati vishvavit ॥ 35.65 ॥

naaraayanah’ paro’vyakto maayaaroopa iti shrutih’ ।
evametajjagat sarvam sarvadaa sthaapayaamyaham ॥ 35.66 ॥

yojayaami prakri’tyaa’ham purusham panchavimshakam ।
tathaa vai sangato devah’ koot’asthah’ sarvago’malah’ ॥ 35.67 ॥

sri’jatyasheshamevedam svamoortteh’ prakri’terajah’ ॥

sa devo bhagavaan brahmaa vishvaroopah’ pitaamahah’ ॥ 35.68 ॥

tavaitat kathitam samyak srasht’vri’tvam paramaatmanah’ ।
eko’ham bhagavaan kalo hyanaadishchaantakri’d vibhuh’ ॥ 35.69 ॥

samaasthaaya param bhaavam prokto rudro maneeshibhih’ ।
mama vai saa’paraa shaktirdevee vidyeti vishrutaa ॥ 35.70 ॥

dri’sht’aa hi bhavataa noonam vidyaadehastvaham tatah’ ।
evametaani tattvaani pradhaanapurusheshvaraah’ ॥ 35.71 ॥

vishnurbrahmaa cha bhagavaan rudrah’ kaala iti shrutih’ ।
trayametadanaadyantam brahmanyeva vyavasthitam ॥ 35.72 ॥

tadaatmakam tadavyaktam tadaksharamiti shrutih’ ।
aatmaanandaparam tattvam chinmaatram paramam padam ॥ 35.73 ॥

aakaasham nishkalam brahma tasmaadanyanna vidyate ।
evam vijnyaaya bhavataa bhaktiyogaashrayena tu ॥ 35.74 ॥

sampoojyo vandaneeyo’ham tatastam pashya shaashvatam ।
etaavaduktvaa bhagavaanjagaamaadarshanam harah’ ॥ 35.75 ॥

tatraiva bhaktiyogena rudraamaaraadhayanmunih’ ।
etat pavitramatulam teertham brahmarshisevitam ।
samsevya braahmano vidvaan muchyate sarvapaatakaih’ ॥ 35.76 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
panchatrimsho’dhyaayah’ ॥35 ॥

koormapuraanae uttarabhaage shad’trimshattamo’dhyaayah’

soota uvaacha ।
anyat pavitram vipulam teertham trailokyavishrutam ।
rudrakot’iriti khyaatam rudrasya paramesht’hinah’ ॥ 36.1 ॥

puraa punyatame kaale devadarshanatatparaah’ ।
kot’ibrahmarshayo daantaastam deshamagaman param ॥ 36.2 ॥

aham drakshyaami girisham poorvameva pinaakinam ।
anyo’nyam bhaktiyuktaanaam vyaaghaato jaayate kila ॥ 36.3 ॥

teshaam bhaktim tadaa dri’sht’vaa girisho yoginaam guruh’ ।
kot’iroopo’bhavad rudro rudrakot’istatah’ smri’tah’ ॥ 36.4 ॥

te sma sarve mahaadevam haram giriguhaashayam ।
pashyantah’ paarvateenaatham hri’sht’apusht’adhiyo’bhavan ॥ 36.5 ॥

anaadyantam mahaadevam poorvamevaahameeshvaram ।
dri’sht’avaaniti bhaktyaa te rudranyastadhiyo’bhavan ॥ 36.6 ॥

athaantarikshe vimalam pashyanti sma mahattaram ।
jyotistatraiva te sarve’bhilashantah’ param padam ॥ 36.7 ॥

etat svadeshaadhyushitam teertham punyatamam shubham ।
dri’sht’vaa rudram samabhyarchya rudrasaameepyamaapnuyaat ॥ 36.8 ॥

anyachcha teerthapravaram naamnaa madhuvanam smri’tam ।
tatra gatvaa niyamavaanindrasyaarddhaasanam labhet ॥ 36.9 ॥

athaanyaa pushpanagaree deshah’ punyatamah’ shubhah’ ।
tatra gatvaa pitree’n poojya kulaanaam taarayechchhatam ॥ 36.10 ॥

kaalanjaram mahaateertham rudraloke maheshvarah’ ।
kaalanjaram bhavandevo yatra bhaktapriyo harah’ ॥ 36.11 ॥

shveto naama shive bhakto raajarshipravarah’ puraa ।
tadaasheestannamaskaaraih’ poojayaamaasa shoolinam ॥ 36.12 ॥

samsthaapya vidhinaa lingam bhaktiyogapurah’ sarah’ ।
yajaapa rudramanisham tatra samnyastamaanasah’ ॥ 36.13 ॥

sitam kalojinam deeptam shoolamaadaaya bheeshanam ।
netumabhyaagato desham sa raajaa yatra tisht’hati ॥ 36.14 ॥

veekshya raajaa bhayaavisht’ah’ shoolahastam samaagatam ।
kaalam kaalakaram ghoram bheeshanam chand’adeepitam ॥ 36.15 ॥

ubaabhyaamatha hastaabhyaam spri’t’vaa’sau lingamaishvaram ।
nanaama shirasaa rudram jajaapa shatarudriyam ॥ 36.16 ॥

yapantamaaha raajaanam namantam manasaa bhavam ।
ehyeheeti purah’ sthitvaa kri’taantah’ prahasanniva ॥ 36.17 ॥

tamuvaacha bhayaavisht’o raajaa rudraparaayanah’ ।
ekameeshaarchanaratam vihaayaanyannishoodaya ॥ 36.18 ॥

ityuktavantam bhagavaanabraveed bheetamaanasam ।
rudraarchanarato vaa’nyo madvashe ko na tisht’hati ॥ 36.19 ॥

evamuktvaa sa raajaanam kaalo lokaprakaalanah’ ।
babandha paashai raajaa’pi jajaapa shatarudriyam ॥ 36.20 ॥

athaantarikshe vimalam deepyamaanantejoraashim bhootabharttuh’ puraanam ।
jvaalaamaalaasamvri’tam vyaapya vishvam praadurbhootam samsthitam sandadarsha ॥ 36.21 ॥

tanmadhye’sau purusham rukmavarnam devyaa devam chandralekhojjvalaangam ।
tejoroopam pashyati smaatihri’sht’o mene chaatmaanamapyaagachchhateeti ॥ 36.22 ॥

aagachchhantam naatidoore’tha dri’sht’vaakaalo rudram devadevyaa mahesham ।
vyapetabheerakhileshaikanaathamraajarshistam netumabhyaajagaama ॥ 36.23 ॥

aalokyaasau bhagavaanugrakarmaadevo rudro bhootabharttaa puraanah’ ।
evam bhaktam satvaram maam smarantam deheeteemam kaalaroopam mameti ॥ 36.24 ॥

shrutvaa vaakhyam gopaterudrabhaavah’ kaalaatmaa’sau manyamaanah’ svabhaavam ।
baddhvaa bhaktam punarevaa’tha paashaih’ rudro raudramabhidudraava vegaat ॥ 36.25 ॥

prekshyaayaantam shailaputreematheshah’ so’nveekshyaante vishvamaayaavidhijnyah’ ।
saavajnyam vai vaamapaadena kaalantvetasyainam pashyato vyaajaghaana ॥ 36.26 ॥

mamaara so’tibheeshano maheshapaadaghaatitah’ ।
raraaja devataapatih’ sahomayaa pinaakadhri’k ॥ 36.27 ॥

nireekshya devameeshvaram prahri’sht’amaanaso haram ।
nanaama saambamavyayam sa raajapungavastadaa ॥ 36.28 ॥

namo bhavaaya hetave haraaya vishvasambhave ।
namah’ shivaaya dheemate namo’pavargadaayine ॥ 36.29 ॥

namo namo namo namo mahaavibhootaye namah’ ।
vibhaagaheenaroopine namo naraadhipaaya te ॥ 36.30 ॥

namo’stu te ganeshvara prapannaduh’khanaashana ।
anaadinityabhootaye varaahashri’ngadhaarine ॥ 36.31 ॥

namo vri’shadhvajaaya te kapaalamaaline namah’ ।
namo mahaanat’aaya te shivaaya shankaraaya te ॥ 36.32 ॥

athaanugri’hya shankarah’ pranaamatatparam nri’pam ।
svagaanapatyamavyayam saroopataamatho dadau ॥ 36.33 ॥

sahomayaa sapaarshadah’ saraajapungavo harah’ ।
muneeshasiddhavanditah’ kshanaadadri’shyataamagaat ॥ 36.34 ॥

kaale maheshaabhihate lokanaathah’ pitaamahah’ ।
ayaachata varam rudram sajeevo’yam bhavatviti ॥ 36.35 ॥

naasti kashchidapeeshaana doshalesho vri’shadhvaja ।
kri’taantasyaiva bhavataa tatkaarye viniyojitah’ ॥ 36.36 ॥

sa devadevavachanaad devadeveshvaro harah’ ।
tathaastvityaaha vishvaatmaa so’pi taadri’gvidho’bhavat ॥ 36.37 ॥

ityetat paramam teertham kaalanjaramiti shrutam ।
gatvaa’bhyarchya mahaadevam gaanapatyam sa vindati ॥ 36.38 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
shat’trimsho’dhyaayah’ ॥36 ॥

koormapuraanae uttarabhaage saptatrimshattamo’dhyaayah’

soota uvaacha ।
idamanyat param sthaanam guhyaad guhyatamam mahat ।
mahaadevasya devasya mahaalayamiti shrutam ॥ 37.1 ॥

tatra devaadidevena rudrena tripuraarinaa ।
shilaatale padam nyastam naastikaanaam nidarshanam ॥ 37.2 ॥

tatra paashupataah’ shaantaa bhasmoddhoolitavigrahaah’ ।
upaasate mahaadevam vedaadhyayanatatparaah’ ॥ 37.3 ॥

snaatvaa tatra padam shaarvam dri’sht’vaa bhaktipurah’ saram ।
namaskri’tvaa’tha shirasaa rudrasaameepyamaapnuyaat ॥ 37.4 ॥

anyachcha devadevasya sthaanam shambhormahaatmanah’ ।
kedaaramiti vikhyaatam siddhaanaamaalayam shubham ॥ 37.5 ॥

tatra snaatvaa mahaadevamabhyarchya vri’shaketanam ।
peetvaa chaivodakam shuddham gaanapatyamavaapnuyaat ॥ 37.6 ॥

shraaddhadaanaadikam kri’tvaa hyakshyam labhate phalam ।
dvijaatipravarairjusht’am yogibhirjjitamaanasaih’ ॥ 37.7 ॥

teertham plakshaavataranam sarvapaapavinaashanam ।
tatraabhyarchya shreenivaasam vishnuloke maheeyate ॥ 37.8 ॥

anyachcha magadhaaranyam sarvalokagatipradam ।
akshayam vindate svargam tatra gatvaa dvijottamah’ ॥ 37.9 ॥

teertham kanakhalam punyam mahaapaatakanaashanam ।
yatra devena rudrena yajnyo dakshasya naashitah’ ॥ 37.10 ॥

tatra gangaamupaspri’shya shuchirbhaavasamanvitah’ ।
muchyate sarvapaapaistu brahmalokam labhenmri’tah’ ॥ 37.11 ॥

mahaateerthamiti khyaatam punyam naaraayanapriyam ।
tatraabhyarchya hri’sheekesham shvetadveepam sagachchhati ॥ 37.12 ॥

anyachcha teerthapravaram naamnaa shreeparvatam shubham ।
tatra praanaan parityajya rudrasya dayito bhavet ॥ 37.13 ॥

tatra sannihito rudro devyaa saha maheshvarah’ ।
snaanapind’aadikam tatra kri’tamakshayyamuttamam ॥ 37.14 ॥

godaavaree nadee punyaa sarvapaapavinaashanee ।
tatra snaatvaa pitree’n devaamstarpayitvaa yathaavidhi ॥ 37.15 ॥

sarvapaapavishuddhaatmaa gosahasraphalam labhet ।
pavitrasalilaa punyaa kaaveree vipulaa nadee ॥ 37.16 ॥

tasyaam snaatvodakam kri’tvaa muchyate sarvapaatakaih’ ।
triraatroposhitenaatha ekaraatroshitena vaa ॥ 37.17 ॥

dvijaateenaam tu kathitam teerthaanaamiha sevanam ।
yasya vaangmanasee shuddhe hastapaadau cha samsthitau ॥ 37.18 ॥

alolupo brahmachaaree teerthaanaam phalamaapnuyaat ।
svaamiteertham mahaateertham trishu lokeshu vishrutam ॥ 37.19 ॥

tatra sannihito nityam skando’maranamaskri’tah’ ।
snaatvaa kumaaradhaaraayaam kri’tvaa devaaditarpanam ॥ 37.20 ॥

aaraadhya shanmukham devam skandena saha modate ।
nadee trailokyavikhyaataa taamraparnoti naamatah’ ॥ 37.21 ॥

tatra snaatvaa pitree’n bhaktyaa tarpayitvaa yathaavidhi ।
paapakartree’napi pitree’staarayennaatra samshayah’ ॥ 37.22 ॥

chandrateerthamiti khyaatam kaaveryaah’ prabhave’kshayam ।
teerthe tatrabhaveddhattam mri’taanaam svargatirdhruvaa ॥ 37.23 ॥

vindhyapaade prapashyanti devadevam sadaashivam ।
bhaktyaa ye te na pashyanti yamasya sadanam dvijaah’ ॥ 37.24 ॥

devikaayaam vri’sho naama teertham siddhanishevitam ।
tatra snaatvodakam datvaa yogasiddhim cha vindati ॥ 37.25 ॥

dashaashvamedhikam teertham sarvapaapavinaashakam ।
dashaanaamashvamedhaanaam tatraapnoti phalam narah’ ॥ 37.26 ॥

pund’areekam mahaateertham braahmanairupasevitam ।
tatraabhigamya yuktaatmaa pund’areekaphalam labhet ॥ 37.27 ॥

teerthebhyah’ paramam teertham brahmateerthamiti shrutam ।
brahmaanamarchayitvaa tu brahmaloke maheeyate ॥ 33.28 ॥

sarasvatyaa vinashanam plakshaprasravanam shubham ।
vyaasateertham param teertham mainaakam cha nagottamam ॥ 37.29 ॥

yamunaaprabhavam chaiva sarvapaapavinaashanam ।
pitree’naam duhitaa devee gandhakaaleeti vishrutaa ॥ 37.30 ॥

tasyaam snaatvaa divam yaati mri’to jaatismaro bhavet ।
kuberatungam paapaghnam siddhachaaranasevitam ॥ 37.31 ॥

praanaamstatra parityajya kuberaanucharo bhavet ।
umaatungamiti khyaatam yatra saa rudravallabhaa ॥ 37.32 ॥

tatraabhyarchya mahaadeveem gosahasraphalam labhet ।
bhri’gutunge tapastaptam shraaddham daanam tathaa kri’tam ॥ 37.33 ॥

kulaanyubhayatah’ sapta punaateeti matirmama ।
kaashyapasya mahaateertham kaalasarpiriti shrutam ॥ 37.34 ॥

tatra shraaddhaani deyaani nityam paapakshayechchhayaa ।
dashaarnaayaam tathaa daanam shraaddham homastapo japah’ ॥37.35 ॥

akshayam chaavyayam chaiva kri’tam bhavati sarvadaa ।
teertham dvijaatibhirjusht’am naamnaa vai kurujaangalam ॥ 37.36 ॥

dattvaa tu daanam vidhivad brahmaloke maheeyate ।
vaitaranyaam mahaateerthe svarnavedyaam tathaiva cha ॥ 37.37 ॥

dharmapri’sht’he cha sarasi brahmanah’ parame shubhe ।
bharatasyaashrame punye punye shraaddhavat’e shubhe ॥ 37.38 ।
mahaahrade cha kaushikyaam dattam bhavati chaakshayam ।
mund’apri’sht’he padam nyastam mahaadevena dheemataa ॥ 37.39 ॥

hitaaya sarvabhootaanaam naastikaanaam nidarshanam ।
alpenaapi tu kaalena naro dharmaparaayanah’ ॥37.40 ॥

paapmaanamutsri’jatyaashu jeernaam tvachamivoragah’ ।
naamnaa kanakanandeti teertham trailokyavishrutam ॥ 37.41 ॥

udeechyaam munjapri’sht’hasya brahmarshiganasevitam ।
tatra snaatvaa divam yaanti sashareeraa dvijaatayah’ ॥ 37.42 ॥

dattam chaapi sadaa shraaddhamakshayam samudaahri’tam ।
ri’naistribhirnarah’ snaatvaa muchyate ksheenakalmashah’ ॥ 37.43 ॥

maanase sarasi snaatvaa shakrasyaarddhaasanam labhet ।
uttaram maanasam gatvaa siddhim praapnotyanuttamaam ॥ 37.44 ॥

tasmaannirvarttayechchhraaddham yathaashakti yathaabalam ।
kaamaan salabhate divyaan mokshopaayam cha vindati ॥ 37.45 ॥

parvato himavaannaama naanaadhaatuvibhooshitah’ ।
yojanaanaam sahasraani saasheetistvaayato girih’ ॥ 37.46 ॥

siddhachaaranasankeernaa devarshiganasevitah’ ।
tatra pushkarinee ramyaa sushumnaa naama naamatah’ ॥ 37.47 ॥

tatra gatvaa dvijo vidvaan brahmahatyaam vimunchati ।
shraaddham bhavati chaakshayyam tatra dattam mahodayam ॥ 37.48 ॥

taarayechcha pitree’n samyag dasha poorvaan dashaaparaan ।
sarvatra himavaan punyo gangaa punyaa samantatah’ ॥ 37.49 ॥

nadyah’ samudragaah’ punyaah’ samudrashcha visheshatah’ ।
badaryaashramamaasaadya muchyate kalikalbishaat ॥37.50 ॥

tatra naaraayano devo narenaaste sanaatanah’ ।
akshayam tatra daanam syaat japyam vaa’pi tathaavidham ॥ 37.51 ॥

mahaadevapriyam teertham paavanam tad visheshatah’ ।
taarayechcha pitree’n sarvaan dattvaa shraaddham samaahitah’ ॥ 37.52 ॥

devadaaruvanam punyam siddhagandharvasevitam ।
mahaadevena devena tatra dattam mahad varam ॥ 37.53 ॥

mohayitvaa muneen sarvaan samastaih’ samprapoojitah’ ।
prasanno bhagavaaneesho muneendraan praaha bhaavitaan ॥ 37.54 ॥

ihaashramavare ramye nivasishyatha sarvadaa ।
madbhaavanaasamaayuktaastatah’ siddhimavaapsyatha ॥ 37.55 ॥

ye’tra maamarchayanteeha loke dharmaparaa janaah’ ।
teshaam dadaami paramam gaanapatyam hi shaashvatam ॥ 37.56 ॥

atra nityam vasishyaami saha naaraayanena cha ।
praanaaniha narastyaktvaa na bhooyo janma vindati ॥ 37.57 ॥

samsmaranti cha ye teertham deshaantaragataa janaah’ ।
teshaam cha sarvapaapaani naashayaami dvijottamaah’ ॥ 37.58 ॥

shraaddham daanam tapo homah’ pind’anirvapanam tathaa ।
dhyaanam japashcha niyamah’ sarvamatraakshayam kri’tam ॥ 37.59 ॥

tasmaat sarvaprayatnena drasht’avyam hi dvijaatibhih’ ॥

devadaaruvanam punyam mahaadevanishevitam ॥ 37.60 ॥

yatresvaro mahaadevo vishnurvaa purushottamah’ ।
tatra sannihitaa gangaateerthaanyaayatanaani cha ॥ 37.61 ॥

itee shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
saptatrimsho’dhyaayah’ ॥37 ॥

koormapuraanae uttarabhaage asht’atrimshattamo’dhyaayah’

ri’shaya oochuh’ ।
katham daaruvanam praapto bhagavaan govri’shadhvajah’ ।
mohayaamaasa viprendraan soota vaktumihaarhasi ॥ 38.1 ॥

soota uvaacha ।
puraa daaruvane ramye devasiddhanishevite ।
saputradaaratanayaastapashcheruh’ sahasrashah’ ॥ 38.2 ॥

pravri’ttam vividham karma prakurvaanaa yathaavidhi ।
yajanti vividhairyajnyaistapanti cha maharshayah’ ॥ 38.3 ॥

teshaam pravri’ttivinyastachetasaamatha shooladhri’k ।
vyaakhyaapayan sa mahaadosham yayau daaruvanam harah’ ॥ 38.4 ॥

kri’tvaa vishvagurum vishnum paarshve devo maheshvarah’ ।
yayau nivri’ttavijnyaanasthaapanaartham cha shankarah’ ॥ 38.5 ॥

aasthaaya vipulanchaisha janam vimshativatsaram ।
leelaalaso mahaabaahuh’ peenaangashchaarulochanah’ ॥ 38.6 ॥

chaameekaravapuh’ shreemaan poornachandranibhaananah’ ।
mattamaatangagaamano digvaasaa jagadeeshvarah’ ॥ 38.7 ॥

kusheshayamayeem maalaam sarvaratnairalankri’taam ।
dadhaano bhagavaaneeshah’ samaagachchhati sasmitah’ ॥ 38.8 ॥

yo’nantah’ purusho yonirlokaanaamavyayo harih’ ।
streevesham vishnuraasthaaya so’nugachchhati shoolinam ॥ 38.9 ॥

sampoornachandravadanam peenonnatapayodharam ।
shuchismitam suprasannam ranannupurakadvayam ॥ 38.10 ॥

supeetavasanam divyam shyaamalam chaarulochanam ।
udaarahamsachalanam vilaasi sumanoharam ॥ 38.11 ॥

evam sa bhagavaaneesho devadaaruvane harah’ ।
chachaara harinaa saarddham maayayaa mohayan jagat ॥ 38.12 ॥

dri’sht’vaa charantam vishvesham tatra tatra pinaakinam ।
maayayaa mohitaa naaryo devadevam samanvayuh’ ॥ 38.13 ॥

vistrastavastraabharanaastyaktvaa lajjaam pativrataah’ ।
sahaiva tena kaamaarttaa vilaasinyashcharantihi ॥ 38.14 ॥

ri’sheenaam putrakaa ye syuryuvaano jitamaanasaah’ ।
anvagachchhan hri’sheekesham sarve kaamaprapeed’itaah’ ॥ 38.15 ॥

gaayanti nri’tyanti vilaasayuktaa
naareeganaa naayikamekameesham ।
dri’sht’vaa sapatneekamateevakaanta-
michchhantyathaalinganamaacharanti ॥ 38.16 ॥

paarshve nipetuh’ smitamaacharanti
gaayanti geetaani muneeshaputraah’ ।
aalokya padmaapatimaadidevam
bhroobhangamanye vicharanti tena ॥ 38.17 ॥

aasaamathaishaamapi vaasudevo
maayee muraarirmanasi pravisht’ah’ ।
karoti bhogaan manasi pravri’ttim
maayaanubhooyanta itiva samyak ॥ 38.18 ॥

vibhaati vishvaamarabhootabharttaa
sa maadhavah’ streeganamadhyavisht’ah’ ।
asheshashaktyaasanasamnivisht’o
yathaikashaktyaa saha devadevah’ ॥ 38.19 ॥

karoti nri’tyam paramam pradhaanam
tadaa virood’hah’ punareva bhooyah’ ।
yayau samaaruhya harih’ svabhaavam
tadeeshavri’ttaamri’tamaadidevah’ ॥ 38.20 ॥

dri’sht’vaa naareekulam rudram putraanapi cha keshavam ।
mohayantam munishresht’haah’ kopam sandadhire bhri’sham ॥ 38.21 ॥

ateeva parusham vaakyam prochurdevam kapardinam ।
shepushcharvividhairvaakyairmaayayaa tasya mohitaah’ ॥ 38.22 ॥

tapaamsi teshaam sarveshaam pratyaahanyanta shankare ।
yathaadityaprakaashena taarakaa nabhasi sthitaah’ ॥ 38.23 ॥

te bhagnatapaso vipraah’ sametya vri’shabhadhvajam ।
ko bhavaaniti devesham pri’chchhanti sma vimohitaah’ ॥ 38.24 ॥

so’braveed bhagavaaneeshastapashchartumihaagatah’ ।
idaaneem bhaaryayaa deshe bhavadbhiriha suvrataah’ ॥ 38.25 ॥

tasya te vaakyamaakarnya bhri’gvaadyaa munipungavaah’ ।
oochurgri’heetvaa vasanam tyaktvaa bhaaryaam tapashchara ॥ 38.26 ॥

athovaacha vihasyeshah’ pinaakee neelalohitah’ ।
samprekshya jagataam yonim paarshvastham cha janaardanam ॥ 38.27 ॥

katham bhavadbhiruditam svabhaaryaaposhanotsukaih’ ।
tyaktavyaa mama bhaaryeti dharmajnyaih’ shaantamaanasaih’ ॥ 38.28 ॥

ri’shaya oochuh’ ।
vyabhichaararataa bhaaryaah’ santyaajyaah’ patineritaah’ ।
asmaabhireshaa subhagaa taadri’shee tyaagamarhati ॥ 38.29 ॥

mahaadeva uvaacha ।
na kadaachidiyam vipraa manasaapyanyamichchhati ।
naahamenaamapi tathaa vimunchaami kadaachana ॥ 38.30 ॥

ri’shaya oochuh’ ।
dri’sht’vaa vyabhicharanteeha hyasmaabhih’ purushaadhama ।
uktam hyasatyam bhavataa gamyataam kshiprameva hi ॥ 38.31 ॥

evamukte mahaadevah’ satyameva mayeritam ।
bhavataam pratibhaatyeshetyuktvaasau vichachaara ha ॥ 38.32 ॥

so’gachchhaddharinaa saarddham munindrasya mahaatmanah’ ।
vasisht’hasyaashramam punyam bhikshaarthee parameshvarah’ ॥ 38.33 ॥

dri’sht’vaa samaagatam devam bhikshamaanamarundhatee ।
vasisht’hasya priyaa bhaaryaa pratyudgamya nanaama nam ॥ 38.34 ॥

prakshaalya paadau vimalam dattvaa chaasanamuttamam ।
samprekshya shithilam gaatramabhighaatahatam dvijaih’ ।
sandhayaamaasa bhaishajyairvishanna vadanaa satee ॥ 38.35 ॥

chakaara mahateem poojaam praarthayaamaasa bhaaryayaa ।
ko bhavaan kuta aayaatah’ kimaachaaro bhavaaniti ।
uvaacha taam mahaadevah’ siddhaanaam pravaro’smyaham ॥ 38.36 ॥

yadetanmand’alam shuddham bhaati brahmamayam sadaa ।
eshaiva devataa mahyam dhaarayaami sadaiva tat ॥ 38.37 ॥

hatyuktvaa prayayau shreemaananugri’hya pativrataam ।
taad’ayaanchakrire dand’airlosht’ibhirmusht’ibhidvijaah’ ॥ 38.38 ॥

dri’sht’vaa charantam girisham nagnam vikri’talakshanam ।
prochuretad bhavaam’llingamutpaat’ayatu durmate ॥ 38.39 ॥

taanabraveenmahaayogee karishyaameeti shankarah’ ।
yushmaakam maamake linge yadi dvesho’bhijaayate ॥ 38.40 ॥

ityuktvotpaat’ayaamaasa bhagavaan bhaganetrahaa ।
naapashyamstatkshanenesham keshavam lingameva cha ॥ 38.41 ॥

tadotpaataa babhoovurhi lokaanaam bhayashamsinah’ ।
na raajate sahasraamshushchachaala pri’thivee punah’ ।
nishprabhaashcha grahaah’ sarve chukshubhe cha mahodadhih’ ॥ 38.42 ॥

apashyachchaanusooyaatreh’ svapnam bhaaryaa pativrataa ।
kathayaamaasa vipraanaam bhayaadaakulitekshanaa ॥ 38.43 ॥

tejasaa bhaasayan kri’tsnam naaraayanasahaayavaan ।
bhikshamaanah’ shivo noonam dri’sht’o’smaakam gri’heshviti ॥ 38.44 ॥

tasyaa vachanamaakarnya shankamaanaa maharshayah’ ।
sarve jagmurmahaayogam brahmaanam vishvasambhavam ॥ 38.45 ॥

upaasyamaanamamalairyogibhirbrahmavittamaih’ ।
chaturvedairmoortimadbhih’ saavitryaa sahitam prabhum ॥ 38.46 ॥

aaseenamaasane ramye naanaashcharyasamanvite ।
prabhaasahasrakalile jnyaanaishvaryaadisamyute ॥ 38.47 ॥

vibhraajamaanam vapushaa sasmitam shubhralochanam ।
chaturmukham mahaabaahum chhandomayamajam param ॥ 38.48 ॥

vilokya devapurusham prasannavadanam shubham ।
shirobhirdharaneem gatvaa toshayaamaasureeshvaram ॥ 38.49 ॥

taan prasannamanaa devashchaturmoorttishchaturmukhah’ ।
vyaajahaara munishresht’haah’ kimaagamanakaaranam ॥ 38.50 ॥

tasya te vri’ttamakhilam brahmanah’ paramaatmanah’ ।
nyaapayaanchakrire sarve kri’tvaa shirasi chaanjalim ॥ 38.51 ॥

ri’shaya oochuh’ ।
kashchid daaruvanam punyam purusho’teevashobhanah’ ।
bhaaryayaa chaarusarvaangyaa pravisht’o nagna eva hi ॥ 38.52 ॥

mohayaamaasa vapushaa naareenaam kulameeshvarah’ ।
kanyakaanaam priyaa chaasya dooshayaamaasa putrakaan ॥ 38.53 ॥

asmaabhirvividhaah’ shaapaah’ pradattaashcha paraahataah’ ।
taad’ito’smaabhiratyartham lingantu vinipaatitam ॥ 38.54 ॥

antarhitashcha bhagavaan sabhaaryo lingameva cha ।
utpaataashchaabhavan ghoraah’ sarvabhootabhayankaraah’ ॥ 38.55 ॥

ka esha purusho deva bheetaah’ sma purushottama ।
bhavantameva sharanam prapannaa vayamachyuta ॥ 38.56 ॥

tvam hi vetsi jagatyasmin yatkinchidapi chesht’itam ।
anugrahena vishvesha tadasmaananupaalaya ॥ 38.57 ॥

vijnyaapito muniganairvishvaatmaa kamalodbhavah’ ।
dhyaatvaa devam trishoolaankam kri’taanjalirabhaashata ॥ 38.58 ॥

brahmovaacha ।
haa kasht’am bhavataamadya jaatam sarvaarthanaashanam ।
dhigbalam dhik tapashcharyaa mithyaiva bhavataamiha ॥ 38.59 ॥

sampraapya punyasamskaaraannidheenaam paramam nidhim ।
upekshitam vri’thaachaarairbhavadbhiriha mohitaih’ ॥ 38.60 ॥

kaankshante yogino nityam yatanto yatayo nidhim ।
yameva tam samaasaadya haa bhavadbhirupekshitam ॥ 38.61 ॥

yajanti yajnyairvividhairyatpraaptyairvedavaadinah’ ।
mahaanidhim samaasaadya haa bhavadbhirupekshitam ॥ 38.62 ॥

yam samaasaadya devaanaimaishvaryamakhilam jagat ।
tamaasaadyaakshayanidhim haa bhavadbhirupekshitam ।
yatsamaapattijanitam vishveshatvamidam mama ।
tadevopekshitam dri’sht’vaa nidhaanam bhaagyavarjitaih’ ॥ 38.63 ॥

yasmin samaahitam divyamaishvaryam yat tadavyayam ।
tamaasaadya nidhim braahma haa bhavadbhirvri’thaakri’tam ॥ 38.64 ॥

esha devo mahaadevo vijnyeyastu maheshvarah’ ।
na tasya paramam kinchit padam samadhigamyate ॥ 38.65 ॥

devataanaamri’sheenaam cha pitree’naam chaapi shaashvatah’ ।
sahasrayugaparyante pralaye sarvadehinaam ॥ 38.66 ॥

samharatyesha bhagavaan kaalo bhootvaa maheshvarah’ ।
esha chaiva prajaah’ sarvaah’ sri’jatyeshah’ svatejasaa ॥ 38.67 ॥

esha chakree chakravartee shreevatsakri’talakshanah’ ।
yogee kri’tayuge devastretaayaam yajnya uchyate ।
dvaapare bhagavaan kaalo dharmaketuh’ kalau yuge ॥ 38.68 ॥

rudrasya moorttayastistro yaabhirvishvamidam tatam ।
tamo hyagnee rajo brahmaa sattvam vishnuriti prabhuh’ ॥ 38.69 ॥

moorttiranyaa smri’taa chaasya digvaasaa vai shivaa dhruvaa ।
yatra tisht’hati tad brahma yogena tu samanvitam ॥ 38.70 ॥

yaa chaasya paarshvagaa bhaaryaa bhavadbhirabhiveekshitaa ।
saa hi naaraayano devah’ paramaatmaa sanaatanah’ ॥ 38.71 ॥

tasmaat sarvamidam jaatam tatraiva cha layam vrajet ।
sa esha mochayet kri’tsnam sa esha paramaa gatih’ ॥ 38.72 ॥

sahasrasheershaa purushah’ sahasraakshah’ sahasrapaat ।
ekashri’ngo mahaanaatmaa puraano’sht’aaksharo harih’ ॥ 38.73 ॥

chaturvedashchaturmoorttistrimoorttistrigunah’ parah’ ।
ekamoorttirameyaatmaa naaraayana iti shrutih’ ।
reto’sya garbho bhagavaanaapo maayaatanuh’ prabhuh’ ।
stooyate vividhairmantrairbraahmanairmokshakaankshibhih’ ॥ 38.74 ॥

samhri’tya sakalam vishvam kalpaante purushottamah’ ।
shete yogaamri’tam peetvaa yat tad vishnoh’ param padam ॥ 38.75 ॥

na jaayate na mriyate varddhate na cha vishvasri’k ।
moolaprakri’tiravyaktaa geeyate vaidikairajah’ ॥ 38.76 ॥

tato nishaayaam vri’ttaayaam sisri’kshurakhilanjagat ।
ajasya naabhau tad beejam kshipatyesha maheshvarah’ ॥ 38.77 ॥

tam maam vitta mahaatmaanam brahmaanam vishvato mukham ।
mahaantam purusham vishvamapaam garbhamanuttamam ॥ 38.78 ॥

na tam jaaneetha janakam mohitaastasya maayayaa ।
devadevam mahaadevam bhootaanaameeshvaram haram ॥ 38.79 ॥

esha devo mahaadevo hyanaadirbhagavaan harah’ ।
vishnunaa saha samyuktah’ karoti vikaroti cha ॥ 38.80 ॥

na tasya vidyate kaaryam na tasmaad vidyate param ।
sa vedaan pradadau poorvam yogamaayaatanurmama ॥ 38.81 ॥

sa maayee maayayaa sarvam karoti vikaroti cha ।
tameva muktaye jnyaatvaa vrajeta sharanam bhavam ॥ 38.82 ॥

iteeritaa bhagavataa mareechipramukhaa vibhum ।
pranamya devam brahmaanam pri’chchhanti sma suduh’ khitaah’ ॥ 38.83 ॥

iti asht’aachatvaarimsho’dhyaayah’ ॥38 ॥

koormapuraanae uttarabhaage navatrimshattamo’dhyaayah’

munaya oochuh’ ।
katham pashyema tam devam punareva pinaakinam ।
broohi vishvaamareshaana traataa tvam sharanaishinaam ॥ 39.1 ॥

pitaamaha uvaacha ।
yad dri’sht’am bhavataa tasya lingam bhuvi nipaatitam ।
tallingaanukri’teeshasya kri’tvaa lingamanuttamam ॥ 39.2 ॥

poojayadhvam sapatneekaah’ saadaram putrasamyutaah’ ।
vaidikaireva niyamairvividhairbrahmachaarinah’ ॥39.3 ॥

samsthaapya shaankarairmantrairri’gyajuh’ saamasambhavaih’ ।
tapah’ param samaasthaaya gri’nantah’ shatarudriyam ॥ 39.4 ॥

samaahitaah’ poojayadhvam saputraah’ saha bandhubhih’ ।
sarve praanjalayo bhootvaa shoolapaanim prapadyatha ॥ 39.5 ॥

tato drakshyatha devesham durdarshamakri’taatmabhih’ ।
yam dri’sht’vaa sarvamajnyaanamadharmashcha pranashyati ॥ 39.6 ॥

tatah’ pranamya varadam brahmaanamamitaujasam ।
yagmuh’ samhri’sht’amanaso devadaaruvanam punah’ ॥ 39.7 ॥

aaraadhayitumaarabdhaa brahmanaa kathitam yathaa ।
ajaanantah’ param devam veetaraagaa vimatsaraah’ ॥ 39.8 ॥

sthand’ileshu vichitreshu parvataanaam guhaasu cha ।
nadeenaam cha vivikteshu pulineshu shubheshu cha ॥ 39.9 ॥

shaivaalabhojanaah’ kechit kechidantarjaleshayaah’ ।
kechidabhraavakaashaastu paadaangusht’he hyadhisht’hitaah’ ॥ 39.10 ॥

danto’lookhalinastvanye hyashmakut’t’aastathaa pare ।
shaakaparnaashanah’ kechit samprakshaalaa mareechipaah’ ॥ 39.11 ॥

vri’kshamoolaniketaashcha shilaashayyaastathaa pare ।
kaalam nayanti tapasaa poojayanto maheshvaram ॥ 39.12 ॥

tatasteshaam prasaadaartham prapannaarttiharo harah’ ।
chakaara bhagavaan buddhim prabodhaaya vri’shadhvajah’ ॥ 39.13 ॥

devah’ kri’tayuge hyasmin shri’nge himavatah’ shubhe ।
devadaaruvanam praaptah’ prasannah’ parameshvarah’ ॥ 39.14 ॥

bhasmapaand’uradigdhaango nagno vikri’talakshanah’ ।
ulmukavyagrahastashcha raktapingalalochanah’ ॥ 39.15 ॥

kvachichcha hasate raudram kvachid gaayati vismitah’ ।
kvachinnri’tyati shri’ngaaree kvachidrauti muhurmuhuh’ ॥ 39.16 ॥

aashrame hyat’ate bhikshuh’ yaachate cha punah’ punah’ ।
maayaam kri’tvaatmano roopam devastad vanamaagatah’ ॥ 39.17 ॥

kri’tvaa girisutaam gaureem paarshvedevah’ pinaakadhri’k ।
saa cha poorvavad deveshee devadaaruvanam gataa ॥ 39.18 ॥

dri’sht’vaa samaagatam devam devyaa saha kapardinam ।
pranemuh’ shirasaa bhoomau toshayaamaasureeshvaram ॥ 39.19 ॥

vaidikairvividhairmantraih’ sooktairmaaheshvaraih’ shubhaih’ ।
atharvashirasaa chaanye rudraadyairarchchayanbhavam ॥ 39.20 ॥

namo devaadidevaaya mahaadevaaya te namah’ ।
tryambakaaya namastubhyam trishoolavaradhaarine ॥ 39.21 ॥

namo digvaasase tubhyam vikri’taaya pinaakine ।
sarvapranatadevaaya svayamapranataatmane ॥ 39.22 ॥

antakaantakri’te tubhyam sarvasamharanaaya cha ।
namo’stu nri’tyasheelaaya namo bhairavaroopine ॥ 39.23 ॥

naranaareeshareeraaya yoginaam gurave namah’ ।
namo daantaaya shaantaaya taapasaaya haraaya cha ॥ 39.24 ॥

vibheeshanaaya rudraaya namaste kri’ttivaasase ।
namaste lelihaanaaya shitikant’haaya te namah’ ॥ 39.25 ॥

aghoraghoraroopaaya vaamadevaaya vai namah’ ।
namah’ kanakamaalaaya devyaah’ priyakaraaya cha ॥ 39.26 ॥

gangaasaliladhaaraaya shambhave paramesht’hine ।
namo yogaadhipataye brahmaadhipataye namah’ ॥ 39.27 ॥

praanaaya cha namastubhyam namo bhasmaagadhaarine ।
namaste havyavaahaaya damsht’rine havyaretase ॥ 39.28 ॥

brahmanashcha shiro hartre namaste kaalaroopine ।
aagatim te na janeemo gatim naiva cha naiva cha ॥ 39.29 ॥

vishveshvara mahaadeva yo’si so’si namo’stu te ।
namah’ pramathanaathaaya daatre cha shubhasampadaam ॥ 39.30 ॥

kapaalapaanaye tubhyam namo meed’husht’amaaya te ।
namah’ kanakalingaaya vaarilingaaya te namah’ ॥ 39.31 ॥

namo vahnyarkalingaaya jnyaanalingaaya te namah’ ।
namo bhujangahaaraaya karnikaarapriyaaya cha ।
kireet’ine kund’aline kaalakaalaaya te namah’ ॥ 39.32 ॥

vaamadeva maheshaana devadeva trilochana ।
kshamyataam yatkri’tam mohaat tvameva sharanam hi nah’ ॥ 39.33 ॥

charitaani vichitraani guhyaani gahanaani cha ।
brahmaadeenaam cha sarveshaam durvijnyeyo’si shankara ॥ 39.34 ॥

ajnyaanaad yadi vaa jnyaanaad yatkinchitkurute narah’ ।
tatsarvam bhagavaanena kurute yogamaayayaa ॥ 39.35 ॥

evam stutvaa mahaadevam prahri’sht’enaantaraatmanaa ।
oochuh’ pranamya girisham pashyaamastvaam yathaa puraa ॥ 39.36 ॥

teshaam samstavamaakarnya somah’ momavibhooshanah’ ।
svameva paramam roopam darshayaamaasa shankarah’ ॥ 39.37 ॥

tam te dri’sht’vaa’tha girisham devyaa saha pinaakinam ।
yathaa poorvam sthitaa vipraah’ pranemurhri’sht’amaanasaah’ ॥ 39.38 ॥

tataste munayah’ sarve samstooya cha maheshvaram ।
bhri’gvangirovasisht’haastu vishvaamitrastathaiva cha ॥ 39.39 ॥

gautamo’trih’ sukeshashcha pulastyah’ pulahah’ kratuh’ ।
mareechih’ kashyapashchaapi samvarttakamahaatapaah’ ।
pranamya devadeveshamidam vachanamabruvan ॥ 39.40 ॥

katham tvaam devadevesha karmayogena vaa prabho ।
nyaanena vaa’tha yogena poojayaamah’ sadaiva hi ॥ 39.41 ॥

kena vaa devamaargena sampoojyo bhagavaaniha ।
kim tat sevyamasevyam vaa sarvametad braveehi nah’ ॥ 39.42 ॥

devadeva uvaacha ।
etad vah’ sampravakshyaami good’ham gahanamuttamam ।
brahmane kathitam poorvamaadaaveva maharshayah’ ॥ 39.43 ॥

saankhyayogo dvidhaa jnyeyah’ purushaanaam hi saadhanam ।
yogena sahitam saankhyam purushaanaam vimuktidam ॥ 39.44 ॥

na kevalena yogena dri’shyate purushah’ parah’ ।
nyaanam tu kevalam samyagapavargaphalapradam ॥ 39.45 ॥

bhavantah’ kevalam yogam samaashritya vimuktaye ।
vihaaya saankhyam vimalamakurvata parishramam ॥ 39.46 ॥

etasmaat kaaranaad vipraanri’naam kevaladharminaam ।
aagato’hamimam desham jnyaapayan mohasambhavam ॥ 39.47 ॥

tasmaad bhavadbhirvimalam jnyaanam kaivalyasaadhanam ।
nyaatavyam hi prayatnena shrotavyam dri’shyameva cha ॥ 39.48 ॥

ekah’ sarvatrago hyaatmaa kevalashchitimaatrakah’ ।
aanando nirmalo nityam syaadetat saankhyadarshanam ॥ 39.49 ॥

etadeva param jnyaanamesha moksho’tra geeyate ।
etat kaivalyamamalam brahmabhaavashcha varnitah’ ॥ 39.50 ॥

aashritya chaitat paramam tannisht’haastatparaayanaah’ ।
pashyanti maam mahaatmaano yatayo vishvameeshvaram ॥ 39.51 ॥

etat tat paramam jnyaanam kevalam sanniranjanam ।
aham hi vedyo bhagavaan mama moorttiriyam shivaa ॥ 39.52 ॥

bahooni saadhanaaneeha siddhaye kathitaani tu ।
teshaamabhyadhikam jnyaanam maamakam dvijapungavaah’ ॥ 39.53 ॥

nyaanayogarataah’ shaantaa maameva sharanam gataah’ ।
ye hi maam bhasmanirataa dhyaayanti satatam hri’di ॥ 39.54 ॥

madbhaktiparamaa nityam yatayah’ ksheenakalmashaah’ ।
naashayaamyachiraat teshaam ghoram samsaarasaagaram ॥ 39.55 ॥

prashaantah’ samyatamanaa bhasmoddhoolitavigrahah’ ।
brahmacharyarato nagno vratam paashupatam charet ॥ 39.56 ॥

nirmitam hi mayaa poorvam vratam paashupatam param ।
guhyaad guhyatamam sookshmam vedasaaram vimuktaye ॥ 39.57 ॥

yad vaa kaupeenavasanah’ syaadvaadigvasano munih’ ।
vedaabhyaasarato vidvaan dhyaayet pashupatim shivam ॥ 39.58 ॥

esha paashupato yogah’ sevaneeyo mumukshubhih’ ।
bhasmachchhannairhi satatam nishkaamairiti shrutam ॥ 39.59 ॥

veetaraagabhayakrodhaa manmayaa maamupaashritaah’ ।
bahavo’nena yogena pootaa madbhaavamaagataah’ ॥ 39.60 ॥

anyaani chaiva shaastraani loke’smin mohanaanitu ।
vedavaadaviruddhaani mayaiva kathitaani tu ॥ 39.61 ॥

vaamam paashupatam somam laakulam chaiva bhairavam ।
asevyametat kathitam vedabaahyam tathetaram ॥ 39.62 ॥

vedamurttiraham vipraa naanyashaastraarthavedibhih’ ।
nyaayate matsvaroopam tu muktvaa vedam sanaatanam ॥ 39.63 ॥

sthaapayadhvamidam maargam poojayadhvam maheshvaram ।
achiraadaishvaram jnyaanamutpatsyati na samshayah’ ॥ 39.64 ॥

mayi bhaktishcha vipulaa bhavataamastu sattamaah’ ।
dhyaatamaatro hi saannidhyam daasyaami munisattamaah’ ॥ 39.65 ॥

ityuktvaa bhagavaan somastatraivaantaradheeyata ।
to’pi daaruvane tasmin poojayanti sma shankaram ॥ 39.66 ॥

brahmacharyarataah’ shaantaa jnyaanayogaparaayanaah’ ।
sametya te mahaatmaano munayo brahmavaadinah’ ॥ 39.67 ॥

vichakrire bahoon vaadaannadhyaatmajnyaanasamaashrayaan ।
kimasya jagato moolamaatmaa chaasmaakameva hi ॥ 39.68 ॥

ko’pi syaat sarvabhaavaanaam hetureeshvara eva cha ।
ityevam manyamaanaanaam dhyaanamaargaavalambinaam ।
aaviraaseenmahaadevee devee girivaraatmajaa ॥ 39.69 ॥

kot’isooryaprateekaashaa jvaalaamaalaasamaavri’taa ।
svabhaabhirvimalaabhistu poorayantee nabhastalam ॥ 39.70 ॥

taamanvapashyan girijaamameyaanjvaalaasahasraantarasannivisht’aam ।
pranemuretaamakhileshapatneenjaananti chaitat paramasya beejam ॥ 39.71 ॥

asmaakameshaa parameshapatneegatistathaatmaa gaganaabhidhaanaa ।
pashyantyathaatmaanamidam cha kri’tsnantasyaamathaite munayashcha vipraah’ ॥ 39.72 ॥

nireekshitaaste parameshapatnyaatadantare devamasheshahetum ।
pashyanti shambhum kavimeeshitaaram rudram bri’hantam purusham puraanam ॥ 39.73 ॥

aalokya deveematha devameeshampranemuraanandamavaapuragryam ।
nyaanam tadeesham bhagavatprasaadaa-daavirbabhau janmavinaashahetu ॥ 39.74 ॥

iyam hi saa jagato yonirekaasarvaatmikaa sarvaniyaamikaa cha ।
maaheshvareeshaktiranaadisiddhaa vyomaabhidhaanaa divi raajateeva ॥ 39.75 ॥

asyaam mahatparamesht’hee parastaa-nmaheshvarah’ shiva ekah’ sa rudrah’ ।
chakaara vishvam parashaktinisht’hammaayaamathaaruhya cha devadevah’ ॥ 39.76 ॥

eko devah’ sarvabhooteshu good’homaayee rudrah’ sakalo nishkalashcha ।
sa eva devee na cha tadvibhinna-metajjnyaatvaa hyamri’tatvam vrajanti ॥ 39.77 ॥

antarhito’bhood bhagavaanmaheshodevyaa tayaa saha devaadidevah’ ।
aaraadhayanti sma tamaadhidevamvanaukasaste punareva rudram ॥ 39.78 ॥

etad vah’ kathitam sarvam devadevasya chesht’itam ।
devadaaruvane poorvam puraane yanmayaa shrutam ॥ 39.79 ॥

yah’ pat’hechchhri’nuyaannityam muchyate sarvapaatakaih’ ।
shraavayed vaa dvijaan shaantaan sa yaati paramaam gatim ॥ 39.80 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
navatrimsho’dhyaayah’ ॥39 ॥

koormapuraanae uttarabhaage chatvaarimshattamo’dhyaayah’

soota uvaacha ।
eshaa punyatamaa devee devagandharvasevitaa ।
narmadaa lokavikhyaataa teerthaanaamuttamaa nadee ॥ 40.1 ॥

tasyaah’ shri’nudhvam maahaatmyam maarkand’eyena bhaashitam ।
yudhisht’hiraaya tu shubham sarvapaapapranaashanam ॥ 40.2 ॥

yudhisht’hira uvaacha ।
shrutaaste vividhaa dharmaastatprasaadaanmahaamune ।
maahaatmyam cha prayaagasya teerthaani vividhaani cha ॥ 40.3 ॥

narmadaa sarvateerthaanaam mukhyaa hi bhavateritaa ।
tasyaastvidaaneem maahaatmyam vaktumarhasi sattama ॥ 40.4 ॥

maarkand’eya uvaacha
narmadaa saritaam shresht’haa rudradehaad vinih’ sri’taa ।
taarayet sarvabhootaani sthaavaraani charaani cha ॥ 40.5 ॥

narmadaayaastu maahaatmyam puraane yanmayaa shrutam ।
idaaneem tatpravakshyaami shri’nushvaikamanaah’ shubham ॥ 40.6 ॥

punyaa kanakhale gangaa kurukshetre sarasvatee ।
graame vaa yadi vaa’ranye punyaa sarvatra narmadaa ॥ 40.7 ॥

tribhih’ saarasvatam toyam saptaahena tu yaamunam ।
sadyah’ punaati gaangeyam darshanaadeva naarmadam ॥ 40.8 ॥

kalingadeshapashchaarddhe parvate’marakant’ake ।
punyaa cha trishu lokeshu ramaneeyaa manoramaa ॥ 40.9 ॥

sadevaasuragandharvaa ri’shayashcha tapodhanaah’ ।
tapastaptvaa tu raajendra siddhim tu paramaam gataah’ ॥ 40.10 ॥

tatra snaatvaa naro raajan niyamastho jitendriyah’ ।
uposhya rajaneemekaam kulaanaam taarayechchhatam ॥ 440.11 ॥

yojanaanaam shatam saagram shrooyate sariduttamaa ।
vistaarena tu raajendra yojanadvayamaayataa ॥ 40.12 ॥

shasht’iteerthasahasraani shasht’ikot’yastathaiva cha ।
parvatasya samantaat tu tisht’hantyamarakant’ake ॥ 40.13 ॥

brahmachaaree shuchirbhootvaa jitakrodho jitendriyah’ ।
sarvahimsaanivri’ttastu sarvabhootahite ratah’ ॥ 40.14 ॥

evam shuddhasamaachaaro yastu praanaan samutsri’jet ।
tasya punyaphalam raajan shri’nushvaavahito nri’pa ॥ 40.15 ॥

shatavarshasahasraani svarge modati paand’ava ।
sapsaroganasankeerno divyastreeparivaaritah’ ॥ 40.16 ॥

divyagandhaanuliptashcha divyapushpopashobhitah’ ।
kreed’ate devaloke tu daivataih’ saha modate ॥ 40.17 ॥

tatah’ svargaat paribhrasht’o raajaa bhavati dhaarmikah’ ।
gri’ham tu labhate’sau vai naanaaratnasamanvitam ॥ 40.18 ॥

stambhairmanimayairdivyairvajravaid’hooryabhooshitam ।
aalekhyavaahanaih’ shubhrairdaaseedaasasamanvitam ॥ 40.19 ॥

raajaraajeshvarah’ shreemaan sarvastreejanavallabhah’ ।
yeeved varshashatam saagram tatra bhogasamanvitah’ ॥ 40.20 ॥

agnipraveshe’tha jale athavaa’nashane kri’te ।
anivarttikaa gatistasya pavanasyaambare yathaa ॥ 40.21 ॥

pashchime parvatatat’e sarvapaapavinaashanah’ ।
hrado jaleshvaro naama trishu lokeshu vishrutah’ ॥ 40.22 ॥

tatra pind’apradaanena sandhyopaasanakarmanaa ।
dashavarshasahasraani tarpitaah’ syurna samshayah’ ॥ 40.23 ॥

dakshine narmadaakoole kapilaakhyaa mahaanadee ।
saralaarjunasanchchhannaa naatidoore vyavasthitaa ॥ 40.24 ॥

saa tu punyaa mahaabhaagaa trishu lokeshu vishrutaa ।
tatra kot’ishatam saagram teerthaanaam tu yudhisht’hira ॥ 40.25 ॥

tasmimsteerthe tu ye vri’kshaah’ patitaah’ kaalaparyayaat ।
narmadaatoyasamspri’sht’aaste yaanti paramaam gatim ॥ 40.26 ॥

dviteeyaa tu mahaabhaagaa vishalyakaranee shubhaa ।
tatra teerthe narah’ snaatvaa vishalyo bhavati kshanaat ॥ 40.27 ॥

kapilaa cha vishalyaa cha shrooyate raajasattama ।
eeshvarena puraa proktaa lokaanaam hitakaamyayaa ॥ 40.28 ॥

anaashakam tu yah’ kuryaat tasmimsteerthe naraadhipa ।
sarvapaapavishuddhaatmaa rudralokam sa gachchhati ॥ 40.29 ॥

tatra snaatvaa naro raajannashvamedhaphalam labhet ।
ye vasantyuttare koole rudraloke vasanti te ॥ 40.30 ॥

sarasvatyaam cha gangaayaam narmadaayaam yudhisht’hira ।
samam snaanam cha daanam cha yathaa me shankaro’braveet ॥ 40.31 ॥

parityajati yah’ pranaan parvate’marakant’ake ।
varshakot’ishatam saagram rudraloke maheeyate ॥ 40.32 ॥

narmadaayaam jalam punyam phenormisamaleekri’tam ।
pavitram shirasaa dhri’tvaa sarvapaapaih’ pramuchyate ॥ 40.33 ॥

narmadaa sarvatah’ punyaa brahmahatyaapahaarinee ।
ahoraatropavaasena muchyate brahmahatyayaa ॥ 40.34 ॥

yaaleshvaram teerthavaram sarvapaapavinaashanam ।
tatra gatvaa niyamavaan sarvakaamaamllabhennarah’ ॥ 40.35 ॥

chandrasooryoparaage tu gatvaa hyamarakant’akam ।
ashvamedhaad dashagunam punyamaapnoti maanavah’ ॥ 40.36 ॥

esha punyo girivaro devagandharvasevitah’ ।
naanaadrumalataakeerno naanaapushpopashobhitah’ ॥ 40.37 ॥

tatra samnihito raajan devyaa saha maheshvarah’ ।
brahmaa vishnustathaa chendro vidyaadharaganaih’ saha ॥ 40.38 ॥

pradakshinam tu yah’ kuryaat parvatam hyamarakant’akam ।
paund’areekasya yajnyasya phalam praapnoti maanah’ ॥ 40.39 ॥

kaaveree naama vipulaa nadee kalmashanaashinee ।
tatra snaatvaa mahaadevamarchayed vri’shabhadhvajam ।
sangame narmadaayaastu rudraloke maheeyate ॥ 40.40 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
chatvaarimsho’dhyaayah’ ॥40 ॥

koormapuraanae uttarabhaage ekachatvaarimshattamo’dhyaayah’

maarkand’eya uvaacha
narmadaa saritaam shresht’haa sarvapaapavinaashinee ।
munibhih’ kathitaa poorvameeshvarena svayambhuvaa ॥ 41.1 ॥

munibhih’ samstutaa hyeshaa narmadaa pravaraa nadee ।
rudragaatraad vinishkraantaa lokaanaam hitakaamyayaa ॥ 41.2 ॥

sarvapaapaharaa nityam sarvadevanamaskri’taa ।
samstutaa devagandharvairapyarobhistathaiva cha ॥ 41.3 ॥

uttare chaiva tatkoole teertham trailokyavishrute ।
naamnaa bhadreshvaram punyam sarvapaapaharam shubham ॥ 41.4 ॥

tatra snaatvaa naro raajan daivataih’ saha mohate ।
tato gachchheta raajendra teerthamaamraatakeshvaram ॥ 41.5 ॥

tatra snaatvaa naro raajan gosahasraphalam labhet ।
tato’ngaarakeshvaram gachchhenniyato niyataayanah’ ॥ 41.6 ॥

sarvapaapavishuddhaatmaa rudraloke maheeyate ।
tato gachchheta raajendra kedaaram naama punyadam ॥ 41.7 ॥

tatra snaatvodakam kri’tvaa sarvaan kaamaanavaapnuyaat ।
nishphaleshantato gachchhet sarvapaapavinaashanam ॥ 41.8 ॥

tatra snaatvaa mahaaraaja rudraloke maheeyate ।
tato gachchheta raajendra baanateerthamanuttamam ॥ 41.9 ॥

tatra praanaan parityajya rudralokamavaapnuyaat ।
tatah’ pushkarineem gachchhet snaanam tatra samaacharet ॥ 41.10 ॥

tatra snaatvaa naro raajan simhaasanapatirbhavet ।
shakrateertham tato gachchhetkoole chaiva tu dakshine ॥ 41.11 ॥

snaatamaatro narastatra indrasyaarddhaasanam labhet ।
tato gachchheta raajendra shoolabhedamiti shrutam ॥ 41.12 ॥

tatra snaatvaarchayed devam gosahasraphalam labhet ।
uposhya rajaneemekaam snaanam kri’tvaa yathaavidhi ॥ 41.13 ॥

aaraadhayenmahaayogam devam naaraayanam harim ।
gosahasraphalam praapya vishnulokam sa gachchhati ॥ 41.14 ॥

ri’shiteertham tato gatvaa sarvapaapaharam nri’naam ।
snaatamaatro narastatra shivaloke maheeyate ॥ 41.15 ॥

naaradasya tu tatraiva teertham paramashobhanam ।
snaatamaatro narastatra gosahasraphalam labhet ॥ 41.16 ॥

yatra taptam tapah’ poorvam naaradena surarshinaa ।
prateestasya dadau yogam devadevo maheshvarah’ ॥ 41.17 ॥

brahmanaa nirmitam lingam brahmeshvaramiti shrutam ।
yatra snaatvaa naro raajan brahmaloke maheeyate ॥ 41.18 ॥

ri’nateertham tato gachchhet sa ri’naanmuchyate dhruvam ।
vat’eshvaram tato gachchhet paryaaptam janmanah’ phalam ॥ 41.19 ॥

bheemeshvaram tato gachchhet sarvavyaadhivinaashanam ।
snaatamaatro narastatra sarvaduh’khaih’ pramuchyate ॥ 41.20 ॥

tato gachchheta raajendra pingaleshvaramuttamam ।
ahoraatropavaasena triraatraphalamaapnuyaat ॥ 41.21 ॥

tasmimmasteerthe tu raajendra kapilaam yah’ prayachchhati ।
yaavanti tasyaa romaani tatprasootikuleshu cha ॥ 41.22 ॥

taavad varshasahasraani rudraloke maheeyate ॥

yastu praanaparityaagam kuryaat tatra naraadhipa ॥ 41.23 ॥

akshayam modate kaalam yaavachchandradivaakarau ।
narmadaatat’amaashritya ye cha tisht’hanti maanavaah’ ॥ 41.24 ॥

te mri’taah’ svargamaayaanti santah’ sukri’tino yathaa ।
tato deepteshvaram gachchhed vyaasateertham tapovanam ॥ 41.25 ॥

nivarttitaa puraa tatra vyaasabheetaa mahaanadee ।
hunkaaritaa tu vyaasena dakshinena tato gataa ॥ 41.26 ॥

pradakshinam tu yah’ kuryaat tasmimsteerthe yudhisht’hira ।
preetastasya bhaved vyaaso vaanchhitam labhate phalam ॥ 41.27 ॥

tato gachchheta raajendra ikshunadyaastu sangamam ।
trailokyavishrutam punyam tatra sannihitah’ shivah’ ॥ 41.28 ॥

tatra snaatvaa naro raajan gaanapatyamavaapnuyaat ।
skandateertham tato gachchhet sarvapaapapranaashanam ॥ 41.29 ॥

aajanmanah’ kri’tam paapam snaatastatra vyapohati ।
tatra devaah’ sagandharvaa bhargaatmajamanuttamam ॥ 41.30 ॥

upaasate mahaatmaanam skandam shaktidhiram prabhum ।
tato gachchhedaangirasam snaanam tatra samaacharet ॥ 41.31 ॥

gosahasraphalam praapya rudralokam sa gachchhati ।
angiraa yatra devesham brahmaputro vri’shadhvajam ॥ 41.32 ॥

tapasaaraadhya vishvesham labdhavaan yogamuttamam ।
kushateertham tato gachchhet sarvapaapapranaashanam ॥ 41.33 ॥

snaanam tatra prakurveeta ashvamedhaphalam labhet ।
kot’iteertham tato gachchhet sarvapaapapranaashanam ॥ 41.34 ॥

aajanmanah’ kri’tam paapam snaatastatra vyapohati ।
chandrabhaagaam tato gachchhet snaanam tatra samaacharet ॥ 41.35 ॥

snaatamaatro narastatra somaloke maheeyate ।
narmadaadakshine koole sangameshvaramuttamam ॥ 41.36 ॥

tatra snaatvaa naro raajan sarvayajnyaphalam labhet ।
narmadaayottare koole teertham paramashobhanam ॥ 41.37 ॥

aadityaayatanam ramyameeshvarena tu bhaashitam ।
tatra snaatvaa tu raajendra dattvaa daanam tu shaktitah’ ॥ 41.38 ॥

tasya teerthaprabhaavena labhate chaakshayam phalam ।
daridraa vyaadhitaa ye tu ye cha dushkri’takarminah’ ॥ 41.39 ॥

muchyante sarvapaapebhyah’ sooryalokam prayaanti cha ।
maatri’teertham tato gachchhet snaanam tatra samaacharet ॥ 41.40 ॥

snaatamaatro narastatra svargalokamavaapnuyaat ।
tatah’ pashchimato gachchhenmarudaalayamuttamam ॥ 41.41 ॥

tatra snaatvaa tu raajendra shuchirbhootvaa samaahitah’ ।
kaanchanam tu dvijo dadyaad yathaavibhavavistaram ॥ 41.42 ॥

pushpakena vimaanena vaayulokam sa gachchhati ।
tato gachchheta raajendra ahalyaateerthamuttamam ।
snaanamaatraadapsarobhirmodate kaalamakshayam ॥ 41.43 ॥

chaitramaase tu sampraapte shuklapakshe trayodashee ।
kaamadevadine tasminnahalyaam yastu poojayet ॥ 41.44 ॥

yatra tatra samutpanno varastatra priyo bhavet ।
streevallabho bhavechchhreemaan kaamadeva ivaaparah’ ॥ 41.45 ॥

ayodhyaam tu samaasaadya teertham shakrasya vishrutam ।
snaatamaatro narastatra gosahasraphalam labhet ॥ 41.46 ॥

somateertham tato gachchhet snaanam tatra samaacharet ।
snaatamaatro narastatra sarvapaapaih’ pramuchyate ॥ 41.47 ॥

somagrahe tu raajendra paapakshayakaram bhavet ।
trailokyavishrutam raajan somateertham mahaaphalam ॥ 41.48 ॥

yastu chaandraayanam kuryaat tatra teerthe samaahitah’ ।
sarvapaapavishuddhaatmaa somalokam sa gachchhati ॥ 41.49 ॥

agnipravesham yah’ kuryaat somateerthe naraadhipa ।
yale chaanashanam vaapi naasau martyo’bhijaayate ॥ 41.50 ॥

stambhateertham tato gachchhet snaanam tatra samaacharet ।
snaatamaatro narastatra somaloke maheeyate ॥ 41.51 ॥

tato gachchheta raajendra vishnuteerthamanuttamam ।
yodhaneepuramaakhyaatam vishnoh’ sthaanamanuttamam ॥ 41.52 ॥

asuraa yodhitaastatra vaasudevena kot’ishah’ ।
tatra teertham samutpannam vishnushreeko bhavediha ॥ 41.53 ॥

ahoraatropavaasena brahmahatyaam vyapohati ।
narmadaadakshine koole teertham paramashobhanam ॥ 41.54 ॥

kaamateerthamiti khyaatam yatra kaamo’rchayad harim ।
tasmimsteerthe narah’ snaatvaa upavaasaparaayanah’ ॥ 41.55 ॥

kusumaayudharoopena rudroloke maheeyate ।
tato gachchheta raajendra brahmateerthamanuttamam ॥ 41.56 ॥

umaahakamiti khyaatam tatra santarpayet pitree’n ।
paurnamaasyaamamaavaasyaam shraaddham kuryaad yathaavidhi ॥ 41.57 ॥

gajaroopaa shilaa tatra toyamadhye vyavasthitaa ।
tasmimstu daapayet pind’aan vaishaakhyaantu visheshatah’ ॥ 41.58 ॥

snaatvaa samaahitamanaa dambhamaatsaryavarjitah’ ।
tri’pyanti pitarastasya yaavat tisht’hati medinee ॥ 41.59 ॥

vishveshvaram tato gachchhet snaanam tatra samaacharet ।
snaatamaatro narastatra gaanapatyapadam labhet ॥ 41.60 ॥

tato gachchheta raajendra lingo yatra janaardanah’ ।
tatra snaatvaa tu raajendra vishnuloke maheeyate ॥ 41.61 ॥

yatra naaraayano devo munonaam bhaavitaatmanaam ।
svaatmaanam darshayaamaasa lingam tat paramam padam ॥ 41.62 ॥

akollantu tato gachchhet sarvapaapavinaashanam ।
snaanam daanam cha tatraiva braahmanaanaam cha bhojanam ॥ 41.63 ॥

pind’apridaanam cha kri’tam pretyaanantaphalapradam ।
triyambakena toyena yashcharum shrapayet tatah’ ॥ 41.64 ॥

akollamoole dadyaachcha pind’aamshchaiva yathaavidhi ।
taaritaah’ pitarastena tri’pyantyaachandrataarakam ॥ 41.65 ॥

tato gachchheta raajendra taapaseshvaramuttamam ।
tatra snaatvaa tu raajendra praapnuyaat tapasah’ phalam ॥ 41.66 ॥

shuklateertham tato gachchhet sarvapaapavinaashanam ।
naasti tena samanteertham narmadaayaam yudhisht’hira ॥ 41.67 ॥

darshanaat sparshanaat tasya snaanadaanatapojapaat ।
homaachchaivopavaasaachcha shuklateerthe mahatphalam ॥ 41.68 ॥

yojanam tat smri’tam kshetram devagandharvasevitam ।
shuklateerthamiti khyaatam sarvapaapavinaashanam ॥ 41.69 ॥

paadapaagrena dri’sht’ena brahmahatyaam vyapohati ।
devyaa saha sadaa bhargastatra tisht’hati shankarah’ ॥ 41.70 ॥

kri’shnapakshe chaturdashyaam vaishaakhe maasi suvrata ।
kailaasaachchaabhinishkramya tatra sannihito harah’ ॥ 41.71 ॥

devadaanavagandharvaah’ siddhavidyaadharaastathaa ।
ganaashchaapsaraso naagaastatra tisht’hanti pungavaah’ ॥ 41.72 ॥

ranjitam hi yathaa vastram shuklam bhavati vaarinaa ।
aajanmani kri’tam paapam shuklateerthe vyapohati ॥ 41.73 ॥

snaanam daanam tapah’ shraaddhamanantam tatra dri’shyate ॥

shuklateerthaat param teertham na bhavishyati paavanam ॥ 41.74 ॥

poorve vayasi karmaani kri’tvaa paapaani maanavah’ ।
ahoraatropavaasena shuklateerthe vyapohati ॥ 41.75 ॥

kaarttikasya tu maasasya kri’shnapakshe chaturdashee ।
ghri’tena snaapayed devamuposhya parameshvaram ॥ 41.76 ॥

ekavimshatkulopeto na chyavedeeshvaraalayaat ।
tapasaa brahmacharyena yajnyadaanena vaa punah’ ॥ 41.77 ॥

na taam gatimavaapnoti shuklateerthe tu yaam labhet ।
shuklateertham mahaateerthamri’shisiddhanishevitam ॥ 41.78 ॥

tatra snaatvaa naro raajan punarjanma na vindati ।
ayane vaa chaturdashyaam sankraantau vishuve tathaa ॥ 41.79 ॥

snaatvaa tu sopavaasah’ san vijitaatmaa samaahitah’ ।
daanam dadyaad yathaashakti preeyetaam harishankarau ॥ 41.80 ॥

etat teerthaprabhaavena sarvam bhavati chaakshayam ।
anaatham durgatam vipram naathavantamathaapi vaa ॥ 41.81 ॥

udvaadayati yasteerthe tasya punyaphalam shri’nu ।
yaavat tadromasankhyaa tu tatprasootikuleshu cha ॥ 41.82 ॥

taavad varshasahasraani rudraloke maheeyate ।
tato gachchheta raajendra yamateertha manuttamam ॥ 41.83 ॥

kri’shnapakshe chaturdashyaam maaghamaase yudhisht’hira ।
snaanam kri’tvaa naktabhojee na pashyed yonisankat’am ॥ 41.84 ॥

tato gachchheta raajendra erand’eeteerthamuttamam ।
sangame tu narah’ snaayaadupavaasaparaayanah’ ॥ 41.85 ॥

braahmanam bhojayedekam kot’irbhavati bhojitaah’ ।
erand’eesangame snaatvaa bhaktibhaavaattu ranjitah’ ॥ 41.86 ॥

mri’ttikaam shirasi sthaapya avagaahya cha tajjalam ।
narmadodakasammishram muchyate sarvakilbishaih’ ॥ 41.87 ॥

tato gachchheta raajendra teertham kallolakeshvaram ।
gangaavatarate tatra dine punye na samshayah’ ॥ 41.88 ॥

tatra snaatvaa cha peetvaa cha dattvaa chaiva yathaavidhi ।
sarvapaapavinirmukto brahmaloke maheeyate ॥ 41.89 ॥

nanditeertham tato gachchhet snaanam tatra samaacharet ।
preeyate tasya nandeeshah’ somaloke maheeyate ॥ 41.90 ॥

tato gachchheta raajendra teertham tvanarakam shubham ।
tatra snaatvaa naro raajan narakam naiva pashyati ॥ 41.91 ॥

tasmimsteerthe tu raajendra svaanyastheeni vinikshipet ।
roopavaan jaayate loke dhanabhogasamanvitah’ ॥ 41.92 ॥

tato gachchheta raajendra kapilaateerthamuttamam ।
tatra snaatvaa naro raajan gosahasraphalam labhet ॥ 41.93 ॥

jyesht’hamaase tu sampraapte chaturdashyaam visheshatah’ ।
tatroposhya naro bhaktyaa dadyaad deepam ghri’tena tu ॥ 41.94 ॥

ghri’tena snaapayed rudram saghri’tam shreephalam dahet ।
ghant’aabharanasamyuktaam kapilaam vai pradaapayet ॥ 41.95 ॥

sarvaabharanasamyuktah’ sarvadevanamaskri’tah’ ।
shivatulyabalo bhootvaa shivavat kreed’ate chiram ॥ 41.96 ॥

angaarakadine praapte chaturthyaam tu visheshatah’ ।
snaapayitvaa shivam dadyaad braahmanebhyastu bhojanam ॥ 41.97 ॥

sarvabhogasamaayukto vimaane sarvakaamike ।
gatvaa shakrasya bhavanam shakrena saha modate ॥ 41.98 ॥

tatah’ svargaat paribhrasht’o dhanavaan bhogavaan bhavet ।
angaarakanavamyaam tu amaavaasyaam tathaiva cha ॥ 41.99 ॥

snaapayet tatra yatnena roopavaan subhago bhavet ।
tato gachchheta raajendra ganeshvaramanuttamam ॥ 41.100 ॥

shraavane maasee sampraapte kri’shnapakshe chaturdashee ।
snaatamaatro narastatra rudraloke maheeyate ॥ 41.101 ॥

pitree’naam tarpanam kri’tvaa muchyate sa? ri’natrayaat ।
gangeshvarasameepe tu gangaavadanamuttamam ॥ 41.102 ॥

akaamo vaa sakaamo vaa tatra snaatvaa tu maanavah’ ।
aajanmajanitaih’ paapairmuchyate naatra samshayah’ ॥ 41.103 ॥

tasya vai pashchime deshe sameepe naatidooratah’ ।
dashaashvamedhikam teertham trishu lokeshu vishrutam ॥ 41.104 ॥

uposhya rajaneemekaam maasi bhaadrapade shubhe ।
amaavasyaam narah’ snaatvaa poojayed vri’shabhadhvajam ॥ 41.105 ॥

kaanchanena vimaanena kinkineejaalamaalinaa ।
gatvaa rudrapuram ramyam rudrena saha modate ॥ 41.106 ॥

sarvatra sarvadivase snaanam tatra samaacharet ।
pitree’naam tarpanam kuryaadashvamedhaphalam labhet ॥ 41.107 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
ekachatvaarisho’dhyaayah’ ॥41 ॥

koormapuraanae uttarabhaage dvichatvaarimshattamo’dhyaayah’

maarkand’eya uvaacha
tato gachchheta raajendra bhri’guteertha manuttamam ।
tatra devo bhri’guh’ purvam rudramaaraadhayat puraa ॥ 42.1 ॥

darshanaat tasya devasya sadyah’ paapaat pramuchyate ।
etat kshetram suvipulam sarvapaapapranaashanam ॥ 42.2 ॥

tatra snaatvaa divam yaanti ye mri’taaste’punarbhavaah’ ।
upaanahostathaa yugmam deyamannam sakaanchanam ॥ 42.3 ॥

bhojanam cha yathaashakti tadasyaakshayamuchyate ।
ksharanti sarvadaanaani yajnyadaanam tapah’ kriyaa ॥ 42.4 ॥

akshayam tat tapastaptam bhri’guteerthe yudhisht’hira ।
tasyaiva tapasogrena tusht’ena tripuraarinaa ॥ 42.5 ॥

saannidhyam tatra kathitam bhri’guteerthe yudhisht’hira ।
tato gachchheta raajendra gautameshvaramuttamam ॥ 42.6 ॥

yatraaraadhya trishoolaankam gautamah’ siddhimaaptavaan ।
tatra snaatvaa naro raajan upavaasaparaayanah’ ॥ 42.7 ॥

kaanchanena vimaanena brahmaloke maheeyate ।
vri’shotsargam tato gachchhechchhaashvatam padamaapnuyaat ॥ 42.8 ॥

na jaananti naraa mood’haa vishnormaayaavimohitaah’ ।
dhautapaapam tato gachchhed dhautam yatra vri’shena tu ॥ 42.9 ॥

narmadaayaam sthitam raajan sarvapaatakanaashanam ।
tatra teerthe narah’ snaatvaa brahmahatyaam vyapohati ॥ 42.10 ॥

tatra teerthe tu raajendra praanatyaagam karoti yah’ ।
chaturbhujastrinetrashcha haratulyabalo bhavet ॥ 42.11 ॥

vaset kalpaayutam saagram shivatulyaparaakramah’ ।
kaalena mahataa jaatah’ pri’thivyaamekaraad’ bhavet ॥ 42.12 ॥

tato gachchheta raajendra hamsateertha manuttamam ।
tatra snaatvaa naro raajan brahmaloke maheeyate ॥ 42.13 ॥

tato gachchheta raajendra siddho yatra janaardanah’ ।
varaahateertha maakhyaatam vishnulokagatipradam ॥ 42.14 ॥

tato gachchheta raajendra chandrateerthamanuttamam ।
paurnamaasyaam visheshena snaanam tatra samaacharet ॥ 42.15 ॥

snaatamaatro narastatra pri’thivyaamekaraad’ bhavet ।
devateertha tato gachchhet sarvadevanamakri’tam ॥ 42.16 ॥

tatra snaatvaa cha raajendra daivataih’ saha modate ।
tato gachchheta raajendra shankiteerthamanuttamam ॥ 42.17 ॥

yat tatra deeyate daanam sarvam kot’igunam bhavet ।
tato gachchheta raajendra teertham paitaamaham shubham ॥ 42.18 ॥

yattatra kriyate shraaddham sarvam tadakshayam bhavet ।
saavitreeteerthamaasaadya yastu praanaan parityajet ॥ 42.19 ॥

vidhooya sarvapaapaani brahmaloke maheeyate ।
manoharam tu tatraiva teertham paramashobhanam ॥ 42.20 ॥

snaatvaa tatra naro raajan rudraloke maheeyate ।
tato gachchheta raajendra kanyaateerthamanuttamam ॥ 42.21 ॥

snaatvaa tatra naro raajansarvapaaraih’ pramuchyate ।
shuklapakshe tri’teeyaayaam snaanamaatram samaacharet ॥ 42.22 ॥

snaatamaatro narastatra pri’tivyaamekaraad’ bhavet ।
svargabindum tato gachchhetteertham devanamaskri’tam ॥ 42.23 ॥

tatra snaatvaa naro raajan durgatim naiva gachchhati ।
apsaresham tato gachchhet snaanam tatra samaacharet ॥ 42.24 ॥

kreed’ate naakalokastho hyapsarobhih’ sa modate ।
tato gachchheta raajendra bhaarabhootimanuttamam ॥ 42.25 ॥

uposhito’rchayedeesham rudraloke maheeyate ।
asmimsteerthe mri’to raajan gaanapatyamavaapnuyaat ॥ 42.26 ॥

kaarttike maasi deveshamarchayet paarvateepatim ।
ashvamedhaad dashagunam pravadanti maneeshinah’ ॥ 42.27 ॥

vri’shabham yah’ prayachchheta tatra kundendusaprabham ।
vri’shayuktena yaanena rudralokam sa gachchhati ॥ 42.28 ॥

etat teertham samaasaadya yastu praanaan parityajet ।
sarvapaapavishuddhaatmaa rudralokam sa gachchhati ॥ 42.29 ॥

yalapravesham yah’ kuryaat tasmimsteerthe naraadhipa ।
hamsayuktena yaanena svargalokam sa gachchhati ॥ 42.30 ॥

erand’yaa narmadaayaastu sangamam lokavishrutam ।
tachcha teertham mahaapunyam sarvapaapapranaashanam ॥ 42.31 ॥

upavaasakri’to bhootvaa nityam vrataparaayanah’ ।
tatra snaatvaa tu raajendra muchyate brahmahatyayaa ॥ 42.32 ॥

tato gachchheta raajendra narmadodadhisangamam ।
yamadagniriti khyaatah’ siddho yatra janaardanah’ ॥ 42.33 ॥

tatra snaatvaa naro raajan narmadodadhisangame ।
trigunam chaashvamedhasya phalam praapnoti maanavah’ ॥ 42.34 ॥

tato gachchheta raajendra pingaleshvaramuttamam ।
tatra snaatvaa naro raajan rudraloke maheeyate ॥ 42.35 ॥

tatropavaasam yah’ kri’tvaa pashyeta vimaleshvaram ।
saptajanmakri’tam paapam hitvaa yaati shivaalayam ॥ 42.36 ॥

tato gachchheta raajendra alikaateerthamuttamam ।
uposhya rajaneemekaam niyato niyataashanah’ ॥ 42.37 ॥

asya teerthasya maahaatmyaanmuchyate brahmahatyayaa ।
etaani tava sankshepaat praadhaanyaat kathitaani tu ॥ 42.38 ॥

na shakyaa vistaraad vaktum sankhyaa teertheshu paand’ava ।
eshaa pavitraa vimalaa nadee trailokyavishrutaa ॥ 42.39 ॥

narmadaa saritaam shresht’haa mahaadevasya vallabhaa ।
manasaa samsmaredyastu narmadaam vai yudhisht’hira ॥ 42.40 ॥

chaandraayanashatam saagram labhate naatra samshayah’ ।
ashraddadhaanaah’ purushaa naastikyam ghoramaashritaah’ ॥ 42.41 ॥

patanti narake ghore ityaaha parameshvarah’ ।
narmadaam sevate nityam svayam devo maheshvarah’ ।
tena punyaa nadee jnyeyaa brahmahatyaapahaarinee ॥ 42.42 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
dvichatvaarimsho’dhyaayah’ ॥42 ॥

koormapuraanae uttarabhaage trichatvaarimshattamo’dhyaayah’

idam trailokyavikhyaatam teertham naimishamuttamam ।
soota uvaacha
mahaadevapriyakaram mahaapaatakanaashanam ॥ 43.1 ॥

mahaadevam didri’kshoonaamri’sheenanaa paramesht’hinaam ।
brahaamanaa nirmitam sthaanam tapastaptum dvijottamaah’ ॥ 43.2 ॥

mareechayo’traye vipraa vasisht’haah’ kratavastathaa ।
bhri’gavo’ngirasah’ poorvam brahmaanam kamalodbhavam ॥ 43.3 ॥

sametya sarvavaradam chaturmoorti chaturmukham ।
pri’chchhanti pranipatyainam vishvakarmaanamachyutam ॥ 43.4 ॥

shat’kuleeyaa oochuh’ ।
bhagavan devameeshaanam tamevaikam kapardinam ।
kenopaayena pashyaamo broohi devanamastava ॥ 43.5 ॥

brahmovaacha ।
satram sahasramaasadhvam vaangmanodoshavarjitaah’ ।
desham cha vah’ pravakshyaami yasmin deshe charishyatha ॥ 43.6 ॥

muktvaa manomayam chakram samsri’sht’vaa taanuvaacha ha ।
kshiptametanmayaa chakramanuvrajata maa chiram ॥ 43.7 ॥

yatraasya nemih’ sheeryeta sa deshah’ purusharshabhaah’ ।
tato mumocha tachchakram te cha tatsamanuvrajan ॥ 43.8 ॥

tasya vai vrajatah’ kshipram yatra nemirasheeryata ।
naimisham tatsmri’tam naamnaa punyam sarvatra poojitam ॥ 43.9 ॥

siddhachaaranasankeernam yakshagandharvasevitam ।
sthaanam bhagavatah’ shambhoretannaimishamuttamam ॥ 43.10 ॥

atra devaah’ sagandharvaah’ sayakshoragaraakshasaah’ ।
tapastaptvaa puraa devaa lebhire pravaraan varaan ॥ 43.11 ॥

imam desham samaashritya shat’kuleeyaah’ samaahitaah’ ।
satrenaaraadhya devesham dri’sht’avanto maheshvaram ॥ 43.12 ॥

atra daanam tapastaptam snaanam japyaadikam cha yat ।
ekaikam paavayet paapam saptajanmakri’tam dvijaah’ ॥ 43.13 ॥

atra poorvam sa bhagavaanri’sheenaam satramaasataam ।
sa vai provaacha brahmaand’am puraanam brahmabhaashitam ॥ 43.14 ॥

atra devo mahaadevo rudraanyaa kila vishvakri’t ।
ramate’dhyaapi bhagavaan pramathaih’ parivaaritah’ ॥ 43.15 ॥

atra praanaan parityajya niyamena dvijaatayah’ ।
brahmalokam gamishyanti yatra gatvaa na jaayate ॥ 43.16 ॥

anyachcha teerthapravaram jaapyeshvaramitishrutam ।
yajaapa rudramanisham yatra nandee mahaaganah’ ॥ 43.17 ॥

preetastasya mahaadevo devyaa saha pinaakadhri’k ।
dadaavaatmasamaanatvam mri’tyuvanchanameva cha ॥ 43.18 ॥

abhoodri’shih’ sa dharmaatmaa shilaado naama dharmavit ।
aaraadhayanmahaadevam putraartham vri’shabhadhvajam ॥ 43.19 ॥

sya varshasahasraante tapyamaanasya vishvakri’t ।
sharvah’ somo ganavri’to varado’smeetyabhaashata ॥ 43.20 ॥

sa vavre varameeshaanam varenyam girijaapatim ।
ayonijam mri’tyuheenam dehi putram tvayaa samam ॥ 43.21 ॥

tathaastvityaaha bhagavaan devyaa saha maheshvarah’ ।
pashyatastasya viprarsherantarddhaanam gato harah’ ॥ 43.22 ॥

tato yuyojitaam bhoomim shilaado dharmavittamah’ ।
chakarsha laangalenorvaam bhittvaadri’shyata shobhanah’ ॥ 43.23 ॥

samvarttako’nalaprakhyah’ kumaarah’ prahasanniva ।
roopalaavanyasampannastejasaa bhaasayan dishah’ ॥ 43.24 ॥

kumaaratulyo’pratimo meghagambheerayaa giraa ।
shilaadam taata taateti praaha nandee punah’ punah’ ॥ 43.25 ॥

tam dri’sht’vaa nandanam jaatam shilaadah’ parishasvaje ।
muneenaam darshayaamaasa ye tadaashramavaasinah’ ॥ 43.26 ॥

yaatakarmaadikaah’ sarvaah’ kriyaastasya chakaara ha ।
upaneeya yathaashaastram vedamadhyaapayat sutam ॥ 43.27 ॥

adheetavedo bhagavaan nandee matimanuttamaam ।
chakre maheshvaram dri’sht’vaa jeshye mri’tyumiti prabhum ॥ 43.28 ॥

sa gatvaa saritam punyaamekaagrashraddhayaanvitah’ ।
yajaapa rudramanisham maheshaasaktamaanasah’ ॥ 43.29 ॥

tasya kot’yaam tu poornaayaam shankaro bhaktavatsalah’ ।
aagatya saambah’ sagano varado’smeetyuvaacha ha ॥ 43.30 ॥

sa vavre punarevesham japeyam kot’imeeshvaram ।
bhavadaahammahaadeva deheeti parameshvara ॥ 43.31 ॥

evamastviti samprochya devo’pyantaradheeyata ।
yajaapa kot’im bhagavaan bhooyastadgatamaanasah’ ॥ 43.32 ॥

dviteeyaayaam cha kot’yaam vai sampoornaayaam vri’shadhvajah’ ।
aagatya varado’smeeti praaha bhootaganairvri’tah’ ॥ 43.33 ॥

tri’teeyaam japtumichchhaami kot’im bhooyo’pi shankara ।
tathaastvityaaha vishvaatmaa devo’pyantaradheeyata ॥ 43.34 ॥

kot’itraye’tha sampoorne devah’ preetamanaa bhri’sham ।
aagatya varado’smeeti praaha bhootaganairvri’tah’ ॥ 43.35 ॥

yapeyam kot’imanyaam vai bhooyo’pi tava tejasaa ।
ityukte bhagavaanaaha na japtavyam tvayaa punah’ ॥ 43.36 ॥

amaro jarayaa tyakto mama paarshvagatah’ sadaa ।
mahaaganapatirdevyaah’ putro bhava maheshvarah’ ॥ 43.37 ॥

yogeeshvaro mahaayogee ganaanaameeshvareshvarah’ ।
sarvalokaadhipah’ shreemaan sarvajnyo madbalaanvitah’ ॥ 43.38 ॥

nyaanam tanmaamakam divyam hastaamalakavattava ।
aabhootasamplavasthaayee tato yaasyasi tatpadam ॥ 43.39 ॥

etaduktvaa mahaadevo ganaanaahooya shankarah’ ।
abhishekena yuktena nandeeshvaramayojayat ॥ 43.40 ॥

udvaahayaamaasa cha tam svayameva pinaakadhri’k ।
marutaam cha shubhaam kanyaam svayameti cha vishrutaam ॥ 43.41 ॥

etajjapyeshvaram sthaanam devadevasya shoolinah’ ।
yatra tatra mri’to marttyo rudraloke maheeyate ॥ 43.42 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
trichatvaarimsho’dhyaayah’ ॥43 ॥

koormapuraanae uttarabhaage chatushchatvaarimshattamo’dhyaayah’

soota uvaacha
anyachcha teerthapravaram japyeshvarasameepatah’ ।
naamnaa panchanadam punyam sarvapaapapranaashanam ॥ 44.1 ॥

triraatramushitastatra poojayitvaa maheshvaram ।
sarvapaapavishuddhaatmaa rudraloke maheeyate ॥ 44.2 ॥

anyachcha teerthapravaram shankarasyaamitaujasah’ ।
mahaabhairavamityuktam mahaapaatakanaashanam ॥ 44.3 ॥

teerthaanaam cha param teertham vitastaa paramaa nadee ।
sarvapaapaharaa punyaa svayameva gireendrajaa ॥ 44.4 ॥

teertham panchatapo naama shambhoramitatejasah’ ।
yatra devaadidevena shakraarthe poojito bhavah’ ॥ 44.5 ॥

pind’adaanaadikam tatra pretyaanantaphalapradam ।
mri’tastatraapi niyamaad brahmaloke maheeyate ॥ 44.6 ॥

kaayaavarohanam naama mahaadevaalayam shubham ।
yatra maaheshvaraa dharmaa munibhih’ sampravarttitaah’ ॥ 44.7 ॥

shraaddham daanam tapo homa upavaasastathaa’kshayah’ ।
parityajati yah’ praanaan rudralokam sa gachchhati ॥ 44.8 ॥

anyachcha teerthapravaram kanyaateerthamiti shrutam ।
tatra gatvaa tyajet praanaam’llokaan praapnoti shaashvataan ॥ 44.9 ॥

yaamadagnyasya tu shubham raamasyaaklisht’akarmanah’ ।
tatra snaatvaa teertha vare gosahasraphalam labhet ॥ 44.10 ॥

mahaakaalamiti khyaatam teertham trailokyavishrutam ।
gatvaa praanaan parityajya gaanapatyamavaapnuyaat ॥ 44.11 ॥

guhyaad guhyatamam teertham nakuleeshvaramuttamam ।
tatra sannihitah’ shreemaan bhagavaan nakuleeshvarah’ ॥ 44.12 ॥

himavachchhikhare ramye gangaadvaare sushobhane ।
devyaa saha mahaadevo nityam shishyaishcha samvri’tah’ ॥ 44.13 ॥

tatra snaatvaa mahaadevam poojayitvaa vri’shadhvajam ।
sarvapaapairvimuchyeta mri’tastajjnyaanamaapnuyaat ॥ 44.14 ॥

anyachcha devadevasya sthaanam punyatamam shubham ।
bheemeshvaramiti khyaatam gatvaa munchati paatakam ॥ 44.15 ॥

tathaanyachchand’avegaayaah’ sambhedah’ paapanaashanah’ ।
tatra snaatvaa cha peetvaa cha muchyate brahmahatyayaa ॥ 44.16 ॥

sarveshaamapi chaiteshaam teerthaanaam paramaa puree ।
naamnaa vaaraanasee divyaa kot’ikot’yayutaadhikaa ॥ 44.17 ॥

tasyaah’ purastaanmaahaatmyam bhaashitam vo mayaa tviha ।
naanyatra labhyate muktim ryogenaapyekajanmanaa ॥ 44.18 ॥

ete praadhaanyatah’ proktaa deshaah’ paapaharaa nri’naam ।
gatvaa sankshaalayet paapam janmaantarashataih’ kri’tam ॥ 44.19 ॥

yah’ svadharmaan parityajya teerthasevaam karoti hi ।
na tasya phalate teerthamahi loke paratra cha ॥ 44.20 ॥

praayashchittee cha vidhurastathaa yaayaavaro gri’hee ।
prakuryaat teerthasamsevaam ye chaanyastaadri’shaa janaah’ ॥ 44.21 ॥

sahaagnirvaa sapatneeko gachchhet teerthaani yatnatah’ ।
sarvapaapavinirmukto yathoktaam gatimaapnuyaat ॥ 44.22 ॥

ri’naani treenyapaakri’tya kurvanvaa teerthasevanam ।
vidhaaya vri’ttim putraanaam bhaaryaam teshu vidhaaya cha ॥ 44.23 ॥

praayashchittaprasangena teerthamaahaatmyameeritam ।
yah’ pat’hechchhri’nuyaad vaa’pi muchyate sarvapaatakaih’ ॥ 44.24 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
chatushchatvaarimsho’dhyaayah’ ॥44 ॥

koormapuraanae uttarabhaage panchachatvaarimshattamo’dhyaayah’

soota uvaacha
etadaakarnya vijnyaanam naaraayanamukheritam ।
koormaroopadharam devam paprachchhurmunayah’ prabhum ॥ 45.1 ॥

munayah’ oochuh’
kathitaa bhavataa dharmo mokshajnyaanam savistaram ।
lokaanaam sargavistaaro vamshamanvantaraani cha ॥ 45.2 ॥

pratisargamidaaneem no vaktumarhasee maadhava ।
bhootaanaam bhootabhavyesha yathaa poorvam tvayoditam ॥ 45.3 ॥

soota uvaacha
shrutvaa teshaam tadaa vaakyam bhagavaan koormaroopadhri’k ।
vyaajahaara mahaayogee bhootaanaam pratisancharam ॥ 45.4 ॥

koorma uvaacha
nityo naimittikashchaiva praakri’to’tyantikaastathaa ।
chaturddhaa’yam puraane’smin prochyate pratisancharah’ ॥ 45.5 ॥

yo’yam sandri’shyate nityam loke bhootakshayastviha ।
nityah’ sankeertyate naamnaa munibhih’ pratisancharah’ ॥ 45.6 ॥

braahmo naimittiko naama kalpaante yo bhavishyati ।
trailokyasyaasya kathitah’ pratisargo maneeshibhih’ ॥ 45.7 ॥

mahaadaadyaam visheshaantam yadaa samyaati sankshayam ।
praakri’tah’ pratisargo’yam prochyate kaalachintakaih’ ॥ 45.8 ॥

nyaanaadaatyantikah’ prokto yoginah’ paramaatmani ।
pralayah’ pratisargo’yam kaalachintaaparairdvijaih’ ॥ 45.9 ॥

aatyantikashcha kathitah’ pralayo’tra layasaadhanah’ ।
naimittikamidaaneem vah’ kathayishye samaasatah’ ॥ 45.10 ॥

chaturyugasahasraante sampraapte pratisanchare ।
svaatmasamsthaah’ prajaah’ kartum pratipede prajaapatih’ ॥ 45.11 ॥

tato bhavatyanaavri’sht’isteevraa saa shatavaarshikee ।
bhootakshayakaree ghoraa sarvabhootakshayankaree ॥ 45.12 ॥

tato yaanyalpasaaraani sattvaani pri’thiveepate ।
taani chaagre praleeyante bhoomitvamupayaanti cha ॥ 45.13 ॥

saptarashmiratho bhootvaa samuttisht’han divaakarah’ ।
asahyarashmirbhavati pibannambho gabhastibhih’ ॥ 45.14 ॥

tasya te rashmayah’ sapta pibantyambu mahaarnave ।
chhatenaahaarena taa deeptaah’ sooryaah’ sapta bhavantyuta ॥ 45.15 ॥

tataste rashmayah’ sapta sooryaa bhootvaa chaturdisham ।
chaturlokamidam sarvam dahanti shikhinastathaa ॥ 45.16 ॥

vyaapnuvantashcha te vipraastoordhvam chaadhashcha rashmibhih’ ।
deepyante bhaaskaraah’ sapta yugaantaagnipradeepitaah’ ॥ 45.17 ॥

te sooryaa vaarinaa deeptaa bahusaahasrarashmayah’ ।
kham samaavri’tya tisht’hanti nirdahanto vasundharaam ॥ 45.18 ॥

tatasteshaam prataapena dahyamaanaa vasundharaa ।
saadrinadyarnavadveepaa nisnehaa samapadyate ॥ 45.19 ॥

deeptaabhih’ santataabhishcha rashmibhirvai samantatah’ ।
adhashchordhvam cha lagnaabhistiryak chaiva samaavri’tam ॥ 45.20 ॥

sooryaagninaa pramri’sht’aanaam samsri’sht’aanaam parasparam ।
ekatvamupayaataanaamekajvaalam bhavatyuta ॥ 45.21 ॥

sarvalokapranaashashcha so’gnirbhootvaa sukund’alee ।
chaturlokamidam sarvam nirdahatyaatmatejasaa ॥ 45.22 ॥

tatah’ praleene sarvasminjangame sthaavare tathaa ।
nirvri’kshaa nistri’naa bhoomih’ koormapri’sht’haa prakaashate ॥ 45.23 ॥

ambareeshamivaabhaati sarvamaapooritam jagat ।
sarvameva tadarchirbhih’ poornam jaajvalyate punah’ ॥ 45.24 ॥

paataale yaani sattvaani mahodadhigataani cha ।
tatastaani praleeyante bhoomitvamupayaanti cha ॥ 45.25 ॥

dveepaamshcha parvataamshchaiva varshaanyatha mahodadheen ।
taan sarvaan bhasmasaat chakre saptaatmaa paavakah’ prabhuh’ ॥ 45.26 ॥

samudrebhyo nadeebhyashcha aapa shushkaashcha sarvashah’ ।
pibannapah’ samiddho’gnih’ pri’thiveemaashrito jvalan ॥ 45.27 ॥

tatah’ samvarttakah’ shailaanatikramya mahaamstathaa ।
lokaan dahati deeptaatmaa rudratejovijree’mbhitah’ ॥ 45.28 ॥

sa dagdhvaa pri’thiveem devo rasaatalamashoshayat ।
adhastaat pri’thiveem dagdhvaa divamoordhvam dahishyati ॥ 45.29 ॥

yojanaanaam shataaneeha sahasraanyayutaani cha ।
uttisht’hanti shikhaastasya vahneh’ samvarttakasya tu ॥ 45.30 ॥

gandharvaamshcha pishaachaamshcha sayakshoragaraakshasaan ।
tadaa dahatyasau deeptah’ kaalarudraprachoditah’ ॥ 45.31 ॥

bhoorlokam cha bhuvarlokam svarlokam cha tathaa mahah’ ।
dahedashesham kaalaagnih’ kaalaavisht’atanuh’ svayam ॥ 45.32 ॥

vyaapteshveteshu lokeshu tiryagoordhvamathaagninaa ।
tat tejah’ samanupraapya kri’tsnam jagadidam shanaih’ ॥ 45.33 ॥

ato good’amidam sarvam tadaa chaikam prakaashate ।
tato gajakulaakaaraastad’idbhih’ samalankri’taah’ ॥ 45.34 ॥

uttisht’hanti tadaa vyomni ghoraah’ samvarttakaa ghanaah’ ।
kechinneelotpalashyaamaah’ kechit kumudasannibhaah’ ॥45.35 ॥

dhoomravarnaastathaa kechit kechit peetaah’ payodharaah’ ।
kechid raasabhavarnaastu laakshaarasanibhaah’ pare ॥ 45.36 ॥

shankhakundanibhaashchaanye jaatyanjananibhaastathaa ।
manah’ shilaabhaastvanye cha kapotasadri’shaah’ pare ॥ 45.37 ॥

indragopanibhaah’ kechiddharitaalanibhaastathaa ।
indrachaapanibhaah’ kechiduttisht’hanti ghanaa divi ॥ 45.38 ॥

kechit parvatasankaashaah’ kechid gajakulopamaah’ ।
koot’aangaaranibhaashchaanye kechinmeenakulodvahaah’ ॥ 45.39 ॥

bahooroopaa ghoraroopaa ghorasvaraninaadinah’ ।
tadaa jaladharaah’ sarve poorayanti nabhah’ sthalam ॥ 45.40 ॥

tataste jaladaa ghoraa raavino bhaaskaraatmajaah’ ।
saptadhaa samvri’taatmaanam tamagnim shamayanti te ॥ 45.41 ॥

tataste jaladaa varsham munchanteeha mahaughavat ।
sughoramashivam varsham naashayanti cha paavakam ॥ 45.42 ॥

pravri’ddhaistaistadaatyarthamambhasaa pooryate jagat ।
adbhistejobhibhootatvaat tadagnih’ pravishatyapah’ ॥ 45.43 ॥

nasht’e chaagnau varshashataih’ payodaah’ kshayasambhavaah’ ।
plaavayanto’tha bhuvanam mahaajalaparisravaih’ ॥ 45.44 ॥

dhaaraabhih’ poorayanteedam chodyamaanaah’ svayambhuvaa ।
atyantasalilaughaishcha velaa iva mahodadheh’ ॥ 45.45 ॥

saadridveepaa tathaa pri’thvee jalaih’ sanchchhaadyate shanaih’ ।
aadityarashmibhih’ peetam jalamabhreshu tisht’hati ॥ 45.46 ॥

punah’ patati tad bhoomau pooryante tena chaarnavaah’ ।
tatah’ samudraah’ svaam velaamatikraantaastu kri’tsnashah’ ॥ 45.47 ॥

parvataashcha vileeyante mahee chaapsu nimajjati ।
tasminnekaarnave ghore nasht’e sthaavarajangame ॥ 45.48 ॥

yoganindraam samaasthaaya shete devah’ prajaapatih’ ।
chaturyugasahasraantam kalpamaahurmaharshayah’ ॥ 45.49 ॥

vaaraaho varttate kalpo yasya vistaara eeritah’ ।
asankhyaataastathaa kalpaa brahmavishnushivaatmakaah’ ॥ 45.50 ॥

kathitaa hi puraaneshu munibhih’ kaalachintakaih’ ।
saattvikeshvatha kalpeshu maahaatmyamadhikam hareh’ ॥ 45.51 ॥

taamaseshu harasyoktam raajaseshu prajaapateh’ ॥

yo’yam pravarttate kalpo vaaraahah’ saattviko matah’ ॥ 45.52 ॥

anye cha saattvikaah’ kalpaa mama teshu parigrahah’ ।
dhyaanam tapastathaa jnyaanam labdhvaa teshveva yoginah’ ॥ 45.53 ॥

aaraadhya girisham maam cha yaanti tat paramam padam ।
so’ham tattvam samaasthaaya maayee maayaamayeem svayam ॥ 45.54 ॥

ekaarnave jagatyasmin yoganidraam vrajaami tu ।
maam pashyanti mahaatmaanah’ suptikaale maharshayah’ ॥ 45.55 ॥

yanaloke varttamaanaastapasaa yogachakshushaa ।
aham puraanapurusho bhoorbhuvah’ prabhavo vibhuh’ ॥ 45.56 ॥

sahasracharanah’ shreemaan sahasraamshuh’ sahasrapaat ।
mantro’gnirbraahminaa gaavah’ kushaashcha samidho hyaham ॥ 45.57 ॥

prokshanee cha shruvashchaiva somo ghri’tamathaasmyaham ।
samvarttako mahaanaatmaa pavitram paramam yashah’ ॥ 45.58 ॥

medhaapyaham prabhurgoptaa gopatirbrahmano mukham ।
anantastaarako yogee gatirgatimataam varah’ ॥ 45.59 ॥

hamsah’ praano’tha kapilo vishvamoorttih’ sanaatanah’ ।
kshetrajnyah’ prakri’tih’ kaalo jagadbeejamathaamri’tam ॥ 45.60 ॥

maataa pitaa mahaadevo matto hyanyanna vidyate ।
aadityavarno bhuvanasya goptaa
naaraayanah’ purusho yogamoorttih’ ।
tam pashyanti yatayo yoganisht’haa
njanyajnyaatvaatmaanamamri’tatvam vrajanti ॥ 45.61 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
panchachatvaarimsho’dhyaayah’ ॥45 ॥

koormapuraanae uttarabhaage shad’chatvaarimshattamo’dhyaayah’

koorma uvaacha
atah’ param pravakshyaami pratisargamanuttamam ।
praakri’tam tatsamaasena shri’nudhvam gadato mama ॥ 46.1 ॥

gate paraarddhadvitaye kaalo lokaprakaalanah’ ।
kaalaagnirbhasmasaat karttum karoti nikilam gatim ॥ 46.2 ॥

svaatmanyaatmaanamaaveshya bhootvaa devo maheshvarah’ ।
dahedashesham brahmaand’am sadevaasuramaanusham ॥ 46.3 ॥

tamaavishya mahaadevo bhagavaanneelalohitah’ ।
karoti lokasamhaaram bheeshanam roopamaashritah’ ॥ 46.4 ॥

pravishya mand’alam sauram kri’tvaa’sau bahudhaa punah’ ।
nirdahatyakhilam lokam saptasaptisvaroopadhri’k ॥ 46.5 ॥

sa dagdhvaa sakalam vishvamastram brahmashiro mahat ।
devataanaam shareereshu kshipatyakhiladaahakam ॥ 46.6 ॥

dagdheshvasheshadeveshu devee girivaraatmajaa ।
eshaasaa saakshinee shambhostisht’hate vaidikee shrutih’ ॥ 46.7 ॥

shirah’ kapaalairdevaanaam kri’tasragvarabhooshanah’ ।
aadityachandraadiganaih’ poorayan vyomamand’alam ॥ 46.8 ॥

sahasranayano devah’ sahasraakri’tireeshvarah’ ।
sahasrahastacharanah’ sahasraarchirmahaabhujah’ ॥ 46.9 ॥

damsht’raakaraalavadanah’ pradeeptaanalalochanah’ ।
trishoolakri’ttivasano yogamaishvaramaasthitah’ ॥ 46.10 ॥

peetvaa tatparamaanandam prabhootamamri’tam svayam ।
karoti taand’avam deveemaalokya parameshvarah’ ॥ 46.11 ॥

peetvaa nri’tyaamri’tam devee bharttuh’ paramamangalam ।
yogamaasthaaya devasya dehamaayaati shoolinah’ ॥ 46.12 ॥

sa bhuktvaa taand’avarasam svechchhayaiva pinaakadhri’k ।
jyotih’ svabhaavam bhagavaan dagdhvaa brahmaand’amand’alam ॥ 46.13 ॥

samsthiteshvatha deveshu brahmavishnupinaakadhri’k ।
gunairasheshaih’ pri’thiveevilayam yaati vaarishu ॥ 46.14 ॥

sa vaaritattvam sagunam grasate havyavaahanah’ ।
taijasam gunasamyuktam vaayau samyaati sankshayam ॥ 46.15 ॥

aakaashe saguno vaayuh’ pralayam yaati vishvabhri’t ।
bhootaadau cha tathaakaasham leeyate gunasamyutah’ ॥ 46.16 ॥

indriyaani cha sarvaani taijase yaati sankshayam ।
vaikaariko devaganaah’ pralamya yaanti sattamaah’ ॥ 46.17 ॥

trividho’yamahankaaro mahati pralaye vrajet ।
mahaantamebhih’ sahitam brahmaanamamitaujasam ॥ 46.18 ॥

avyaktam jagato yonih’ samharedekamavyayam ।
evam samhri’tya bhootaani tattvaani cha maheshvarah’ ॥ 46.19 ॥

viyojayati chaanyonyam pradhaanam purusham param ।
pradhaanapumsorajayoresha samhaara eeritah’ ॥ 46.20 ॥

maheshvarechchhaajanito na svayam vidyate layah’ ।
gunasaamyam tadavyaktam prakri’tih’ parigeeyate ॥ 46.21 ॥

pradhaanam jagato yonirmaayaatattvamachetanam ।
koot’asthashchinmayo hyaatmaa kevalah’ panchavimshakah’ ॥ 46.22 ॥

geeyate munibhih’ saakshee mahaaneshah’ pitaamahah’ ॥

evam samhaarakaranee shaktirmaaheshvaree dhruvaa ॥ 46.23 ॥

pradhaanaadyam visheshaantam dehe rudra iti shrutih’ ।
yoginaamatha sarveshaam jnyaanavinyastachetasaam ॥ 46.24 ॥

aatyantikam chaiva layam vidadhaateeha shankarah’ ।
ityesha bhagavaan rudrah’ samhaaram kurute vashee ॥ 46.25 ॥

sthaapikaa mohanee shaktirnaaraayana iti shrutih’ ।
hiranyagarbho bhagavaan jagat sadasadaatmakam ॥ 46.26 ॥

sri’jedashesham prakri’testanmayah’ panchavimshakah’ ।
sarvatah’ sarvagaah’ shaantaah’ svaatmanyevavyavasthitaah’ ।
shaktayo brahmavinveeshaa bhuktimuktiphalapradaah’ ॥ 46.27 ॥

sarveshvaraah’ sarvavandyaah’ shaashvataanantabhoginah’
ekamevaaksharam tattvam pumpradhaaneshvaraatmakam ॥ 46.28 ॥

anyaashcha shaktayo divyaah’ santi tatra sahasrashah’ ।
ijyante vividhairyajnyaih’ shakraadityaadayo’maraah’ ।
ekaikasya sahasraani dehaanaam vai shataani cha ॥ 46.29 ॥

kathyante chaiva maahaatmyaachchhaktirekaiva nirgunaah’ ।
taam taam shaktim samaadhaaya svayam devo maheshvarah’ ॥ 46.30 ॥

karoti dehaan vividhaan dri’shyate chaiva leelayaa ।
ijyate sarvayajnyeshu braahmanairvedavaadibhih’ ॥ 46.31 ॥

sarvakaamaprado rudra ityeshaa vaidikee shrutih’ ।
sarvaasaameva shakteenaam brahmavishnumaheshvaraah’ ॥ 46.32 ॥

praadhaanyena smri’taa devaah’ shaktayah’ paramaatmanah’ ।
aabhyah’ parastaad bhagavaan paramaatmaa sanaatanah’ ॥ 46.33 ॥

geeyate sarvashaktyaatmaa shoolapaanirmaheshvarah’ ।
enameke vadantyagnim naaraayanamathaapare ॥ 46.34 ॥

indrameke pare praanam brahmaanamapare jaguh’ ।
brahmavishnavagnivarunaah’ sarve devaastatharshayah’ ॥ 46.35 ॥

ekasyaivaatha rudrasya bhedaaste parikeerttitaah’ ।
yam yam bhedam samaashritya yajanti parameshvaram ॥ 46.36 ॥

tat tad roopam samaasthaaya pradadaati phalam shivah’ ।
tasmaadekataram bhedam samaashrityaapi shaashvatam ॥ 46.37 ॥

aaraadhayanmahaadevam yaati tatparamam padam ।
kintu devam mahaadevam sarvashaktim sanaatanam ॥ 46.38 ॥

aaraadhayed vai girisham sagunam vaa’tha nirgunam ।
mayaa prokto hi bhavataam yogah’ praageva nirgunah’ ॥ 46.39 ॥

aarurukshustu sagunam poojayet parameshvaram ।
pinaakinam trinayanam jat’ilam kri’ttivaasasam ॥ 46.40 ॥

padmaasanastham rukmaabham chintayed vaidikee shrutih’ ।
esha yogah’ samuddisht’ah’ sabeejo munisattamaah’ ॥ 46.41 ॥

atraapyashakto’tha haram vishvam brahmaanarchayet ।
atha chedasamarthah’ syaattatraapi manipungavaah’ ॥ 46.42 ॥

tato vaayagnishakraadeen poojayetbhaktisamyutah’ ।
tasmaat sarvaan parityajya devaan brahmapurogamaan ॥ 46.43 ॥

aaraadhayed viroopaakshamaadimadhyaantasamsthitam ।
bhaktiyogasamaayuktah’ svadharmaniratah’ shuchih’ ॥ 46.44 ॥

taadri’sham roopamaasthaaya aasaadyaatyantikam shivam ।
esha yogah’ samuddisht’ah’ sabeejo’tyantabhaavanah’ ॥ 46.45 ॥

yathaavidhi prakurvaanah’ praapnuyaadaishvaram padam ।
ye chaanye bhaavane shuddhe praagukte bhavataamiha ॥ 46.46 ॥

athaapi kathito yogo nirbeejashcha sabeejakah’ ।
nyaanam taduktam nirbeejam poorvam hi bhavataam mayaa ॥ 46.47 ॥

vishnum rudram viranchimncha sabeejam saadhayedbudhah’ ।
atha vaayvaadikaan devaamstatparah’ samyatendriyah’ ॥ 46.48 ॥

poojayet purusham vishnum chaturmoorttidharam harim ।
anaadinidhanam devam vaasudevam sanaatanam ॥ 46.49 ॥

naaraayanam jagadyonimaakaasham paramam padam ।
tallingadhaaree niyatam tadbhaktastadupaashrayah’ ॥ 46.50 ॥

esha eva vidhirbraahme bhaavane chaantike matah’ ।
ityetat kathitam jnyaanam bhaavanaasamshrayam param ॥ 46.51 ॥

indradyumnaaya munaye kathitam yanmayaa puraa ।
avyaktaatmakamevedam chetanaachetanam jagat ॥ 46.52 ॥

tadeeshvarah’ param brahma tasmaad brahmamayam jagat ।
soota uvaacha
etaavaduktvaa bhagavaan viraraama janaardanah’ ।
tusht’uvurmunayo vishnum shakrena saha maadhavam ॥ 46.53 ॥

munayah’ oochuh’
namaste koormaroopaaya vishnave paramaatmane ।
naaraayanaaya vishvaaya vaasudevaaya te namah’ ॥ 46.54 ॥

namo namaste kri’shnaaya govindaaya namo namah’ ।
maadhavaaya namastubhyam namo yajnyeshvaraaya cha ॥ 46.55 ॥

sahasrashirase tubhyam sahasraakshaaya te namah’ ।
namah’ sahasrahastaaya sahasracharanaaya cha ॥ 46.56 ॥

om namo jnyaanaroopaaya paramaatmasvaroopine ।
aanandaaya namastubhyam maayaateetaaya te namah’ ॥ 46.57 ॥

namo good’hashareeraaya nirgunaaya namo’stu te ।
purushaaya puraanaaya sattaamaatrasvaroopine ॥ 46.58 ॥

namah’ saankhyaaya yogaaya kevalaaya namo’stu te ।
dharmajnyaanaadhigamyaaya nishkalaaya namo’stu te ॥ 46.59 ॥

namaste vyomaroopaaya mahaayogeshvaraaya cha ।
paraavaraanaam prabhave vedavedyaaya te namah’ ॥ 46.60 ॥

namo buddhaaya shuddhaaya namo yuktaaya hetave ।
namo namo namastubhyam maayine vedhase namah’ ॥ 46.61 ॥

namo’stu te varaahaaya naarasimhaaya te namah’ ।
vaamanaaya namastubhyam hri’sheekeshaaya te namah’ ॥ 46.62 ॥

svargaapavargadaatre cha namo’pratihataatmane ।
namo yogaadhigamyaaya yogine yogadaayine ॥ 46.63 ॥

devaanaam pataye tubhyam devaarttishamanaaya te ।
bhagavamstvatprasaadena sarvasamsaaranaashanam ॥ 46.64 ॥

asmaabhirviditam jnyaanam yajjnyaatvaamri’tamashnute ।
shrutaastu vividhaa dharmaa vamshaa manvantaraani cha ॥ 46.65 ॥

sargashcha pratisargashcha brahmaanyasyaasya vistarah’ ।
tvam hi sarvajagatsaakshee vishvo naaraayanah’ parah’ ॥ 46.66 ॥

traatumarhasyanantaatmaa tvaameva sharanam gataah’ ।
soota uvaacha
etad vah’ kathitam vipraa bhogamokshapradaayakam ॥ 46.67 ॥

kaurmam puraanamakhilam yajjagaada gadaadharah’ ।
asmin puraane lakshmyaastu sambhavah’ kathitah’ puraa ॥ 46.68 ॥

mohaayaasheshabhootaanaam vaasudevena yojitah’ ।
prajaapateenaam sargastu varnadharmaashcha vri’ttayah’ ॥ 46.69 ॥

dharmaarthakaamamokshaanaam yathaavallakshanam shubham ।
pitaamahasya vishnoshcha maheshasya cha dheematah’ ॥ 46.70 ॥

ekatvam cha pri’thaktvam cha visheshashchopavarnitah’ ।
bhaktaanaam lakshanam proktam samaachaarashcha bhojanam ॥ 46.71 ॥

varnaashramaanaam kathitam yathaavadiha lakshanam ।
aadisargastatah’ pashchaadand’aavaranasaptakam ॥ 46.72 ॥

hiranyagarbhasargashcha keerttito munipungavaah’ ।
kaalasankhyaaprakathanam maahaatmyam cheshvarasya cha ॥ 46.73 ॥

brahmanah’ shayanam chaapsu naamanirvachanam tathaa ।
varaahavapushaa bhooyo bhoomeruddharanam punah’ ॥ 46.74 ॥

mukhyaadisargakathanam munisargastathaaparah’ ।
vyaakhyato rudrasargashcha ri’shisargashcha taapasah’ ॥ 46.75 ॥

dharmasya cha prajaasargastaamasaat poorvameva tu ।
brahmavishnorvivaadah’ syaadantardehapraveshanam ॥ 46.76 ॥

padmodbhavatvam devasya mohastasya cha dheematah’ ।
darshanam cha maheshasya maahaatmyam vishnuneritam ॥ 46.77 ॥

divyadri’sht’ipradaanam cha brahmanah’ paramesht’hinaa ।
samstavo devadevasya brahmanaa paramesht’hinaa ॥ 46.78 ॥

prasaado girishasyaatha varadaanam tathaiva cha ।
samvaado vishnunaa saardham shankarasya mahaatmanah’ ॥ 46.79 ॥

varadaanam tathaapoorvamantarddhaanam pinaakinah’ ।
vadhashcha kathito vipraa madhukait’abhayoh’ puraa ॥ 46.80 ॥

avataaro’tha devasya brahmano naabhipankajaat ।
ekeebhaavashcha devasya vishnunaa kathitastatah’ ॥ 46.81 ॥

vimoho brahmanashchaatha sanjnyaalaabho harestatah’ ।
tapashcharanamaakhyaatam devadevasya dheematah’ ॥ 46.82 ॥

praadurbhaavo maheshasya lalaat’aat kathitastatah’ ।
rudraanaam kathitaa sri’sht’irbrahmanah’ pratishedhanam ॥ 46.83 ॥

bhootishcha devadevasya varadaanopadeshakau ।
antarddhaanam cha rudrasya tapashcharyaand’ajasya cha ॥ 46.84 ॥

darshanam devadevasya naranaareeshareerataa ।
devyaa vibhaagakathanam devadevaat pinaakinah’ ॥ 46.85 ॥

devyaashcha pashchaat kathitam dakshaputreetvameva cha ।
himavadduhitri’tvam cha devyaa yaathaatmyameva cha ॥ 46.86 ॥

darshanam divyaroopasya vaishvaroopasya darshanam ।
naamnaam sahasram kathitam pitraa himavataa svayam ॥ 46.87 ॥

upadesho mahaadevyaa varadaanam tathaiva cha ।
bhri’gvaadeenaam prajaasargo raajnyaam vamshasya vistarah’ ॥ 46.88 ॥

praachetasatvam dakshasya dakshayajnyavimardanam ।
dadheechasya cha dakshasya vivaadah’ kathitastadaa ॥ 46.89 ॥

tatashcha shaapah’ kathito muneenaam munipungavaah’ ।
rudraagatih’ prasaadashcha antarddhaanam pinaakinah’ ॥ 46.90 ॥

pitaamahasyopadeshah’ keerttyate rakshanaaya tu ।
dakshasya cha prajaasargah’ kashyapasya mahaatmanah’ ॥ 46.91 ॥

hiranyakashipornaasho hiranyaakshavadhastathaa ।
tatashcha shaapah’ kathito devadaaruvanaukasaam ॥ 46.92 ॥

nigrahashchaandhakasyaatha gaanapatyamanuttamam ।
prahraadanigrahashchaatha baleh’ samyamanam tatah’ ॥ 46.93 ॥

baanasya nigrahashchaatha prasaadastasya shoolinah’ ।
ri’sheenaam vamshavistaaro raajnyaam vamshaah’ prakeerttitaah’ ॥ 46.94 ॥

vasudevaat tato vishnorutpattih’ svechchhayaa hareh’ ।
darshanam chopamanyorvai tapashcharanameva cha ॥ 46.95 ॥

varalaabho mahaadevam dri’sht’vaa saambam trilochanam ।
kailaasagamananchaatha nivaasastasya shaarnginah’ ॥ 46.96 ॥

tatashcha kathyate bheetirdvaaravatyaam nivaasinaam ।
rakshanam garud’enaatha jitvaa shatroon mahaabalaan ॥ 46.97 ॥

naaraadaagamanam chaiva yaatraa chaiva garutmatah’ ।
tatashcha kri’shnaagamanam muneenaamaagatistatah’ ॥ 46.98 ॥

naityakam vaasudevasya shivalingaarchanam tathaa ।
maarkand’eyasya cha muneh’ prashnah’ proktastatah’ param ॥ 46.99 ॥

lingaarchananimittam cha lingasyaapi salinginah’ ।
yathaarthankathitanchaatha lingaavirbhaava eva cha ॥ 46.100 ॥

brahmavishnostathaa madhye keerttitaa munipungavaah’ ।
mohastayostu kathito gamanam chordhvato hyadhah’ ॥ 46.101 ॥

samstavo devadevasya prasaadah’ paramesht’hinah’ ।
antardhaanam cha lingasya saambotpattistatah’ param ॥ 46.102 ॥

keertitaa chaaniruddhasya samutpattirdvijottamaah’ ।
kri’shnasya gamane buddhirri’sheenaamaagatistathaa ॥ 46.103 ॥

anuvashaasanancha kri’shnena varadaanam mahaatmanah’ ।
gamanam chaiva kri’shnasya paarthasyaapi cha darshanam ॥ 46.104 ॥

kri’shnadvaipaayanasyoktam yugadharmaah’ sanaatanaah’ ॥

anugraho’tha paarthasya vaaraanasyaam gatistatah’ ॥ 46.105 ॥

paaraasharyasya cha munervyaasasyaadbhutakarmanah’ ।
vaaraanasyaashcha maahaatmyam teerthaanaam chaiva varnanam ॥ 46.106 ॥

teerthayaatraa cha vyaasasya devyaashchaivaatha darshanam ।
udvaasanam cha kathitam varadaanam tathaiva cha ॥ 46.107 ॥

prayaagasya cha maahaatmyam kshetraanaamatha keerttinam ।
phalam cha vipulam vipraa maarkand’eyasya nirgamah’ ॥ 46.108 ॥

bhuvanaanaam svaroopam cha jyotishaam cha niveshanam ।
keertyante chaiva varshaani nadeenaam chaiva nirnayah’ ॥ 46.109 ॥

parvataanaam cha kathanam sthaanaani cha divaukasaam ।
dveepaanaam pravibhaagashcha shvetadveepopavarnanam ॥ 46.110 ॥

shayanam keshavasyaatha maahaatmyam cha mahaatmanah’ ।
manvantaraanaam kathanam vishnormaahaatmyameva cha ॥ 46.111 ॥

vedashaakhaapranayanam vyaasaanaam kathanam tatah’ ।
avedasya cha vedaanaam kathitam munipungavaah’ ॥ 46.112 ॥

yogeshvaraanaam cha kathaa shishyaanaam chaatha keerttanam ।
geetaashcha vividhaaguhyaa eeshvarasyaatha keerttitaah’ ॥ 46.113 ॥

varnaashramaanaamaachaaraah’ praayashchittavidhistatah’ ।
kapaalitvam cha rudrasya bhikshaacharanameva cha ॥ 46.114 ॥

pativrataayaashchaakhyaanam teerthaanaam cha vinirnayah’ ।
tathaa mankanakasyaatha nigrahah’ keertito dvijaah’ ॥ 46.115 ॥

vadhashcha kathito vipraah’ kaalasya cha samaasatah’ ।
devadaaruvane shambhoh’ pravesho maadhavasya cha ॥ 46.116 ॥

darshanam shat’kuleeyaanaam devadevasya dheematah’ ।
varadaanam cha devasya nandine tu prakeertitam ॥ 46.117 ॥

naimittikashcha kathitah’ pratisargastatah’ param ।
praakri’tah’ pralayashchorddhvam sabeejo yoga eva cha ॥ 46.118 ॥

evam jnyaatvaa puraanasya sankshepam keerttayettu yah’ ।
sarvapaapavinirmukto brahmaloke maheeyate ॥ 46.119 ॥

evamuktvaa shriyam deveemaadaaya purushottamah’ ।
santyajya koormasamsthaanam svasthaanam cha jagaama ha ॥ 46.120 ॥

devaashcha sarve munayah’ svaani sthaanaani bhejire ।
pranamya purusham vishnum gri’heetvaa hyamri’tam dvijaah’ ॥ 46.121 ॥

etat puraanam sakalam bhaashitam koormaroopinaa ।
saakshaad devaadidenena vishnunaa vishvayoninaa ॥ 46.122 ॥

yah’ pat’het satatam martyah’ niyamena samaasatah’ ।
sarvapaapavinirmukto brahmaloke maheeyate ॥ 46.123 ॥

likhitvaa chaiva yo dadyaad vaishaakhe maasi suvratah’ ।
vipraaya vedavidushe tasya punyam nibodhata ॥ 46.124 ॥

sarvapaapavinirmuktah’ sarvaishvaryasamanvitah’ ।
bhuktvaa cha vipulaanmartyo bhogaandivyaansushobhanaan ॥ 46.125 ॥

tatah’ svargaat paribhrasht’o vipraanaam jaayate kule ।
poorvasamskaaramaahaatmyaad brahmavidyaamavaapnuyaat ॥ 46.126 ॥

pat’hitvaadhyaayamevaikam sarvapaapaih’ pramuchyate ।
yo’rtham vichaarayet samyak praapnoti param padam ॥ 46.127 ॥

adhyetavyamidam nityam vipraih’ parvani parvani ।
shrotavyam cha dvijashresht’haa mahaapaatakanaashanam ॥ 46.128 ॥

ekatastu puraanaani setihaasaani kri’tsnashah’ ।
ekatra chedam paramametadevaatirichyate ॥ 46.129 ॥

idam puraanam muktvaikam naastyanyat saadhanam param ।
yathaavadatra bhagavaan devo naaraayano harih’ ॥ 46.130 ॥

keertyate hi yathaa vishnurna tathaa’nyeshu suvrataah’ ।
braahmee pauraanikee cheyam samhitaa paapanaashanee ॥ 46.131 ॥

atra tat paramam brahma keertyate hi yathaarthatah’ ।
teerthaanaam paramam teertham tapasaam cha param tapah’ ॥ 46.132 ॥

nyaanaanaam paramam jnyaanam vrataanaam paramam vratam ।
naadhyetavyamidam shaastram vri’shalasya cha sannidhau ॥ 46.133 ॥

yo’dheete sa tu mohaatmaa sa yaati narakaan bahoon ।
shraaddhe vaa daivike kaarye shraavaneeyam dvijaatibhih’ ॥ 46.134 ॥

yajnyaante tu visheshena sarvadoshavishodhanam ।
mumukshoonaamidam shaastramadhyetavyam visheshatah’ ॥ 46.135 ॥

shrotavyam chaatha mantavyam vedaarthaparibri’mhanam ।
nyaatvaa yathaavad viprendraan shraavayed bhaktisamyutaan ॥ 46.136 ॥

sarvapaapavinirmukto brahmasaayujyamaapnuyaat ।
yo’shraddadhaane purushe dadyaachchaadhaarmike tathaa ॥ 46.137 ॥

sa pretya gatvaa nirayaan shunaam yonim vrajatyadhah’ ।
namaskri’tya harim vishnum jagadyonim sanaatanam ॥ 46.138 ॥

adhyetavyamidam shaastram kri’shnadvaipaayanam tathaa ।
ityaajnyaa devadevasya vishnoramitatejasah’ ॥ 46.139 ॥

paaraasharyasya viprarshervyaasasya cha mahaatmanah’ ।
shrutvaa naaraayanaaddevaan naarado bhagavaanri’shih’ ॥ 46.140 ॥

gautamaaya dadau poorvam tasmaachchaiva paraasharah’ ।
paraasharo’pi bhagavaana gangaadvaare muneeshvaraah’ ॥ 46.141 ॥

munibhyah’ kathayaamaasa dharmakaamaarthamokshadam ।
brahmanaa kathitam poorvam sanakaaya cha dheemate ॥ 46.142 ॥

sanatkumaaraaya tathaa sarvapaapapranaashanam ।
sanakaad bhagavaan saakshaad devalo yogavittamah’ ॥ 46.143 ॥

avaaptavaan panchashikho devalaadidamuttamam ।
sanatkumaaraad bhagavaan munih’ satyavateesutah’ ॥ 46.144 ॥

etat puraanam paramam vyaasah’ sarvaarthasanchayam ।
tasmaad vyaasaadaham shrutvaa bhavataam paapanaashanam ॥ 46.145 ॥

oochivaan vai bhavadbhishcha daatavyam dhaarmike jane ।
tasmai vyaasaaya munaye sarvajnyaaya maharshaye ॥ 46.146 ॥

paaraasharyaaya shaantaaya namo naaraayanaatmane ।
yasmaat sanjaayate kri’tsanam yatra chaiva praleeyate ।
namastasmai sureshaaya vishnave koormaroopine ॥ 46.147 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
shat’shchatvaarimsho’dhyaayah’ ॥46 ॥

uttarabhaagah’ samaaptah’ ॥

॥ iti shreekoormapuraanam samaaptam ॥

Also Read:

Vyasagita Kurma Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vyasagita Kurma Purana 12-46 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top