Templesinindiainfo

Best Spiritual Website

Yamunashtakam 6 Lyrics in Hindi | River Yamunashtaka

River Shri Yamuna Ashtakam 6 Lyrics in Hindi:

श्रीयमुनाष्टकम् ६
मद-कलकल-कलबिङ्क-कुलाकुल-कोक-कुतूहल-नीरे
तरुण-तमाल-विशाल-रसाल-पलाश-विलास-सुतीरे ।
तरल-तुषार-तरङ्ग-विहार-विलोलित-नीरज-नाले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ १॥

ललित-कदम्ब-कदम्ब-नितम्ब-मयूर-मनोहर-नादे
निज-जल-सङ्गित-शीतल-मारुत-सेवित-पादप-पादे ।
विकसित-सित-शतपत्र-लसद्-गमनाञ्चित-मत्त-मराले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ २॥

राधा-रमण-चरण-शरणागति-जीवन-जीवन-वाहे
बहुतर-सञ्चित-पाप-विदारण-दूरीकृत-भव-दाहे ।
विधि-विस्मापक-दुर्जन-तापक-निज-तेजो-जित-काले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ ३॥

अमर-निकर-वर-वाग्-अभिनन्दित-हरि-जल-केलि-विलासे
निज-तट-वासि-मनोरथ-पूरण-कृत-सुरतरु-परिहासे ।
स्नान-विमर्दित-हरि-पद-कुङ्कुम-पङ्क-कलङ्कित-भाले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ ४॥

अमल-कमल-कुल-दल-चल-मधुकर-निनद-प्रतिध्वनि-शोभे
स्व-सलिल-शीकर-सेवक-नर-वर-समुदित-हरि-पद-लोभे ।
स्वाङ्ग-स्पर्श-सुखी-कृत-वायु-समुद्धत-जन-पद-जाले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ ५॥

मणि-गण-मौक्तिक-मञ्जुल-माल-निबद्ध-तट-द्वय-भासे
प्रकर-निकर-तनु-धारि-सुरेश्वर-मण्डल-रचित-निवासे ।
विपुल-विशद-मृदु-तल-पुलिनावलि-कमन-गमन-बक-माले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ ६॥

अगणित-गुण-गण-साधन-समुदय-दुर्लभ-भक्ति-तडागे
सानन्दात्यवगाहन-दायिनि माधव-सम-तनु-रागे ।
रस-निधि-सुख-विधि-कारण-केशव-पाद-विमुख-विकराले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ ७॥

व्रज-नव-युवति-विहार-विधायक-कुञ्ज-पुञ्ज-कृत-सेवे
निज-सुषमा-निचयेन वशीकृत-गोकुल-जीवन-देवे ।
कृष्ण-चन्द्र-करुणा-रस-वाहिनि-वृन्दावन-वन-माले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥ ८॥

सार्थक-सुन्दर-पद-यमकाञ्चित-करण-कुतूहल-कारं
पद्याष्टकमिदमर्क-सुता-महिमामृत-वर्णन-भारम् ।
कविवर-नन्द-किशोर-कृतं शुभ-भक्ति-युतो नर-जातिः
कोऽपि पठेद्यदि गोष्ठ-पुरन्दर-भक्त-गणेषु विभाति ॥ ९॥

इति श्रीनन्दकिशोरगोस्वामिविरचितं श्रीयमुनाष्टकं सम्पूर्णम् ।

Yamunashtakam 6 Lyrics in Hindi | River Yamunashtaka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top