Templesinindiainfo

Best Spiritual Website

1000 Names of Hakinishvara | Ashtottarasahasranama Stotram Lyrics in English

Hakinishvara Ashtottara Sahasranamastotram Lyrics in English:

॥ hakinisvarastottarasahasranamastotra ॥

srianandabhairava uvaca ।
anandabhairavi pranavallabhe jagadisvari ।
tava prasadavakyena srutam namasahasrakam ॥ 1 ॥

hakinyah kulayoginyah paramadbhutamangalam ।
idanim srotumicchami paranathasya vanchitam ॥ 2 ॥

sahasranamayogangamastottarasamakulam ।
bhrupadmabhedanarthaya hakiniyogasiddhaye ॥ 3 ॥

paranathasya yogadhisiddhaye kulabhairavi ।
krpaya vada me prita dharmasiddhinibandhanat ॥ 4 ॥

mama deharaksanaya pativratyaprasiddhaye ।
mahavisahare sighram vada yogini vistarat ॥ 5 ॥

tvatprasadat khecaranam bhairavanam hi yoginam ।
natho’ham jagatikhande sudhakhande vada priye ॥ 6 ॥

punah punah staumi nitye tvameva supriya bhava ।
srianandabhairavi uvaca
atha yogesvara prananatha yogendra siddhida ॥ 7 ॥

idanim kathaye te’ham nijadehasusiddhaye ।
sarvada hi pathasva tvam kalamrtyum vasam naya ॥ 8 ॥

krpaya tava nathasya snehapasaniyantrita ।
tavajnapalanarthaya kalakutavinasanat ॥ 9 ॥

bhuktimuktikriyabhaktisiddhaye tacchrnu prabho ।
nityamrtakhandarasollasanamasahasrakam ॥ 10 ॥

astottaram prayatnena yoginam hi hitaya ca ।
kathayami siddhanamajnananirnayasadhanam ॥ 11 ॥

Om̃ hsau sam paresasca parasaktih priyesvarah ।
sivah parah paribhadrah pareso nirmalo’dvayah ॥ 12 ॥

svayamjyotiranadyanto nirvikarah paratparah ।
paramatma parakaso’paro’pyaparajitah ॥ 13 ॥

parvativallabhah sriman dinabandhustrilocanah ।
yogatma yogadah siddhesvaro virah svarantakah ॥ 14 ॥

kapileso gururgitah svapriyo gitamohanah ।
gabhiro gadhanasthasca gitavadyapriyankarah ॥ 15 ॥

gurugitapavitrasca ganasammanatojjhitah ।
gayanatho dattanatho dattatreyapatih sivah ॥ 16 ॥

akasavahako nilo nilanjanasariradhrk ।
khagarupi khecarasca gaganatma gabhiragah ॥ 17 ॥

gokotidanakartta ca gokotidugdhabhojanah ।
abhayavallabhah sriman paramatma nirakrtih ॥ 18 ॥

sankhyadhari nirakari nirakaranavallabhah ।
vayvahari vayurupi vayuganta svavayupah ॥ 19 ॥

vataghno vatasampattirvatajirno vasantavit ।
vasaniso vyasanatho naradadimunisvarah ॥ 20 ॥

narayanapriyanando narayananirakrtih ।
navamalo navakarta navasamjnanadharakah ॥ 21 ॥

jaladharo jneya indro nirindriyagunodayah ।
tejorupi candabhimo tejomaladharah kulah ॥ 22 ॥

kulateja kulanandah sobhadhyo vedarasmidhrk ।
kiranatma karanatma kalpacchayapatih sasi ॥ 23 ॥

parajnani paranandadayako dharmajitprabhuh ।
trilocanambhojarajo dirghanetro manoharah ॥ 24 ॥

camundesah pracandesah paribhadresvaro harah ।
gopita mohito gopta guptistho gopapujitah ॥ 25 ॥

gopanakhyo godhanesasca caruvaktro digambarah ।
pancananah pancamiso visalo garudesvarah ॥ 26 ॥

ardhanarisvaresasca nayikesah kulantakah ।
samharavigrahah pretabhutakotiparayanah ॥ 27 ॥

ananteso’pyanantatma manicudo vibhavasuh ।
kalanalah kalarupi vedadharmesvarah kavih ॥ 28 ॥

bhargah smaraharah sambhuh svayambhuh pitakundalah ।
jayapatiryajajuko vilasisah sikhapatih ॥ 29 ॥

parvatesah parvanakhyah ksetrapalo mahisvarah ।
varanasipatirmanyo dhanyo vrsasuvahanah ॥ 30 ॥

amrtanandito mugdho vanamalisvarah priyah ।
kasipatih pranapatih kalakantho mahesvarah ॥ 31 ॥

kambukanthah krantivargo vargatma jalasasanah ।
jalabudbudavaksasca jalarekhamayah prthuh ॥ 32 ॥

parthiveso mahikarta prthiviparipalakah ।
bhumistho bhumipujyasca ksaunivrndarakarcitah ॥ 33 ॥

sulapanih saktihasto padmagarbho hiranyabhrt ।
bhugartasamsthito yogi yogasambhavavigrahah ॥ 34 ॥

patalamulakarta ca patalakulapalakah ।
patalanagamaladhyo danakarta nirakulah ॥ 35 ॥

bhrunahanta paparadhinagakah kalanagakah ।
kapilogratapahprito lokopakarakrnnrpah ॥ 36 ॥

nrparcito nrparthastho nrparthakotidayakah ।
parthivarcanasantusto mahavegi paresvarah ॥ 37 ॥

paraparaparataro mahatarunivasakah ।
tarumulasthito rudro rudranamaphalodayah ॥ 38 ॥

raudrisaktipatih krodhi kopanasto virocanah ।
asamkhyeyakhyayuktasca parinamavivarjitah ॥ 39 ॥

pratapi pavanadharah prasamsyah sarvanirnayah ।
vedajapi mantrajapi devata gururisvarah ॥ 40 ॥

srinatho gurudevasca paranatho guruh prabhuh ।
paraparagururjnani tantrajno’rkasataprabhah ॥ 41 ॥

tirksyo gamanakari ca kalabhavi niranjanah ।
kalakutanalah srotah punjapanaparayanah ॥ 42 ॥

parivaraganadhyasca parasasisutasthitah ।
sthitisthapakarupasca rupatito’malapatih ॥ 43 ॥

patiso bhaguriscaiva kalascaiva haristatha ।
vaisnavah premasindhusca taralo vatavittaha ॥ 44 ॥

bhavasvarupo bhagavan nirakasah sanatanah ।
avyayah purusah saksi cacyuto mandarasrayah ॥ 45 ॥

mandaradrikriyanando vrndavanatanudbhavah ।
vacyavacyasvarupasca nirmalakhyo vivadaha ॥ 46 ॥

vaidyo vedaparo grantho vedasastraprakasakah ।
smrtimulo vedayuktih pratyaksakuladevata ॥ 47 ॥

pariksako varanakhyo mahasailanisevitah ।
virincapremadata ca janyollasakarah priyah ॥ 48 ॥

prayagadhari payo’rthi gangagangadharah smarah ।
gangabuddhipriyo devo gangasnananisevitah ॥ 49 ॥

gangasalilasamstho hi gangapratyaksasadhakah ।
giro gangamanimaro mallikamaladharakah ॥ 50 ॥

mallikagandhasupremo mallikapuspadharakah ।
mahadrumo mahaviro mahasuro mahoragah ॥ 51 ॥

mahatustirmahapustirmahalaksmisubhankarah ।
mahasrami mahadhyani mahacandesvaro mahan ॥ 52 ॥

mahadevo mahahlado mahabuddhiprakasakah ।
mahabhakto mahasakto mahadhurto mahamatih ॥ 53 ॥

mahacchatradharo dharodharakotigataprabha ।
advaitanandavadi ca mukto bhangapriyo’priyah ॥ 54 ॥

atigandhascatimatro ninitantah parantapah ।
ninito’niladhari ca suksmanilanirupakah ॥ 55 ॥

mahabhayankaro golo mahavivekabhusanah ।
sudhanandah pithasamstho hinguladesvarah surah ॥ 56 ॥

naro nagapatih kruro bhaktanam kamadah prabhuh ।
nagamaladharo dharmi nityakarmi kulinakrt ॥ 57 ॥

sisupalesvarah kirtivikari lingadharakah ।
trptanando hrsikesesvarah pancalavallabhah ॥ 58 ॥

akruresah patih pritivardhako lokavardhakah ।
atipujyo vamadevo daruno ratisundarah ॥ 59 ॥

mahakalah priyahladi vinodi pancacudadhrk ।
adyasaktipatih panto vibhadhari prabhakarah ॥ 60 ॥

anayasagatirbuddhipraphullo nandipujitah ।
silamurtisthito ratnamalamanditavigrahah ॥ 61 ॥

budhasrido budhanando vibudho bodhavardhanah ।
aghorah kalaharta ca niskalanko nirasrayah ॥ 62 ॥

pithasaktipatih premadharako mohakarakah ।
asamo visamo bhavo’bhavo bhavo nirindriyah ॥ 63 ॥

niraloko bilanando bilastho visabhukpatih ।
durgapatirdurgaharta dirghasiddhantapujitah ॥ 64 ॥

sarvo durgapativipro viprapujaparayanah ।
brahmananandanirato brahmakarmasamadhivit ॥ 65 ॥

visvatma visvabharta ca visvavijnanapurakah ।
visvantahkaranasthasca visvasamjnapratisthitah ॥ 66 ॥

visvadharo visvapujyo visvastho’cita indraha ।
alabubhaksanah ksantirakso raksanivaranah ॥ 67 ॥

titiksarahito hutih puruhutapriyankarah ।
purusah purusasrestho vilalasthah kulalaha ॥ 68 ॥

kutilastho vidhiprano visayanandaparagah ।
brahmajnanaprado brahmajnani brahmagunantarah ॥ 69 ॥

palakeso virajasca vajradando mahastradhrk ।
sarvastraraksakah srido vidhibuddhiprapuranah ॥ 70 ॥

aryaputro devarajapujito munipujitah ।
gandharvapujitah pujyo danavajnananasanah ॥ 71 ॥

apsaroganapujyasca martyalokasupujitah ।
mrtyujidripujit plakso mrtyunjaya isupriyah ॥ 72 ॥

tribijatma nilakanthah ksitiso roganasanah ।
jitarih premasevyasca bhaktigamyo nirudyamah ॥ 73 ॥

niriho nirayahladah kumaro ripupujitah ।
ajo devatmajo dharmo’santo mandamasanah ॥ 74 ॥

mandahaso mandanasto mandagandhasuvasitah ।
manikyaharanilayo muktaharavibhusitah ॥ 75 ॥

muktido bhaktidascaiva nirvanapadadanadah ।
nirvikalpo modadhari niratanko mahajanah ॥ 76 ॥

muktavidrumamaladhyo muktadamalasatkatih ॥ 77 ॥

ratnesvaro dhanesasca dhanesapranavallabhah ।
dhanajivi karmajivi samharavigrahojjvalah ॥ 78 ॥

samnketarthajnanasunyo mahasanketapanditah ।
supanditah ksemadata bhavadata bhavanvayah ॥ 79 ॥

kinkareso vidhata ca vidhatuh priyavallabhah ।
karta harta karayita yojanayojanasrayah ॥ 80 ॥

yukto yogapatih sraddhapalako bhutasankarah ।
bhutadhyakso bhutanatho bhutapalanatatparah ॥ 81 ॥

vibhutidata bhutisca mahabhutivivardhanah ।
mahalaksmisvarah kantah kamaniyah kaladharah ॥ 82 ॥

kamalakanta isano yamo’maro manojavah ।
manayogi manayogi manabhango nirupanah ॥ 83 ॥

avyaktanandanirato vyaktavyaktanirupitah ।
atmaramapatih krsnapalako ramapalakah ॥ 84 ॥

laksaneso laksabharta bhavatisah prajabhavah ।
bharatakhyo bharatasca satrughno hanuman kapih ॥ 85 ॥

kapicudamanih ksetrapaleso dikkarantarah ।
disampatidisisasca dikpalo hi digambarah ॥ 86 ॥

anantaratnacudadhyo nanaratnasanasthitah ।
samvidanandanirato vijayo vijayatmajah ॥ 87 ॥

jayajayavicarasca bhavacudamanisvarah ।
mundamaladharastantri saratantrapracarakah ॥ 88 ॥

samsararaksakah prani pancaprano mahasayah ।
garudadhvajapujyasca garudadhvajavigrahah ॥ 89 ॥

garudiso mantriniso maitrapranahitakarah ।
siddhimitro mitradevo jagannatho naresvarah ॥ 90 ॥

narendresvarabhavastho vidyabhavapracaravit ।
kalagnirudro bhagavan pracandesvarabhupatih ॥ 91 ॥

alaksmiharakah kruddho ripunam ksayakarakah ।
sadanandamayo vrddho dharmasaksi sudhamsudhrk ॥ 92 ॥

saksaro ripuvargastho daityaha mundadharakah ।
kapali rundamaladhyo mahabijaprakasakah ॥ 93 ॥

ajeyograpatih svahavallabho hetuvallabhah ।
hetupriyanandadata hetubijaprakasakah ॥ 94 ॥

srutiksipramanirato brahmasutraprabodhakah ।
brahmanando jayanando vijayananda eva ca ॥ 95 ॥

sudhanando budhanando vidyanando balipatih ।
jnananando vibhanando bhavanando nrpasanah ॥ 96 ॥

sarvasanogranandasca jagadanandadayakah ।
purnanando bhavanando hyamrtananda eva ca ॥ 97 ॥

sitalo’sitivarsastho vyavasthaparicayakah ।
siladhyasca susilasca silanando parasrayah ॥ 98 ॥

sulabho madhuranando madhuramodamadanah ।
abhedyo mutrasancari kalahakhyo visankatah ॥ 99 ॥

vasabhadhyah paranando visamananda ulbanah ।
adhipo varunimatto mattagandharvasasanah ॥ 100 ॥

satakotisarusrido virakotisamaprabhah ।
ajavibhavarinatho visamapusnipujitah ॥ 101 ॥

vidyapatirvedapatiraprameyaparakramah ।
raksopatirmahavirapatih premopakarakah ॥ 102 ॥

varanavipriyanando varaneso vibhusthitah ।
ranacando rasesasca ranaramapriyah prabhuh ॥ 103 ॥

rananathi ranahladah samgramapretavigrahah ।
devibhakto devadevo divi darunatatparah ॥ 104 ॥

khadgi ca kavaci siddhah suli dhulistrisuladhrk ।
dhanusman dharmacitteso’cinnanagasumalyadhrk ॥ 105 ॥

artho’narthapriyo’prayo malatito’tisundarah ।
kancanadhyo hemamali kancanasrngasasanah ॥ 106 ॥

kandarpajeta purusah kapittheso’rkasekharah ।
padmagandho’tisadgandhascandrasekharabhrt sukhi ॥ 107 ॥

pavitradharanilayo vidyavadvarabijabhrt ।
kandarpasadrsakaro mayajid vyaghracarmadhrk ॥ 108 ॥

atisaundaryacudadhyo nagacitramanipriyah ।
atigandah kumbhakarnah kurujeta kavisvarah ॥ 109 ॥

ekamukho dvitundasca dvividho vedasasanah ।
atmasrayo gurumayo gurumantrapradayakah ॥ 110 ॥

saurinatho jnanamargi siddhamargi pracandagah ।
namagah ksetragah ksetro gaganagranthibhedakah ॥ 111 ॥

ganapatyavasacchanno ganapatyavasadavah ।
gambhiro’tisusuksmasca gitavadyapriyamvadah ॥ 112 ॥

ahladodrekakari ca sadahladi manogatih ।
sivasaktipriyah syamavarnah paramabandhavah ॥ 113 ॥

atithipriyakaro nityo govindeso harisvarah ।
sarveso bhavininatho vidyagarbho vibhandakah ॥ 114 ॥

brahmandarupakarta ca brahmandadharmadharakah ।
dharmarnavo dharmamargi dharmacintasusiddhidah ॥ 115 ॥

asthasthito hyastikasca svastisvacchandavacakah ।
annarupi annakastho manadata mahamanah ॥ 116 ॥

adyasaktiprabhurmatrvarnajalapracarakah ।
matrkamantrapujyasca matrkamantrasiddhidah ॥ 117 ॥

matrpriyo matrpujyo matrkamandalesvarah ।
bhrantihanta bhrantidata bhrantastho bhrantivallabhah ॥ 118 ॥

ityetat kathitam natha sahasranamamangalam ।
astottaram mahapunyam svargiyam bhuvi durlabham ॥ 119 ॥

yasya sravanamatrena naro narayano bhavet ।
aprakasyam mahaguhyam devanamapyagocaram ॥ 120 ॥

phalam kotivarsasatairvaktum na sakyate budhaih ।
yasya smaranamakrtya yoginiyogaparagah ॥ 121 ॥

soksanah sarvasiddhinam trailokye sacaracare ।
devasca bahavah santi yoginastattvacintakah ॥ 122 ॥

pathanaddharanajjnani mahapatakanasakah ।
ayurarogyasampattibrmhito bhavati dhruvam ॥ 123 ॥

samgrame grahabhitau ca maharanye jale bhaye ।
varamekam pathedyastu sa bhaved devavallabhah ॥ 124 ॥

sarvesam manasambhangi yogirad bhavati ksanat ।
pujam krtva visesena yah pathenniyatah sucih ॥ 125 ॥

sa sarvalokanathah syat paramanandamapnuyat ।
ekapithe japedyastu kamarupe visesatah ॥ 126 ॥

trikalam vatha satkalam pathitva yogirad bhavet ।
akasagaminim siddhim gutikasiddhimeva ca ॥ 127 ॥

prapnoti sadhakendrastu rajatvam hi dine dine ।
sarvada yah pathennityam sarvajnah sukusagradhih ॥ 128 ॥

avasyam yoginam sresthah kamajeta mahitale ।
ajnani jnanavan sadyo’dhani ca dhanavan bhavet ॥ 129 ॥

sarvada rajasammanam pancatvam nasti tasya hi ।
gale daksinabahau ca dharayedyastu bhaktitah ॥ 130 ॥

acirattasya siddhih syannatra karya vicarana ।
avadhutesvaro bhuttva rajate natra samsayah ॥ 131 ॥

araktacandanayuktena haridrakunkumena ca ।
sephalikapuspadandairdalasankulavarjitaih ॥ 132 ॥

militva yo likhet stotram kevalam candanambhasa ।
sa bhavet parvatiputrah ksanadva dvadasahani ॥ 133 ॥

ekamasam dvimasam va trimasam varsameva ca ।
jivanmukto dharayitva sahasranamakirtanam ॥ 134 ॥

pathitva tad dvigunasah punyam kotigunam labhet ।
kimanyam kathayisyami sarvabhaumesvaro bhavet ॥ 135 ॥

tribhuvanagananatho yoginiso dhanadhyo
matisuvimalabhavo dirghakalam vaset sah ।
iha pathati bhavanivallabhah stotrasaram
dasasatamabhidheyam jnanamastottaram ca ॥ 136 ।

॥ iti srirudrayamale uttaratantre bhairavibhairavasamvade
parasivahakinisvarastottarasahasranamastotram sampurnam ॥

Also Read 1000 Names of Hakinishvara Ashtottara :

1000 Names of Hakinishvara | Ashtottarasahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Hakinishvara | Ashtottarasahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top