Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Adi Varahi | Sahasranama Stotram Lyrics in English

Shri Adi Varahi Sahasranamastotram Lyrics in English:

॥ sriadivarahisahasranamastotram ॥

uddamaratantrntargatam
॥ srivarahidhyanam ॥

namo’stu devi varahi jayainkarasvarupini ।
jaya varahi visvesi mukhyavarahi te namah ॥ 1 ॥

varahamukhi vande tvam andhe andhini te namah ।
sarvadurstapradustanam vakstambhanakare namah ॥ 2 ॥

namah stambhini stambhe tvam jrmbhe jrmbhini te namah ।
rundhe rundhini vande tvam namo devesi mohini ॥ 3 ॥

svabhaktanam hi sarvesam sarvakamaprade namah ।
bahvoh stambhakarim vande jihvastambhanakarinim ॥ 4 ॥

stambhanam kuru satrunam kuru me satrunasanam ।
sighram vasyam ca kuru me ya’gnau vagatmika sthita ॥ 5 ॥

thacatustayarupe tvam saranam sarvada bhaje ।
humatmike phadrupena jaya adyanane sive ॥ 6 ॥

dehi me sakalan kaman varahi jagadisvari ।
namastubhyam namastubhyam namastubhyam namo namah ॥ 7 ॥

॥ varahi gayatri ॥

varahamukhyai vidmahe । dandanathayai dhimahi ।
tanno arghri pracodayat ॥

॥ atha sriadivarahisahasranamastotram ॥

atha dhyanam ।
vande varahavaktram varamanimakutam vidrumasrotrabhusam
haragraiveyatungastanabharanamitam pitakauseyavastram ।
devim daksordhvahaste musalamathaparam langalam va kapalam
vamabhyam dharayantim kuvalayakalikam syamalam suprasannam ॥

aim glaum aim namo bhagavati vartali vartali varahi varahi varahamukhi
varahamukhi andhe andhini namah rundhe rundhini namah jambhe jambhini namah
mohe mohini namah stambhe stambhini namah sarvadustapradustanam sarvesam
sarvavakcittacaksurmukhagatijihvastambhanam kuru kuru sighram vasyam
kuru kuru । aim glaum thah thah thah thah hum phat svaha ।
mahavarahyam va sripadukam pujayami namah ॥

devyuvaca —
srikantha karunasindho dinabandho jagatpate ।
bhutibhusitasarvanga paratparatara prabho ॥ 1 ॥

krtanjaliputa bhutva prcchamyekam dayanidhe ।
adya ya citsvarupa ya nirvikara niranjana ॥ 2 ॥

bodhatita jnanagamya kutastha”nandavigraha ।
agrahya’tindriya suddha niriha svavabhasika ॥ 3 ॥

gunatita nisprapanca hyavanmanasagocara ।
prakrtirjagadutpattisthitisamharakarini ॥ 4 ॥

raksarthe jagatam devakaryartham va suradvisam ।
nasaya dhatte sa deham tattatkaryaikasadhanam ॥ 5 ॥

tatra bhudharanarthaya yajnavistarahetave ।
vidyutkesahiranyaksabalakadivadhaya ca ॥ 6 ॥

avirbabhuva ya saktirghora bhudararupini ।
varahi vikatakara danavasuranasini ॥ 7 ॥

sadyahsiddhikari devi dhora ghoratara siva ।
tasyah sahasranamakhyam stotram me samudiraya ॥ 8 ॥

krpaleso’sti mayi cedbhagyam me yadi va bhavet ।
anugrahya yadyaham syam tada vada dayanidhe ॥ 9 ॥

isvara uvaca ।
sadhu sadhu vararohe dhanya bahumatasi me ।
susrusadisamutpanna bhaktisraddhasamanvita tava ॥ 10 ॥

sahasranama varahyah sarvasiddhividhayi ca ।
tava cenna pravaksyami priye kasya vadamyaham ॥ 11 ॥

kintu gopyam prayatnena samraksyam pranato’pi ca ।
visesatah kaliyuge na deyam yasya kasyacit ॥

sarve’nyatha siddhibhajo bhavisyanti varanane ॥ 12 ॥

Om asya srivarahisahasranamastotrasya mahadeva rsih । anustupchandah ।
varahi devata । aim bijam । krom saktih । hum kilakam ।
mama sarvarthasiddhyarthe jape viniyogah ।

Om varahi vamani vama bagala vasavi vasuh ।
vaidehi virasurbala varada visnuvallabha ॥ 13 ॥

vandita vasuda vasya vyattasya vancini bala ।
vasundhara vitihotra vitaraga vihayasi ॥ 14 ॥

sarva khanipriya kamya kamala kancani rama ।
dhumra kapalini vama kurukulla kalavati ॥ 15 ॥

yamya’gneyi dhara dhanya dharmini dhyanini dhruva ।
dhrtirlaksmirjaya tustih saktirmedha tapasvini ॥ 16 ॥

vedha jaya krtih kantih svaha santirdama ratih ।
lajja matih smrtirnidra tandra gauri siva svadha ॥ 17 ॥

candi durga’bhaya bhima bhasa bhama bhayanaka ।
bhudara bhayapaha bhirurbhairavi bhangara bhati ॥ 18 ॥

ghurghura ghosana ghora ghosini ghonasamyuta ।
ghanadhana gharghara ca ghonayukta’ghanasini ॥ 19 ॥

purvagneyi patu yamya vayavyuttaravaruni ।
aisanyurdhvadhahsthita ca prsta daksagravamaga ॥ 20 ॥

hrnnabhibrahmarandhrarkasvargapatalabhumiga ।
aim srih hrih klim tirthagatih pritirdhirgih kala’vyaya ॥ 21 ॥

rgyajuh samarupa ca para yatrinyudumbara ।
gadasisakticapesusulacakrakrastidharini ॥ 22 ॥

jarati yuvati bala caturangabalotkata ।
satyaksara cadhibhetri dhatri patri para patuh ॥ 23 ॥

ksetrajna kampini jyestha duradharsa dhurandhara ।
malini manini mata mananiya manasvini ॥ 24 ॥

mahotkata manyukari manurupa manojava ।
medasvini madyarata madhupa mangala’mara ॥ 25 ॥

maya mata”mayahari mrdani mahila mrtih ।
mahadevi mohahari manjurmrtyunjaya’mala ॥ 26 ॥

mamsala manava mula maharatrimahalasa ।
mrganka minakari syanmahisaghni madantika ॥ 27 ॥

murcchamohamrsamoghamadamrtyumalapaha ।
simharksamahisavyaghramrgakrodanana dhuni ॥ 28 ॥

dharini dharini dhenurdharitri dhavani dhava ।
dharmadhvana dhyanapara dhanadhanyadharaprada ॥ 29 ॥

papadosaripuvyadhinasini siddhidayini ।
kalakasthatrapapaksa’hastrutisvasarupini ॥ 30 ॥

samrddha subhuja raudri radha raka rama’ranih ।
rama ratih priya rusta raksini ravimadhyaga ॥ 31 ॥

rajani ramani reva rankini ranjini rama ।
rosa rosavati ruksa karirajyaprada rata ॥ 32 ॥

ruksa rupavati rasya rudrani ranapandita ।
ganga ca yamuna caiva sarasvatisvasurmadhuh ॥ 33 ॥

gandaki tungabhadra ca kaveri kausiki patuh ।
khatvoragavati cara sahasraksa pratardana ॥ 34 ॥

sarvajna sankari sastri jatadharinyayorada ।
yavani saurabhi kubja vakratunda vadhodyata ॥ 35 ॥

candrapida vedavedya sankhini nillaohita ।
dhyanatita’paricchedya mrtyurupa trivargada ॥ 36 ॥

arupa bahurupa ca nanarupa natanana ।
vrsakapirvrsarudha vrsesi vrsavahana ॥ 37 ॥

vrsapriya vrsavarta vrsaparva vrsakrtih ।
kodandini nagacuda caksusya paramarthika ॥ 38 ॥

durvasa durgraha devi suravasa durariha ।
durga radha durgahantri duraradhya daviyasi ॥ 39 ॥

duravasa duhprahasta duhprakampa duruhini ।
suveni sramani syama mrgavyadha’rkatapini ॥ 40 ॥

durga tarksi pasupati kaunapi kunapasana ।
kapardini kamakama kamaniya kalojvala ॥ 41 ॥

kasavahrtkarakani kambukanthi krtagama ।
karkasa karana kanta kalpa’kalpa katankata ॥ 42 ॥

smasananilaya bhinni gajarudha gajapaha ।
tatpriya tatpara raya svarbhanuh kalavancini ॥ 43 ॥

sakha visakha gosakha susakha sesasakhini ।
vyanga subhanga vamanga nilanga’nangarupini ॥ 44 ॥

sangopanga ca saranga subhanga rangarupini ।
bhadra subhadra bhadraksi simhika vinata’ditih ॥ 45 ॥

hrdya vadya supadya ca gadyapadyapriya prasuh ।
carcika bhogavatyamba sarasi sabari nati ॥ 46 ॥

yogini puskala’nanta para sankhya saci sati ।
nimnaga nimnanabhisca sahisnurjagrti lipih ॥ 47 ॥

damayanti dami dandoddandini daradayika ।
dipini dhavini dhatri daksakanya daridrati ॥ 48 ॥

dahini dravini darvi dandini dandanayika ।
danapriya dosahantri duhkhadaridryanasini ॥ 49 ॥

dosada dosakrddogdhri dohada devika’dana ।
darvikari durvalita duryuga’dvayavadini ॥ 50 ॥

caracara’nantavrstirunmatta kamalalasa ।
tarini tarakantara paratma kubjalocana ॥ 51 ॥

indurhiranyakavaca vyavastha vyavasayika ।
isananda nadi nagi yaksini sarpini vari ॥ 52 ॥

sudha sura visvasaha suvarnangadadharini ।
janani pritipakeruh samrajni samviduttama ॥ 53 ॥

ameya’ristadamani pingala lingadharini ।
camunda plavini hala brhajjyotirurukrama ॥ 54 ॥

supratika ca sugriva havyavaha pralapini ।
nabhasya madhavi jyestha sisira jvalini rucih ॥ 55 ॥

sukla sukra suca soka suki bheki piki bhaki ।
prsadasva nabhoyoni supratika vibhavari ॥ 56 ॥

garvita gurvini ganya gururgurutari gaya ।
gandharvi ganika gundra garudi gopika’graga ॥ 57 ॥

ganesi gamini gantri gopatirgandhini gavi ।
garjita ganani gona goraksa govidam gatih ॥ 58 ॥

grathiki grathikrdgosthi garbharupa gunaisini ।
paraskari pancanada bahurupa virupika ॥ 59 ॥

uha vyuha duruha ca sammoha mohaharini ।
yajnavigrahini yajna yayajuka yasasvini ॥ 60 ॥

agnisthomo’tyagnistomo vajapeyasca sodasi ।
pundariko’svamedhasca rajasuyasca nabhasah ॥ 61 ॥

svistakrdbahusauvarno gosavasca mahavratah ।
visvajidbrahmayajnasca prajapatyah silayavah ॥ 62 ॥

asvakranto rathakranto visnukranto vibhavasuh ।
suryakranto gajakranto balibhinnagayajnakah ॥ 63 ॥

savitri cardhasavitri sarvatobhadravarunah ।
adityamayagodohagavamayamrgamayah ॥ 64 ॥

sarpamayah kalapinjah kaundinyopanakahalah ।
agnividdvadasahah svopamsuh somadohanah ॥ 65 ॥

asvapratigraho barhiratho’bhyudaya rddhirat ।
sarvasvadaksino diksa somakhya samidahvayah ॥ 66 ॥

kathayanasca godohah svahakarastanunapat ।
dandapurusamedhasca syeno vajra isuryamah ॥ 67 ॥

angira kangabherunda candrayanaparayana ।
jyotisthomah kuto darso nandyakhyah paurnamasikah ॥ 68 ॥

gajapratigraho ratrih saurabhah sankalayanah ।
saubhagyakrcca kariso vaitalayanaramathi ॥ 69 ॥

sociskari naciketah santikrtpustikrttatha ।
vainateyoccatanau ca vasikaranamarane ॥ 70 ॥

trailokyamohano virah kandarpabalasatanah ।
sankhacudo gajacchayo raudrakhyo visnuvikramah ॥ 71 ॥

bhairavah kavahakhyascavabhrtho’stakapalakah ।
srausat vausat vasatkarah pakasamstha parisruti ॥ 72 ॥

cayano naramedhasca kariri ratnadanika ।
sautramani ca bharunda barhaspatyo balangamah ॥ 73 ॥

pracetah sarvasatrasca gajamedhah karambhakah ।
havihsamstha somasamstha pakasamstha garutmati ॥ 74 ॥

satyasuryascamasah sruksruvolukhalameksani ।
capalo manthini medhi yupah pragvamsakunjika ॥ 75 ॥

rasmirasusca dobhyasca varunodah pavih kutha ।
aptoryamo dronakalaso maitravaruna asvinah ॥ 76 ॥

patnivatasca manthi ca hariyojana eva ca ।
pratiprasthanasukrau ca samidheni samitsama ॥ 77 ॥

hota’dhvaryustathodghata neta tvasta ca yotrika ।
agnidhro’cchavagastavagravastutpratardakah ॥ 78 ॥

subrahmanyo brahmanasca maitravarunavarunau ।
prastota pratiprasthata yajamana dhruvamtrika ॥ 79 ॥

amiksamisadajyam ca havyam kavyam caruh payah ।
juhuddhunobhrt brahma trayi treta tarasvini ॥ 80 ॥

purodasah pasukarsah preksani brahmayajnini ।
agnijihva darbharoma brahmasirsa mahodari ॥ 81 ॥

amrtaprasika narayani nagna digambara ।
onkarini caturvedarupa srutiranulvana ॥ 82 ॥

astadasabhuja rambha satya gaganacarini ।
bhimavaktra mahavaktra kirtirakrsnapingala ॥ 83 ॥

krsnamurddha mahamurddha ghoramurddha bhayanana ।
ghoranana ghorajihva ghorarava mahavrata ॥ 84 ॥

diptasya diptanetra candapraharana jati ।
surabhi saunabhi vici chaya sandhya ca mamsala ॥ 85 ॥

krsna krsnambara krsnasarngini krsnavallabha ।
trasini mohini dvesya mrtyurupa bhayavaha ॥ 86 ॥

bhisana danavendraghni kalpakartri ksayankari ।
abhaya prthivi sadhvi kesini vyadhijanmaha ॥ 87 ॥

aksobhya hladini kanya pavitra ropini subha ।
kanyadevi suradevi bhimadevi madantika ॥ 88 ॥

sakambari mahasveta dhumra dhumresvarisvari ।
virabhadra mahabhadra mahadevi mahasuri ॥ 89 ॥

smasanavasini dipta citisamstha citipriya ।
kapalahasta khatvangi khadgini sulini hali ॥ 90 ॥

kantarini mahayogi yogamarga yugagraha ।
dhumraketurmahasyayuryuganam parivartini ॥ 91 ॥

angarinyankusakara ghantavarna ca cakrini ।
vetali brahmavetali mahavetalika tatha ॥ 92 ॥

vidyarajni moharajni maharajni mahodari ।
bhutam bhavyam bhavisyam ca sankhyam yogastato damah ॥ 93 ॥

adhyatmam cadhidaivam cadhibhutamsa eva ca ।
ghantarava virupaksi sikhicicchricayapriya ॥ 94 ॥

khadgasulagadahasta mahisasuramardini ।
matangi mattamatangi kausiki brahmavadini ॥ 95 ॥

ugrateja siddhasena jrmbhini mohini tatha ।
jaya ca vijaya caiva vinata kadrureva ca ॥ 96 ॥

dhatri vidhatri vikranta dhvasta murccha ca murcchani ।
damani damini damya chedini tapini tapi ॥ 97 ॥

bandhini badhini bandhya bodhatita budhapriya ।
harini harini hantri dharini dharini dhara ॥ 98 ॥

visadhini sadhini ca sandhya sangopani priya ।
revati kalakarni ca siddhilaksmirarundhati ॥ 99 ॥

dharmapriya dharmaratih dharmistha dharmacarini ।
vyustih khyatih sinivali kuhuh rtumati mrtih ॥ 100 ॥

tavastri vairocani maitri niraja kaitabhesvari ।
bhramani bhramani bhrama bhramari bhramari bhrama ॥ 101 ॥

niskala kalaha nita kaulakara kalebara ।
vidyujjihva varsini ca hiranyaksanipatini ॥ 102 ॥

jitakama kamrgaya kola kalpangini kala ।
pradhana taraka tara hitatma hitabhedini ॥ 103 ॥

duraksara parambrahma mahatana mahahava ।
varuni vyaruni vani vina veni vihangama ॥ 104 ॥

modapriya modakini plavani plavini plutih ।
ajara lohita laksa pratapta visvabhojini ॥ 105 ॥

mano buddhirahankarah ksetrajna ksetrapalika ।
caturveda caturbhara caturanta carupriya ॥ 106 ॥

carvini corini cari cankari carmabhebhairavi ।
nirlepa nisprapanca ca prasanta nityavigraha ॥ 107 ॥

stavya stavapriya vyala gururasritavatsala ।
niskalanka niralamba nirdvandva nisparigraha ॥ 108 ॥

nirguna nirmala nitya niriha niragha nava ।
nirindriya nirabhasa nirmoha nitinayika ॥ 109 ॥

nirindhana niskala ca lilakara niramaya ।
munda virupa vikrta pingalaksi gunottara ॥ 110 ॥

padmagarbha mahagarbha visvagarbha vilaksana ।
paramatma paresani para para parantapa ॥ 111 ॥

samsarasetuh kruraksi murccha matta manupriya ।
vismaya durjaya daksa tanuhantri dayalaya ॥ 112 ॥

parabrahma”nandarupa sarvasiddhividhayini । Om।
evamuddamaratantranmayoddhrtya prakasitam ॥ 113 ॥

gopaniyam prayatnena nakhyeyam yasya kasyacit ।
yadicchasi drutam siddhim aisvaryam cirajivitam ॥ 114 ॥

arogyam nrpasammanam tada namani kirtayet ।
namnam sahasram varahyah maya te samudiritam ॥ 115 ॥

yah pathecchrnuyadvapi sarvapapaih pramucyate ।
ascamedhasahasrasya vajapeyasatasya ca ॥ 116 ॥

pundarikayutasyapi phalam pathat prajayate ।
pathatah sarvabhavena sarvah syuh siddhayah kare ॥ 117 ॥

jayate mahadaisvaryam sarvesam dayito bhavet ।
dhanasarayate vahniragadho’bdhih kanayate ॥ 118 ॥

siddhayasca trnayante visamapyamrtayate ।
harayante mahasarpah simhah kridamrgayate ॥ 119 ॥

dasayante mahipala jaganmitrayate’khilam ।
tasmannamnam sahasrena stuta sa jagadambika ।
prayacchatyakhilan kaman dehante paramam gatim ॥ 120 ॥

॥ iti uddamaratantrantargatam sriadivarahisahasranamastotram sampurnam ॥

Also Read 1000 Names of Sri Adivarahi :

1000 Names of Sri Adi Varahi | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Adi Varahi | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top