Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Padmavati | Sahasranama Stotram Lyrics in Hindi

Goddess Padmavathi is also known as Alemelu, Alemelmangai, Padmavathi Amma, Alamelu Mangamma and Alarmelmagnai. She is believed to be the manifestation of the goddess Lakshmi. “Mangai” means a young woman. The name Alarmelmanga therefore means “Lady seated in lotus.” The goddess Alamelu is the wife of Lord Venkateswara. The goddess Alamelu, an avatara of Lakshmi, is believed to have been born as the daughter of Akasha Raja, the head of this region, and married Venkateshwara of Tirupati. It should be noted that Padmavathi is also another name for the goddess Manasa.

Shri Padmavatisahasranamastotram Lyrics in Hindi:

॥ श्रीपद्मावतीसहस्रनामस्तोत्रम् ॥

अथ पद्मावतीशतम् ।
प्रणम्य परया भक्त्या देव्याः पादाम्बुजां त्रिधा ।
नामान्यष्टसहस्राणि वक्तुं तद्भक्तिहेतवे ॥ १ ॥

श्रीपार्श्वनाथचरणाम्बुजचञ्चरीका
भव्यान्धनेत्रविमलीकरणे शलाका ।
नार्गेद्रप्राणधरणीधरधारणाभृत्
मां पातु सा भगवती नितरामघेभ्यः ॥ २ ॥

पद्मावती पद्मवर्णा पद्महस्तापि पद्मनी ।
पद्मासना पद्मकर्णा पद्मास्या पद्मलोचना ॥ ३ ॥

पद्मा पद्मदलाक्षी च पद्मी पद्मवनस्थिता ।
पद्मालया पद्मगन्धा पद्मरागोपरागिका ॥ ४ ॥

पद्मप्रिया पद्मनाभिः पद्माङ्गा पद्मशायिनी ।
पद्मवर्णवती पूता पवित्रा पापनाशिनी ॥ ५ ॥

प्रभावती प्रसिद्धा च पार्वती पुरवासिनी ।
प्रज्ञा प्रह्लादिनी प्रीतिः पीताभा परमेश्वरी ॥ ६ ॥

पातालवासिनी पूर्णा पद्मयोनिः प्रियंवदा ।
प्रदीप्ता पाशहस्ता च परा पारा परंपरा ॥ ७ ॥

पिङ्गला परमा पूरा पिङ्गा प्राची प्रतीचिका ।
परकार्यकरा पृथ्वी पार्थिवी पृथिवी पवी ॥ ८ ॥

पल्लवा पानदा पात्रा पवित्राङ्गी च पूतना ।
प्रभा पताकिनी पीता पन्नगाधिपशेखरा ॥ ९ ॥

पताका पद्मकटिनी पतिमान्यपराक्रमा ।
पदाम्बुजधरा पुष्टिः परमागमबोधिनी ॥ १० ॥

परमात्मा परानन्दा परमा पात्रपोषिणी ।
पञ्चबाणगतिः पौत्रि पाषण्डघ्नी पितामही ॥ ११ ॥

प्रहेलिकापि प्रत्यञ्चा पृथुपापौघनाशिनी ।
पूर्णचन्द्रमुखी पुण्या पुलोमा पूर्णिमा तथा ॥ १२ ॥

पावनी परमानन्दा पण्डिता पण्डितेडिता ।
प्रांशुलभ्या प्रमेया च प्रभा प्राकारवर्तिनी ॥ १३ ॥

प्रधाना प्रार्थिता प्रार्थ्या पददा पङ्क्तिवर्जिनी ।
पातालास्येश्वरप्राणप्रेयसी प्रणमामि ताम् ॥ १४ ॥

इति पद्मावतीशतम् ॥ १ ॥

अथ महाज्योतिशतम् ।
महाज्योतिर्मती माता महामाया महासती ।
महादीप्तिमती मित्रा महाचण्डी च मङ्गला ॥ १ ॥

महीषी मानुषी मेघा महालक्ष्मीर्मनोहरा ।
महाप्रहारनिम्नाङ्गा मानिनी मानशालिनी ॥ २ ॥

मार्गदात्री मुहूर्ता च माध्वी मधुमती मही ।
माहेश्वरी महेज्या च मुक्ताहारविभूषणा ॥ ३ ॥

महामुद्रा मनोज्ञा च महाश्वेतातिमोहिनी ।
मधुप्रिया मतिर्माय मोहिनी च मनस्विनी ॥ ४ ॥

माहिष्मती महावेगा मानदा मानहारिणी ।
महाप्रभा च मदना मन्त्रवश्या मुनिप्रिया ॥ ५ ॥

मन्त्ररूपा च मन्त्राज्ञा मन्त्रदा मन्त्रसागरा ।
मधुप्रिया महाकाया महाशीला महाभुजा ॥ ६ ॥

महासना महारम्या मनोभेदा महासमा ।
महाकान्तिधरा मुक्तिर्महाव्रतसहायिनी ॥ ७ ॥

मधुश्रवा मूर्छना च मृगाक्षी च मृगावती ।
मृणालिनी मनःपुष्टिर्महाशक्तिर्महार्थदा ॥ ८ ॥

मूलाधारा मृडानी च मत्तमातङ्गगामिनी ।
मन्दाकिनी महाविद्या मर्यादा मेघमालिनी ॥ ९ ॥

मातामही मन्दगतिः महाकेशी महीधरा । var मन्दवेगा मन्दगतिः महाशोका
महोत्साहा महादेवी महिला मानवर्द्धिनी ॥ १० ॥

महाग्रहहरा मारी मोक्षमार्गप्रकाशिनी ।
मान्या मानवती मानि मणिनूपुरशेखरा ॥ ११ ॥ var शोभिनी
मणिकाञ्चीधरा माना महामतिप्रकाशिनी ।
ईडेश्वरी दिज्येच्छेखे खेन्द्राणी कालरूपिणी ॥ १२ ॥

इति महाज्योतिर्मतिशतम् ॥ २ ॥

अथ जिनमाताशतम् ।
जिनमाता जिनेन्द्रा च जयन्ती जगदीश्वरी ।
जया जयवती जाया जननी जनपालिनी ॥ १ ॥

जगन्माता जगन्माया जगज्जैत्री जगज्जिता ।
जागरा जर्जरा जैत्री यमुनाजलभासिनी ॥ २ ॥

योगिनी योगमूला च जगद्धात्री जलन्धरा ।
योगपट्टधरा ज्वाला ज्योतिरूपा च जालिनी ॥ ३ ॥

ज्वालामुखी ज्वालमाला ज्वालनी च जगद्धिता ।
जैनेश्वरी जिनाधारा जीवनी यशपालिनी ॥ ४ ॥

यशोदा ज्यायसी जीर्णा जर्जरा ज्वरनाशिनी ।
ज्वररूपा जरा जीर्णा जाङ्गुलाऽऽमयतर्जिनी ॥ ५ ॥

युगभारा जगन्मित्रा यन्त्रिणी जन्मभूषिणी ।
योगेश्वरी च योर्गङ्गा योगयुक्ता युगादिजा ॥ ६ ॥

यथार्थवादिनी जाम्बूनदकान्तिधरा जया ।
नारायणी नर्मदा च निमेषा नर्त्तिनी नरी ॥ ७ ॥

नीलानन्ता निराकारा निराधारा निराश्रया ।
नृपवश्या निरामान्या निःसङ्गा नृपनन्दिनी ॥ ८ ॥

नृपधर्ममयी नीतिः तोतला नरपालिनी ।
नन्दा नन्दिवती निष्टा नीरदा नागवल्लभा ॥ ९ ॥

नृत्यप्रिया नन्दिनी च नित्या नेका निरामिषा। ।
नागपाशधरा नोका निःकलङ्का निरागसा ॥ १० ॥

नागवल्ली नागकन्या नागिनी नागकुण्डली ।
निद्रा च नागदमनी नेत्रा नाराचवर्षिणी ॥ ११ ॥

निर्विकारा च निर्वैरा नागनाथेशवल्लभा ।
निर्लोभा च नमस्तुभ्यं नित्यानन्दविधायिनी ॥ १२ ॥

इति जिनमाताशतम् ॥ ३ ॥

अथ वज्रहस्ताशतम् ।
वज्रहस्ता च वरदा वज्रशैला वरूथिनी ।
वज्रा वज्रायुधा वाणी विजया विश्वव्यापिनी ॥ १ ॥

वसुदा बलदा वीरा विषया विषवर्द्धिनी ।
वसुन्धरा वरा विश्वा वर्णिनी वायुगामिनी ॥ २ ॥

बहुवर्णा बीजवती विद्या बुद्धिमती विभा ।
वेद्या वामवती वामा विनिद्रा वंशभूषणा ॥ ३ ॥

वरारोहा विशोका च वेदरूपा विभूषणा ।
विशाला वारुणीकल्पा बालिका बालकप्रिया ॥ ४ ॥

वर्तिनी विषहा बाला विवक्ता वनजासिनी ।
वन्द्या विधिसुता बाला विश्वयोनिर्बुधप्रिया ॥ ५ ॥

बलदा वीरमाता च वसुधा वीरनन्दिनी ।
वरायुधधरा वेषी वारिदा बलशालिनी ॥ ६ ॥

बुधमाता वैद्यमाता बन्धुरा बन्धुरूपिणी ।
विद्यावती विशालाक्षी वेदमाता विभास्वरी ॥ ७ ॥

वात्याली विषमा वेषा वेदवेदाङ्गधारिणी ।
वेदमार्गरता व्यक्ता विलोमा वेदशालिनी ॥ ८ ॥

विश्वमाता विकम्पा च वंशज्ञा विश्वदीपिका ।
वसन्तरूपिणी वर्षा विमला विविधायुधा ॥ ९ ॥

विज्ञाननी पवित्रा च विपञ्ची बन्धमोक्षिणी ।
विषरूपवती वर्द्धा विनीता विशिखा विभा ॥ १० ॥

व्यालिनी व्याललीला च व्याप्ता व्याधिविनाशिनी ।
विमोहा बाणसन्दोहा वर्द्धिनी वर्द्धमानका ॥ ११ ॥

ईशानी तोतरा भिद्रा वरदायी नमोऽस्तु ते ।
व्यालेश्वरी प्रियप्राणा प्रेयसी वसुदायिनी ॥ १२ ॥

इति वज्रहस्ताशतम् ॥ ४ ॥

अथ कामदाशतम् ।
कामदा कमला काम्या कामाङ्गा कामसाधिनी ।
कलावती कलापूर्णा कलाधारी कनीयसी ॥ १ ॥

कामिनी कमनीयाङ्गा क्वणत्काञ्चनसन्निभा ।
कात्यायिनी कान्तिदा च कमला कामरूपिणी ॥ २ ॥

कामिनी कमलामोदा कम्रा कान्तिकरी प्रिया ।
कायस्था कालिका काली कुमारी कालरूपिणी ॥ ३ ॥

कालाकारा कामधेनुः काशी कमललोचना ।
कुन्तला कनकाभा च काश्मीरा कुङ्कुमप्रिया ॥ ४ ॥

कृपावती कुण्डलनी कुण्डलाकारशायिनी ।
कर्कशा कोमला काली कौलिकी कुलवालिका ॥ ५ ॥

कालचक्रधरा कल्पा कालिका काव्यकारिका ।
कविप्रिया च कौशाम्बी कारिणी कोशवर्द्धिनी ॥ ६ ॥

कुशावती किरालाभा कोशस्था कान्तिबद्धनी ।
कादम्बरी कठोरस्था कौशाम्बा कोशवासिनी ॥ ७ ॥म्
कालघ्नी कालहननी कुमारजनती कृतिः ।
कैवल्यदायिनी केका कर्महा कलवर्जिनी ॥ ८ ॥

कलङ्करहिता कन्या कारुण्यालयवासिनी ।
कर्पूरामोदनिःश्वासा कामवीजवती करा ॥ ९ ॥

कुलीना कुन्दपुष्पाभा कुर्कुटोरगवाहिनी ।
कलिप्रिया कामबाणा कमठोपरिशायिनी ॥ १० ॥

कठोरा कठिना क्रूरा कन्दला कदलीप्रिया ।
क्रोधनी क्रोधरूपा च चक्रहूंकारवर्तिनी ॥ ११ ॥

काम्बोजिनी काण्डरूपा कोदण्डकरधारिणी ।
कुहू क्रीडवती क्रीडा कुमारानन्ददायिनी ॥ १२ ॥

कमलासना केतकी च केतुरूपा कुतूहला ।
कोपिनी कोपरूपा च कुसुमावासवासिनी ॥ १३ ॥

इति कामदाशतम् ॥ ५ ॥

अथ सरस्वतीशतम् ।
सरस्वती शरण्या च सहस्राक्षी सरोजगा ।
शिवा सती सुधारूपा शिवमाया सुता शुभा ॥ १ ॥

सुमेधा सुमुखी शान्ता सावित्री सायगामिनी ।
सुरोत्तमा सुवर्णा च श्रीरूपा शास्त्रशालिनी ॥ २ ॥

शान्ता सुलोचना साध्वी सिद्धा साध्या सुधात्मिका ।
सारदा सरला सारा सुवेषा जशवर्द्विनी ॥ ३ ॥

शङ्करी शमिता शुद्धा शक्रमान्या शिवङ्करी ।
शुद्धाहाररता श्यामा शीमा शीलवती शरा ॥ ४ ॥

शीतला सुभगा सर्वा सुकेशी शैलवासीनी ।
शालिनी साक्षिणी सीता सुभिक्षा शियप्रेयसी ॥ ५ ॥

सुवर्णा शोणवर्णा च सुन्दरी सुरसुन्दरी ।
शक्तिस्तुषा सारिका च सेव्या श्रीः सुजनार्चिता ॥ ६ ॥

शिवदूती श्वेतवर्णा शुभ्राभा शुभनाशिकी ।
सिंहिका सकला शोभा स्वामिनी शिवपोषिणी ॥ ७ ॥

श्रेयस्करी श्रेयसी च शौरिः सौदामिनी शुचिः ।
सौभागिनी शोषिणी च सुगन्धा सुमनःप्रिया ॥ ८ ॥

सौरमेयी सुसुरभी श्वेतातपत्रधारिणी ।
श‍ृङ्गारिणी सत्यवक्ता सिद्धार्था शीलभूषणा ॥ ९ ॥

सत्यार्थिनी च सध्याभा शची संक्रान्तिसिद्धिदा ।
संहारकारिणी सिंही सप्तर्चिः सफलार्थदा ॥ १० ॥

सत्या सिन्दूरवर्णाभा सिन्दूरतिलकप्रिया ।
सारङ्गा सुतरा तुभ्यं ते नमोऽस्तु सुयोगिनी ॥ ११ ॥

इति सरस्वतीशतम् ॥ ६ ॥

अथ भुवनेश्वरीशतम् ।
भुवनेश्वरी भूषणा च भुवना भूमिपप्रिया ।
भूमिगर्भा भूपवद्या भुजङ्गेशप्रिया भगा ॥ १ ॥

भुजङ्गभूषणाभोगाः भुजङ्गाकारशायिनी ।
भवभितिहरा भीमा भूमिर्भीमाट्टहासिनी ॥ २ ॥

भारती भवती भोगा भगनी भोगमन्दिरा ।
भद्रिका भद्ररूपा च भूतात्मा भूतभञ्जिनी ॥ ३ ॥

भवानी भैरवी भीमा भामिनी भ्रमनाशिनी ।
भुजङ्गिनी भ्रुसुण्डी च मेदिनी भूमिभूषणा ॥ ४ ॥

भिन्ना भाग्यवती भासा भोगिनी भोगवल्लभा ।
भुक्तिदा भक्तिग्राहा च भवसागरतारिणी ॥ ५ ॥

भास्वती भास्वरा भूर्तिर्भूतिदा भूतिवर्द्धिनी ।
भाग्यदा भोग्यदा भोग्या भाविनी भवनाशिनी ॥ ६ ॥

भीक्ष्णा भट्टारका भीरूर्भ्रामरी भ्रमरी भवा ।
भट्टिनी भाण्डदा भाण्डा भल्लाकी भूरिभञ्जिनी ॥ ७ ॥

भूमिगा भूमिदा भाषा भक्षिणी भृगुभञ्जिनी ।
भाराक्रान्ताभिनन्दा च भजिनी भूमिपालिनी ॥ ८ ॥

भद्रा भगवती भर्गा वत्सला भगशालिनी ।
खेचरी खड्गहस्ता च खण्डिनी खलमर्द्दिनी ॥ ९ ॥

खट्वाङ्गधारिणी खड्वा खडङ्गा खगवाहिनी ।
षट्चक्रभेदविख्याता खगपूज्या स्वगेश्वरी ॥ १० ॥

लाङ्गली ललना लेखा लेखिनी ललना लता ।
लक्ष्मीर्लक्ष्मवति लक्ष्म्या लाभदा लोभवर्जिता ॥ ११ ॥

इति भुवनेश्वरीशतम् ॥ ७ ॥

अथ लीलावतीशतम् ।
लीलावती ललामाभा लोहमुद्रा लिपिप्रिया ।
लोकेश्वरी च लोकाङ्गा लब्धिर्लोकान्तपालिनी ॥ १ ॥

लीला लीलाङ्गदा लोला लावण्या ललितार्थिनी ।
लोभदा लावनिर्लङ्का लक्षणा लक्ष्यवर्जिता ॥ २ ॥

उर्मोवसी उदीची च उद्योतोद्योतकारिणी ।
उद्धारण्या धरोदक्यो दिव्योदकनिवासिनी ॥ ३ ॥

उदाहारोत्तमातंसा औषध्युदधितारणी ।
उत्तरोत्तरवादिभ्यो धराधरनिवासिनी ॥ ४ ॥

उत्कीलन्त्युत्कीलिनी च उत्कीर्णोकाररूपिणि ।
ॐकाराकाररूपा च अम्बिकाऽम्बरचारिणी ॥ ५ ॥

अमोघा सा पुरी चान्ताऽणिमादिगुणसंयुता ।
अनादिनिधनाऽनन्ता चातुलाटाऽट्टहासिनी ॥ ६ ॥

अपणार्द्धबिन्दुधरा लोकालल्यालिवाङ्गना ।
आनन्दानन्ददा लोका राष्ट्रसिद्धिप्रदानका ॥ ७ ॥

अव्यक्तास्त्रमयी मूर्तिरजीर्णा जीणहारिणी ।
अहिकृत्य रजाजारा हुंकाररातिरन्तिदा ॥ ८ ॥

अनुरूपाथ मूत्तिघ्नी क्रीडा कैरवपालिनी ।
अनोकहाशुगा भेद्या छेद्या चाकाशगामिनी ॥ ९ ॥

अनन्तरा साधिकारा त्वाङ्गा अनन्तरनाशिनी ।
अलका यवना लङ्घ्या सीता शिखरधारिणी ॥ १० ॥

अहिनाथप्रियप्राणा नमस्तुभ्यं महेश्वरी ।
आकर्षण्याधरा रागा मन्दा मोदावधारिणी ॥ ११ ॥

इति लीलावतीशतम् ॥ ८ ॥।

अथ त्रिनेत्राशतम् ।
त्रिनेत्रा त्र्यम्बिका तन्त्री त्रिपुरा त्रिपुरभैरवी ।
त्रिपुष्टा त्रिफणा तारा तोतला त्वरिता तुला ॥ १ ॥

तपप्रिया तापसी च तपोनिष्ठा तपस्विनी ।
त्रैलोक्यदीपका त्रेधा त्रिसन्ध्या त्रिपदाश्रया ॥ २ ॥

त्रिरूपा त्रिपदा त्राणा तारा त्रिपुरसुन्दरी ।
त्रिलोचना त्रिपथगा तारा मानविमर्दिनी ॥ ३ ॥

धर्मप्रिया धर्मदा च धर्मिणी धर्मपालिनी ।
धाराधरधराधारा धात्री धर्माङ्गपालिनी ॥ ४ ॥

धौता धृतिधुरा धीरा धुनुनी च धनुर्द्धरा ।
ब्रह्माणी ब्रह्मगोत्रा च ब्राह्मणी ब्रह्मपालिनी ॥ ५ ॥

गङ्गा गोदावरी गौगा गायत्री गणपालिनी ।
गोचरी गोमती गुर्वाऽगाधा गान्धारिणी गुहा ॥ ६ ॥

ब्राह्मी विद्युत्प्रभा वीरा वीणावासवपूजिता ।
गीताप्रिया गर्भधारा गा गायिनी गजगामिनी ॥ ७ ॥

गरीयसी गुणोपेता गरिष्ठा गरमर्दिनी ।
गम्भीरा गुरुरूपा च गीता गर्वापहारिणी ॥ ८ ॥

ग्रहिणी ग्राहिणी गौरी गन्धारी गन्धवासना ।
गारुडी गासिनी गूढा गौहनी गुणहायिनी ॥ ९ ॥

चक्रमध्या चक्रधरा चित्रणी चित्ररूपिणी ।
चर्चरी चतुरा चित्रा चित्रमाया चतुर्भुजा ॥ १० ॥

चन्द्राभा चन्द्रवर्णा च चक्रिणी चक्रधारिणी ।
चक्रायुधा करधरा चण्डी चण्डपराक्रमा ॥ ११ ॥

इति त्रिनेत्राशतम् ॥ ९ ॥

अथ चक्रेश्वरीशतम् ।
चक्रेश्वरी चमूश्चिन्ता चापिनी चञ्चलात्मिका ।
चन्द्रलेखा चन्द्रभागा चन्द्रिका चन्द्रमण्डला ॥ १ ॥

चन्द्रकान्तिश्चन्द्रमश्रीश्चन्द्रमण्डलवर्तिनी ।
चतु समुद्रपारान्ता चतुराश्रमवासिनी ॥ २ ॥

चतुर्मुखी चन्द्रमुखी चतुर्वर्णफलप्रदा ।
चित्स्वरूपा चिदानन्दा चिराश्चिन्तामणिः पिता ॥ ३ ॥

चन्द्रहासा च चामुण्डा चिन्तना चौरवर्जिनी ।
चैत्यप्रिया चत्यलीला चिन्तनार्थफलप्रदा ॥ ४ ॥

ह्रींरूपा हंसगमनी हाकिनी हिङ्गुलाहीता ।
हालाहलधरा हारा हंसवर्णा च हर्षदा ॥ ५ ॥

हिमानी हरिता हीरा हर्षिणी हरिमर्दिनी ।
गोपिनी गौरगीता च दुर्गा दुर्ललिता धरा ॥ ६ ॥

दामिनी दीर्धिका दुग्धा दुर्गमा दुर्लभोदया ।
द्वारिका दक्षिणा दीक्षा दक्षा दक्षातिपूजिता ॥ ७ ॥

दमयन्ती दानवती द्युतिदीप्ता दिवागतिः ।
दरिद्रहा वैरिदूरा दारा दुर्गातिनाशिनी ॥ ८ ॥

दर्पहा दैत्यदासा च दर्शिनी दर्शनप्रिया ।
वृषप्रिया च वृषभा वृषारूढा प्रबोधिनी ॥ ९ ॥

सूक्ष्मा सूक्ष्मगतिः श्लक्ष्णा धनमाला धनद्यूति ।
छाया छात्रच्छविच्छिरक्षीरादा क्षेत्ररक्षिणी ॥ १० ॥

अमरी रतिरात्रीश्च रङ्गिनी रतिदा रुषा ।
स्थूला स्थूलतरा स्थूला स्थण्डिलाशयवासिनी ॥ ११ ॥

स्थिरा स्थानवती देवी घनघोरनिनादिनी ।
क्षेमङ्करी क्षेमवती क्षेमदा क्षेमवर्द्धिनी ॥ १२ ॥

शेलूषरूपिणो शिष्टा संसारार्णवतारिणी ।
सदा सहायिनी तुभ्यं नमस्तुभ्यं महेश्वरी ॥ १३ ॥

इती चक्रेश्वरीशतम् ॥ १० ॥

फलश्रुतिः
नित्यं पुमान् पठति यो नितरां त्रिशुद्ध्या
शौचं विधाय विमलं फणिशेखरायाः ।
स्तोत्रं द्युनाथ उदिते सुसहस्रनाम
चाष्टोत्तरं भवति सो भवनाधिराजः ॥ १ ॥

तत्कालजातवरगोमयलिप्तभूमौ
कुर्याद् दृढासनमतीन्द्रियपद्मकाख्यम् ।
धूपं विधाय वरगुग्गुलुमाज्ययुक्तं
रक्ताम्बरं वपुषि भूप्य मनः प्रशस्तः ॥ २ ॥

न तस्य रात्रौ भयमस्ति किञ्चिन्न शोकरोगोद्भवदुःखजालम् ।
न राजपीडा न च दुर्जनस्य पद्मावतीस्तोत्र निशम्यतां वे ॥ ३ ॥

न बन्धनं तस्य न वह्निजातं
भयं न चारेर्नृपतोऽपि किञ्चित् ।
न मत्तनागस्य न केशरीभयं
यो नित्यपाठी स्तवनस्व पद्मे! ॥ ४ ॥

न सङ्गरे शस्त्रचयाभिघातः
न व्याघ्रभीतिर्भुवि भीतिभीतिः ।
पिशाचिनीनां न च डाकिनीनां
स्तोत्रं रमायाः पठतीति यो वं ॥ ५ ॥

न राक्षसानां न च शाकिनीनां
न चापदा नैव दरिद्रता च ।
न चास्य मृत्योर्भयमस्ति किञ्चित्
पद्मावतीस्तोत्र निशम्यतां वै ॥ ६ ॥

स्नानं विधाय विधिवद् भुवि पार्श्वभर्तुः
पूजां करोति शुचिद्रव्यचयैर्विधिज्ञः ।
पद्मावती फलति तस्य मनोऽभिलाषं
नानाविधं भवभवं सुखसारभूतम् ॥ ७ ॥

सुपूर्वाह्णमध्याह्नसन्ध्यासु पाठं
तथैवावकाशं भवेदेकचित्तः ।
भवेत्तस्य लाभार्थं आदित्यवारे
करोतीह भक्तिं सदा पार्श्वभर्तुः ॥ ८ ॥

शुभापत्यलक्ष्मीर्नु वाजीन्द्रयूथा
गृहे तस्य नित्यं सदा सञ्चरन्ति
नवीनाङ्गनानां गणास्तस्य नित्यं
शिवायाः सुनामावलिर्यस्य चित्ते ॥ ९ ॥

ममाल्पबुद्ध्या स्तवनं विधाय var ममाल्पवद्धेः
करोमि भक्तिं फणिशेस्वरायाः ।
यदर्थमन्त्राक्षरव्यञ्जनच्युतं
विशोधनीयं कृपया हि सद्भिः ॥ १० ॥

भो देवि! भो मात! ममापराधं
संक्षम्यति तत्स्तवनाभिधाने ।
माता यथापत्यकृतापराधं
संक्षम्यति प्रीत्यपलायनैक्यम् ॥ ११ ॥

॥ इति श्रीभैरवपद्मावतीकल्पे
पद्मावतीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

जपं

(१) ॐ ह्रीं श्रीं क्ळीं ब्लैं कलिकुण्डस्वामिन्! सिद्धिथ्भियं
जगद् वश्यमानय आनय स्वाहा ॥ १०८ ॥

(२) ॐ ह्रीं ऐं श्रीं श्रीगौतमगणराजाय स्वाहा ॥ लक्ष १ ॥

(३) क्व नमो चालिदेवि! पद्मावति! आकृष्टिकरणि! कामचारि,
मोहचारि, अबोलु वोलावि, अदयनुं दिवारि,
आणि पासि घालि दासु ॐ फट् स्वाहा ।
जाप २४ सहस्रं । प्रत्यहं १०८ जपनीयम् । वश्यम् ॥

(४) ओं आं ऐं क्रों ह्रीं हसरूपे! सर्ववश्ये!
श्रीं सोहं पद्मावत्यै ह्रीं नमः प० । जापोऽयं दीपोत्सवे ।
घृरतदीपोऽखण्डः रक्षणीयः ।
दिन ३ जाप २५ सहस्र कीजे । त० १२ सहस्र कीजे । पचामुत होम ।
सर्वार्थसिद्धि । नित्यपाठ २१ ॥

॥ शुभं भवतु ॥

Also Read 1000 Names of Shri Padmavati/Alemelu:

1000 Names of Sri Padmavati | Narasimha Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Padmavati | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top