Templesinindiainfo

Best Spiritual Website

1000 Names of Nrisimha | Narasimha Sahasranama Stotram Lyrics in English

Narasimhasahasranama Stotram Lyrics in English:

॥ laksminrsimhasahasranamastotram ॥
divyalaksminrsimhasahasranamastotram

॥ stotrasya purvapithika ॥

Om markandeya uvaca –
evam yuddhamabhudghoram raudram daityabalaih saha ।
nrsimhasyangasambhutairnarasimhairanekasah ॥ 1 ॥

daityakotihatastatra kecidbhitah palayitah ।
tam drstvativa sankruddho hiranyakasipuh svayam ॥ 2 ॥

bhutapurvairamrtyurme iti brahmavaroddhatah ।
vavarsa saravarsena narasimho bhrsam bali ॥ 3 ॥

dvandvayuddhamabhudugram divyavarsasahasrakam ।
daityendrasahasam drstva devascendrapurogamah ॥ 4 ॥

sreyah kasya bhavedatra iti cintaparabhavan ।
tada kruddho nrsimhastu daityendraprahitanyapi ॥ 5 ॥

visnucakram mahacakram kalacakram tu vaisnavam ।
raudram pasupatam brahmam kauberam kulisasanam ॥ 6 ॥

agneyam varunam saumyam mohanam sauraparvatam ।
bhargavadibahunyastranyabhaksayata kopanah ॥ 7 ॥

sandhyakale sabhadvare svanke niksipyabhairavah ।
tatah khatgadharam daityam jagraha narakesari ॥ 8 ॥

hiranyakasiporvakso vidaryativa rositah ।
uddhrtya cantramalani nakhairvajrasamaprabhaih ॥ 9 ॥

mene krtarthamatmanam sarvatah paryavaiksata ।
harsita devatah sarvah puspavrstimavakiran ॥ 10 ॥

devadundubhayo nedurvimalasca diso’bhavan ।
narasimha mativogram vikirnavadanam bhrsam ॥ 11 ॥

lelihanam ca garjantam kalanalasamaprabham ।
atiraudram mahakayam mahadamstram maharutam ॥ 12 ॥

mahasimham maharupam drstva sanksubhitam jagat ।
sarvadevaganaih sartham tatragatya pitamahah ॥ 13 ॥

agantukairbhutapurvairvartamanairanuttamaih ।
gunairnamasahasrena tustava srutisammataih ॥ 14 ॥

॥ atha srinrsimhasahasranamastotram ॥

Om namah srimaddivyalaksminrsimhasahasranamastotramahamantrasya
brahma rsih srilaksminrsimhodevata । anustupchandah
srinrsimhahparamatma bijam laksmirmayasaktih jivobijam
buddhih saktih udanavayuh bijam sarasvati saktih vyanjanani
bijani svarah saktayah Om ksraum hrim iti bijani Om srim
am am iti saktayah vikirnanakhadamstrayudhayeti kilakam
akaraditi bodhakam srilaksminrsimhaprasadasiddhyarthe
srilaksminrsimhasahasranamastotramantrajape viniyogah –

brahmovaca –
Om srilaksminrsimhaya namah । angusthabhyam namah
Om vajranakhaya namah । tarjanibhyam namah
Om maharudraya namah । madhyamabhyam namah
Om sarvatomukhaya namah । anamikabhyam namah
Om vikatasyaya namah । kanisthikabhyam namah
Om viraya namah । karatalakaraprsthabhyam namah
evam hrdayadinyasah – iti digbandhah
Om aindrim disam sudarsanena badhnami namascakraya svaha ।
Om agneyim disam sudarsanena badhnami namascakraya svaha ।
Om yamyam disam sudarsanena badhnami namascakraya svaha ।
Om nairtim disam sudarsanena badhnami namascakraya svaha ।
Om varunim disam sudarsanena badhnami namascakraya svaha ।
Om vayavim disam sudarsanena badhnami namascakraya svaha ।
Om kauberim disam sudarsanena badhnami namascakraya svaha ।
Om isanim disam sudarsanena badhnami namascakraya svaha ।
Om urdhvam disam sudarsanena badhnami namascakraya svaha ।
Om adhastaddisam disam sudarsanena badhnami namascakraya svaha ।
Om antariksam disam sudarsanena badhnami namascakraya svaha ।

atha dhyanam –
satyajnanasukhasvarupamamalam ksirabdhimadhye sthitam
yogarudhamatiprasannavadanam bhusasahasrojvalam ।
tryaksam cakrapinakasnabhayakaranbibhranamarkacchavim
chatribhutaphanindramindudhavalam laksminrsimham bhaje ॥ 1 ॥

upasmahe nrsimhakhyam brahma vedantagocaram ।
bhuyolalitasamsaracchedahetum jagadgurum ॥ 2 ॥

brahmovaca –
Om hrim srim aim ksraum

brahmovaca –
Om namo narasimhaya vajradamstraya vajrine ।
vajradehaya vajraya namo vajranakhaya ca ॥ 1 ॥

vasudevaya vandyaya varadaya varatmane ।
varadabhayahastaya varaya vararupine ॥ 2 ॥

varenyaya varisthaya srivaraya namo namah ।
prahladavaradayaiva pratyaksavaradaya ca ॥ 3 ॥

paratparaparesaya pavitraya pinakine ।
pavanaya prasannaya pasine papaharine ॥ 4 ॥

purustutaya punyaya puruhutaya te namah ।
tatpurusaya tathyaya puranapurusaya ca ॥ 5 ॥

purodhase purvajaya puskaraksaya te namah ।
puspahasaya hasaya mahahasaya sarngine ॥ 6 ॥

simhaya simharajaya jagadvasyaya te namah ।
attahasaya rosaya jalavasaya te namah ॥ 7 ॥

bhutavasaya bhasaya srinivasaya khadgine ।
khadgajihvaya simhaya khadgavasaya te namah ॥ 8 ॥

namo muladhivasaya dharmavasaya dhanvine ।
dhananjayaya dhanyaya namo mrtyunjayaya ca ॥ 9 ॥

subhanjayaya sutraya namah satrunjayaya ca ।
niranjanaya niraya nirgunaya gunaya ca ॥ 10 ॥

nisprapancaya nirvanapradaya nibidaya ca ।
niralambaya nilaya niskalaya kalaya ca ॥ 11 ॥

nimesaya nibandhaya nimesagamanaya ca ।
nirdvandvaya nirasaya niscayaya niraya ca ॥ 12 ॥

nirmalaya nibandhaya nirmohaya nirakrte ।
namo nityaya satyaya satkarmanirataya ca ॥ 13 ॥

satyadhvajaya munjaya munjakesaya kesine ।
harisaya ca sesaya gudakesaya vai namah ॥ 14 ॥

sukesayordhvakesaya kesisamharakaya ca ।
jalesaya sthalesaya padmesayograrupine ॥ 15 ॥

kusesayaya kulaya kesavaya namo namah ।
suktikarnaya suktaya raktajihvaya ragine ॥ 16 ॥

diptarupaya diptaya pradiptaya pralobhine ।
pracchinnaya prabodhaya prabhave vibhave namah ॥ 17 ॥

prabhanjanaya panthaya pramayapramitaya ca ।
prakasaya pratapaya prajvalayojvalaya ca ॥ 18 ॥

jvalamalasvarupaya jvalajjihvaya jvaline ।
mahojjvalaya kalaya kalamurtidharaya ca ॥ 19 ॥

kalantakaya kalpaya kalanaya krte namah ।
kalacakraya sakraya vasatcakraya cakrine ॥ 20 ॥

akruraya krtantaya vikramaya kramaya ca ।
krttine krttivasaya krtaghnaya krtatmane ॥ 21 ॥

sankramaya ca kruddhaya krantalokatrayaya ca ।
arupaya svarupaya haraye paramatmane ॥ 22 ॥

ajayayadidevaya aksayaya ksayaya ca ।
aghoraya sughoraya ghoraghorataraya ca ॥ 23 ॥

namo’stvaghoraviryaya lasadghoraya te namah ।
ghoradhyaksaya daksaya daksinaryaya sambhave ॥ 24 ॥

amoghaya gunaughaya anaghayaghaharine ।
meghanadaya nadaya tubhyam meghatmane namah ॥ 25 ॥

meghavahanarupaya meghasyamaya maline ।
vyalayajnopavitaya vyaghradehaya vai namah ॥ 26 ॥

vyaghrapadaya ca vyaghrakarmine vyapakaya ca ।
vikatasyaya viraya vistarasravase namah ॥ 27 ॥

vikirnanakhadamstraya nakhadamstrayudhaya ca ।
visvaksenaya senaya vihvalaya balaya ca ॥ 28 ॥

virupaksaya viraya visesaksaya saksine ।
vitasokaya vistirnavadanaya namo namah ॥ 29 ॥

vidhanaya vidheyaya vijayaya jayaya ca ।
vibudhaya vibhavaya namo visvambharaya ca ॥ 30 ॥

vitaragaya vipraya vitankanayanaya ca ।
vipulaya vinitaya visvayone namo namah ॥ 31 ॥

cidambaraya vittaya visrutaya viyonaye ।
vihvalaya vikalpaya kalpatitaya silpine ॥ 32 ॥

kalpanaya svarupaya phanitalpaya vai namah ।
taditprabhaya taryaya tarunaya tarasvine ॥ 33 ॥

tapanaya taraksaya tapatrayaharaya ca ।
tarakaya tamoghnaya tattvaya ca tapasvine ॥ 34 ॥

taksakaya tanutraya tatine taralaya ca ।
satarupaya santaya satadharaya te namah ॥ 35 ॥

satapatraya tarksyaya sthitaye satamurtaye ।
satakratusvarupaya sasvataya satatmane ॥ 36 ॥

namah sahasrasirase sahasravadanaya ca ।
sahasraksaya devaya disasrotraya te namah ॥ 37 ॥

namah sahasrajihvaya mahajihvaya te namah ।
sahasranamadheyaya sahasraksidharaya ca ॥ 38 ॥

sahasrabahave tubhyam sahasracaranaya ca ।
sahasrarkaprakasaya sahasrayudhadharine ॥ 39 ॥

namah sthulaya suksmaya susuksmaya namo namah ।
suksunyaya subhiksaya suradhyaksaya saurine ॥ 40 ॥

dharmadhyaksaya dharmaya lokadhyaksaya vai namah ।
prajadhyaksaya siksaya vipaksaksayamurtaye ॥ 41 ॥

kaladhyaksaya tiksnaya muladhyaksaya te namah ।
adhoksajaya mitraya sumitravarunaya ca ॥ 42 ॥

satrughnaya avighnaya vighnakotiharaya ca ।
raksoghnaya tamoghnaya bhutaghnaya namo namah ॥ 43 ॥

bhutapalaya bhutaya bhutavasaya bhutine ।
bhutabetalaghataya bhutadhipataye namah ॥ 44 ॥

bhutagrahavinasaya bhutasamyamate namah ।
mahabhutaya bhrgave sarvabhutatmane namah ॥ 45 ॥

sarvaristavinasaya sarvasampatkaraya ca ।
sarvadharaya sarvaya sarvartiharaye namah ॥ 46 ॥

sarvaduhkhaprasantaya sarvasaubhagyadayine ।
sarvajnayapyanantaya sarvasaktidharaya ca ॥ 47 ॥

sarvaisvaryapradatre ca sarvakaryavidhayine ।
sarvajvaravinasaya sarvarogapaharine ॥ 48 ॥

sarvabhicarahantre ca sarvaisvaryavidhayine ।
pingaksayaikasrngaya dvisrngaya maricaye ॥ 49 ॥

bahusrngaya lingaya mahasrngaya te namah ।
mangalyaya manojnaya mantavyaya mahatmane ॥ 50 ॥

mahadevaya devaya matulingadharaya ca ।
mahamayaprasutaya prastutaya ca mayine ॥ 51 ॥

anantanantarupaya mayine jalasayine ।
mahodaraya mandaya madadaya madaya ca ॥ 52 ॥

madhukaitabhahantre ca madhavaya muraraye ।
mahaviryaya dhairyaya citravaryaya te namah ॥ 53 ॥

citrakurmaya citraya namaste citrabhanave ।
mayatitaya mayaya mahaviraya te namah ॥ 54 ॥

mahatejaya bijaya tejodhamne ca bijine ।
tejomaya nrsimhaya namaste citrabhanave ॥ 55 ॥

mahadamstraya tustaya namah pustikaraya ca ।
sipivistaya hrstaya pustaya paramesthine ॥ 56 ॥

visistaya ca sistaya garisthayestadayine ।
namo jyesthaya sresthaya tustayamitatejase ॥ 57 ॥

astanganyastarupaya sarvadustantakaya ca ।
vaikunthaya vikunthaya kesikanthaya te namah ॥ 58 ॥

kanthiravaya lunthaya nihsathaya hathaya ca ।
sattvodriktaya rudraya rgyajussamagaya ca ॥ 59 ॥

rtudhvajaya vajraya mantrarajaya mantrine ।
trinetraya trivargaya tridhamne ca trisuline ॥ 60 ॥

trikalajnanarupaya tridehaya tridhatmane ।
namastrimurtividyaya tritattvajnanine namah ॥ 61 ॥

aksobhyayaniruddhaya aprameyaya bhanave ।
amrtaya anantaya amitayamitaujase ॥ 62 ॥

apamrtyuvinasaya apasmaravighatine ।
annadayannarupaya annayannabhuje namah ॥ 63 ॥

nadyaya niravadyaya vidyayadbhutakarmane ।
sadyojataya sanghaya vaidyutaya namo namah ॥ 64 ॥

adhvatitaya sattvaya vagatitaya vagmine ।
vagisvaraya gopaya gohitaya gavampate ॥ 65 ॥

gandharvaya gabhiraya garjitayorjitaya ca ।
parjanyaya prabuddhaya pradhanapurusaya ca ॥ 66 ॥

padmabhaya sunabhaya padmanabhaya manine ।
padmanetraya padmaya padmayah pataye namah ॥ 67 ॥

padmodaraya putaya padmakalpodbhavaya ca ।
namo hrtpadmavasaya bhupadmoddharanaya ca ॥ 68 ॥

sabdabrahmasvarupaya brahmarupadharaya ca ।
brahmane brahmarupaya padmanetraya te namah ॥ 69 ॥

brahmadaya brahmanaya brahmabrahmatmane namah ।
subrahmanyaya devaya brahmanyaya trivedine ॥ 70 ॥

parabrahmasvarupaya pancabrahmatmane namah ।
namaste brahmasirase tada’svasirase namah ॥ 71 ॥

atharvasirase nityamasanipramitaya ca ।
namaste tiksnadamstraya lolaya lalitaya ca ॥ 72 ॥

lavanyaya lavitraya namaste bhasakaya ca ।
laksanajnaya laksaya laksanaya namo namah ॥ 73 ॥

lasaddiptaya liptaya visnave prabhavisnave ।
vrsnimulaya krsnaya srimahavisnave namah ॥ 74 ॥

pasyami tvam mahasimham harinam vanamalinam ।
kiritinam kundalinam sarvangam sarvatomukham ॥ 75 ॥

sarvatah panipadoram sarvato’ksi siromukham ।
sarvesvaram sadatustam samartham samarapriyam ॥ 76 ॥

bahuyojanavistirnam bahuyojanamayatam ।
bahuyojanahastanghrim bahuyojananasikam ॥ 77 ॥

maharupam mahavaktram mahadamstram mahabhujam ।
mahanadam maharaudram mahakayam mahabalam ॥ 78 ॥

anabherbrahmano rupamagaladvaisnavam tatha ।
asirsadrandhramisanam tadagre sarvatah sivam ॥ 79 ॥

namo’stu narayana narasimha namo’stu narayana virasimha ।
namo’stu narayana krurasimha namo’stu narayana divyasimha ॥ 80 ॥

namo’stu narayana vyaghrasimha namo’stu narayana pucchasimha ।
namo’stu narayana purnasimha namo’stu narayana raudrasimha ॥ 81 ॥

namo namo bhisanabhadrasimha namo namo vihvalanetrasimha ।
namo namo brmhitabhutasimha namo namo nirmalacitrasimha ॥ 82 ॥

namo namo nirjitakalasimha namo namah kalpitakalpasimha ।
namo namo kamadakamasimha namo namaste bhuvanaikasimha ॥ 83 ॥

dyavaprthivyoridamantaram hi vyaptam tvayaikena disasca sarvah ।
drstvadbhutam rupamugram tavedam lokatrayam pravyathitam mahatman ॥ 84 ॥

ami hitva surasangha visanti kecidbhitah pranjalayo grnanti ।
svastityuktva munayah siddhasanghah stuvanti tvam stutibhih puskalabhih ॥ 85 ॥

rudradityavasavo ye ca sadhya visvedeva marutascosmapasca ।
gandharvayaksasurasiddhasangha viksanti tvam vismitascaiva sarve ॥ 86 ॥

lelihyase grasamanah samantallokansamagranvadanairjvaladbhih ।
tejobhirapurya jagatsamagram bhasastavograh pratapanti visno ॥ 87 ॥

bhavisnustvam sahisnustvam bhrajisnurjisnureva ca ।
prthivimantariksam tvam parvataranyameva ca ॥ 88 ॥

kalakastha viliptastvam muhurtapraharadikam ।
ahoratram trisandhya ca paksamasartuvatsarah ॥ 89 ॥

yugadiryugabhedastvam samyugo yugasandhayah ।
nityam naimittikam dainam mahapralayameva ca ॥ 90 ॥

karanam karanam karta bharta harta tvamisvarah ।
satkarta satkrtirgopta saccidanandavigrahah ॥ 91 ॥

pranastvam praninam pratyagatma tvam sarvadehinam ।
sujyotistvam paranjyotiratmajyotih sanatanah ॥ 92 ॥

jyotirlokasvarupastvam tvam jyotirjyotisam patih ।
svahakarah svadhakaro vasatkarah krpakarah ॥ 93 ॥

hantakaro nirakaro vegakarasca sankarah ।
akaradihakaranta onkaro lokakarakah ॥ 94 ॥

ekatma tvamanekatma caturatma caturbhujah ।
caturmurtiscaturdamstrascaturvedamayottamah ॥ 95 ॥

lokapriyo lokagururlokeso lokanayakah ।
lokasaksi lokapatirlokatma lokalocanah ॥ 96 ॥

lokadharo brhalloko lokalokamayo vibhuh ।
lokakarta visvakarta krtavartah krtagamah ॥ 97 ॥

anadistvamanantastvamabhutobhutavigrahah ।
stutih stutyah stavapritah stota neta niyamakah ॥ 98 ॥

tvam gatistvam matirmahyam pita mata guruh sakha ।
suhrdascatmarupastvam tvam vina nasti me gatih ॥ 99 ॥

namaste mantrarupaya astrarupaya te namah ।
bahurupaya rupaya pancarupadharaya ca ॥ 100 ॥

bhadrarupaya rudhaya yogarupaya yogine ।
samarupaya yogaya yogapithasthitaya ca ॥ 101 ॥

yogagamyaya saumyaya dhyanagamyaya dhyayine ।
dhyeyagamyaya dhamne ca dhamadhipataye namah ॥ 102 ॥

dharadharaya dharmaya dharanabhirataya ca ।
namo dhatre ca sandhatre vidhatre ca dharaya ca ॥ 103 ॥

damodaraya dantaya danavantakaraya ca ।
namah samsaravaidyaya bhesajaya namo namah ॥ 104 ॥

siradhvajaya sitaya vatayapramitaya ca ।
sarasvataya samsaranasanayaksa maline ॥ 105 ॥

asidharmadharayaiva satkarmanirataya ca ।
vikarmaya sukarmaya parakarmavidhayine ॥ 106 ॥

susarmane manmathaya namo varmaya varmine ।
karicarmavasanaya karalavadanaya ca ॥ 107 ॥

kavaye padmagarbhaya bhutagarbhaghrnanidhe ।
brahmagarbhaya garbhaya brhadgarbhaya dhurjate ॥ 108 ॥

namaste visvagarbhaya srigarbhaya jitaraye ।
namo hiranyagarbhaya hiranyakavacaya ca ॥ 109 ॥

hiranyavarnadehaya hiranyaksavinasine ।
hiranyakasiporhantre hiranyanayanaya ca ॥ 110 ॥

hiranyaretase tubhyam hiranyavadanaya ca ।
namo hiranyasrngaya nihsrngaya srngine ॥ 111 ॥

bhairavaya sukesaya bhisanayantrimaline ।
candaya rundamalaya namo dandadharaya ca ॥ 112 ॥

akhandatattvarupaya kamandaludharaya ca ।
namaste khandasimhaya satyasimhaya te namah ॥ 113 ॥

namaste svetasimhaya pitasimhaya te namah ।
nilasimhaya nilaya raktasimhaya te namah ॥ 114 ॥

namo haridrasimhaya dhumrasimhaya te namah ।
mulasimhaya mulaya brhatsimhaya te namah ॥ 115 ॥

patalasthitasimhaya namah parvatavasine ।
namo jalasthasimhaya antariksasthitaya ca ॥ 116 ॥

kalagnirudrasimhaya candasimhaya te namah ।
anantasimhasimhaya anantagataye namah ॥ 117 ॥

namo vicitrasimhaya bahusimhasvarupine ।
abhayankarasimhaya narasimhaya te namah ॥ 118 ॥

namo’stu simharajaya narasimhaya te namah ।
saptabdhimekhalayaiva satyasatyasvarupine ॥ 119 ॥

saptalokantarasthaya saptasvaramayaya ca ।
saptarcirupadamstraya saptasvaratharupine ॥ 120 ॥

saptavayusvarupaya saptacchandomayaya ca ।
svacchaya svaccharupaya svacchandaya ca te namah ॥ 121 ॥

srivatsaya suvedhaya srutaye srutimurtaye ।
sucisravaya suraya suprabhaya sudhanvine ॥ 122 ॥

subhraya suranathaya suprabhaya subhaya ca ।
sudarsanaya suksmaya niruktaya namo namah ॥ 123 ॥

suprabhaya svabhavaya bhavaya vibhavaya ca ।
susakhaya visakhaya sumukhaya mukhaya ca ॥ 124 ॥

sunakhaya sudamstraya surathaya sudhaya ca ।
sankhyaya suramukhyaya prakhyataya prabhaya ca ॥ 125 ॥

namah khatvangahastaya khetamudgarapanaye ।
khagendraya mrgendraya nagendraya drdhaya ca ॥ 126 ॥

nagakeyuraharaya nagendrayaghamardine ।
nadivasaya nagnaya nanarupadharaya ca ॥ 127 ॥

nagesvaraya nagaya namitaya naraya ca ।
nagantakarathayaiva naranarayanaya ca ॥ 128 ॥

namo matsyasvarupaya kacchapaya namo namah ।
namo yajnavarahaya narasimhaya namo namah ॥ 129 ॥

vikramakrantalokaya vamanaya mahaujase ।
namo bhargavaramaya ravanantakaraya ca ॥ 130 ॥

namaste balaramaya kamsapradhvamsakarine ।
buddhaya buddharupaya tiksnarupaya kalkine ॥ 131 ॥

atreyayagninetraya kapilaya dvijaya ca ।
ksetraya pasupalaya pasuvaktraya te namah ॥ 132 ॥

grhasthaya vanasthaya yataye brahmacarine ।
svargapavargadatre ca tadbhoktre ca mumuksave ॥ 133 ॥

salagramanivasaya ksirabdhisayanaya ca ।
srisailadrinivasaya silavasaya te namah ॥ 134 ॥

yogihrtpadmavasaya mahahasaya te namah ।
guhavasaya guhyaya guptaya gurave namah ॥ 135 ॥

namo muladhivasaya nilavastradharaya ca ।
pitavastraya sastraya raktavastradharaya ca ॥ 136 ॥

raktamalavibhusaya raktagandhanulepine ।
dhurandharaya dhurtaya durdharaya dharaya ca ॥ 137 ॥

durmadaya durantaya durdharaya namo namah ।
durniriksyaya nisthaya durdarsaya drumaya ca ॥ 138 ॥

durbhedaya durasaya durlabhaya namo namah ।
drptaya drptavaktraya adrptanayanaya ca ॥ 139 ॥

unmattaya pramattaya namo daityaraye namah ।
rasajnaya rasesaya araktarasanaya ca ॥ 140 ॥

pathyaya paritosaya rathyaya rasikaya ca ।
urdhvakesordhvarupaya namaste cordhvaretase ॥ 141 ॥

urdhvasimhaya simhaya namaste cordhvabahave ।
parapradhvamsakayaiva sankhacakradharaya ca ॥ 142 ॥

gadapadmadharayaiva pancabanadharaya ca ।
kamesvaraya kamaya kamapalaya kamine ॥ 143 ॥

namah kamaviharaya kamarupadharaya ca ।
somasuryagninetraya somapaya namo namah ॥ 144 ॥

namah somaya vamaya vamadevaya te namah ।
samasvanaya saumyaya bhaktigamyaya vai namah ॥ 145 ॥

kusmandagananathaya sarvasreyaskaraya ca ।
bhismaya bhisadayaiva bhimavikramanaya ca ॥ 146 ॥

mrgagrivaya jivaya jitayajitakarine ।
jatine jamadagnaya namaste jatavedase ॥ 147 ॥

japakusumavarnaya japyaya japitaya ca ।
jarayujayandajaya svedajayodbhijaya ca ॥ 148 ॥

janardanaya ramaya jahnavijanakaya ca ।
jarajanmadiduraya pradyumnaya pramodine ॥ 149 ॥

jihvaraudraya rudraya virabhadraya te namah ।
cidrupaya samudraya kadrudraya pracetase ॥ 150 ॥

indriyayendriyajnaya namo’stvindranujaya ca ।
atindriyaya saraya indirapataye namah ॥ 151 ॥

isanaya ca idyaya isitaya inaya ca ।
vyomatmane ca vyomne ca namaste vyomakesine ॥ 152 ॥

vyomadharaya ca vyomavaktrayasuraghatine ।
namaste vyomadamstraya vyomavasaya te namah ॥ 153 ॥

sukumaraya ramaya sisucaraya te namah ।
visvaya visvarupaya namo visvatmakaya ca ॥ 154 ॥

jnanatmakaya jnanaya visvesaya paratmane ।
ekatmane namastubhyam namaste dvadasatmane ॥ 155 ॥

caturvimsatirupaya pancavimsatimurtaye ।
sadvimsakatmane nityam saptavimsatikatmane ॥ 156 ॥

dharmarthakamamoksaya viraktaya namo namah ।
bhavasuddhaya siddhaya sadhyaya sarabhaya ca ॥ 157 ॥

prabodhaya subodhaya namo budhipriyaya ca ।
snigdhaya ca vidagdhaya mugdhaya munaye namah ॥ 158 ॥

priyamvadaya sravyaya sruksruvaya sritaya ca ।
grhesaya mahesaya brahmesaya namo namah ॥ 159 ॥

sridharaya sutirthaya hayagrivaya te namah ।
ugraya ugravegaya ugrakarmarataya ca ॥ 160 ॥

ugranetraya vyagraya samagragunasaline ।
balagrahavinasaya pisacagrahaghatine ॥ 161 ॥

dustagrahanihantre ca nigrahanugrahaya ca ।
vrsadhvajaya vrsnyaya vrsaya vrsabhaya ca ॥ 162 ॥

ugrasravaya santaya namah srutidharaya ca ।
namaste devadevesa namaste madhusudana ॥ 163 ॥

namaste pundarikaksa namaste duritaksaya ।
namaste karunasindho namaste samitinjaya ॥ 164 ॥

namaste narasimhaya namaste garudadhvaja ।
yajnanetra namaste’stu kaladhvaja jayadhvaja ॥ 165 ॥

agninetra namaste’stu namaste hyamarapriya ।
mahanetra namaste’stu namaste bhaktavatsala ॥ 166 ॥

dharmanetra namaste’stu namaste karunakara ।
punyanetra namaste’stu namaste’bhistadayaka ॥ 167 ॥

namo namaste dayasimharupa namo namaste narasimharupa ।
namo namaste ranasimharupa namo namaste narasimharupa ॥ 168 ॥

uddhrtya garvitam daityam nihatyajau suradvisam ।
devakaryam mahatkrtva garjase svatmatejasa ॥ 169 ॥

atirudramidam rupam dussaham duratikramam ।
drstva tu sankitah sarvadevatastvamupagatah ॥ 170 ॥

etanpasya mahesanam vrahmanam mam sacipatim ।
dikpalan dvadasadityan rudranuragaraksasan ॥ 171 ॥

sarvan rsiganansaptamatrgaurim sarasvatim ।
laksmim nadisca tirthani ratim bhutagananyapi ॥ 172 ॥

prasida tvam mahasimha ugrabhavamimam tyaja ।
prakrtistho bhava tvam hi santibhavam ca dharaya ॥ 173 ॥

ityuktva dandavadbhumau papata sa pitamahah ।
prasida tvam prasida tvam prasideti punah punah ॥ 174 ॥

markandeya uvaca-
drstva tu devatah sarvah srutva tam brahmano giram ।
stotrenapi ca samhrstah saumyabhavamadharayat ॥ 175 ॥

abravinnarasimhastu viksya sarvansurottaman ।
samtrastan bhayasamvignan saranam samupagatan ॥ 176 ॥

srinrsimha uvaca-
bho bho devavarah sarve pitamahapurogamah ।
srnudhvam mama vakyam ca bhavamtu vigatajvarah ॥ 177 ॥

yaddhitam bhavatam nunam tatkarisyami sampratam ।
evam namasahasram me trisandhyam yah pathet sucih ॥ 178 ॥

srnoti va sravayati pujam te bhaktisamyutah ।
sarvankamanavapnoti jivecca saradam satam ॥ 179 ॥

yo namabhirnrsimhadyairarcayetkramaso mama ।
sarvatirthesu yatpunyam sarvatirthesu yatphalama ॥ 180 ॥।

sarva pujasu yatproktam tatsarvam labhate bhrsam ।
jatismaratvam labhate brahmajnanam sanatanam ॥ 181 ॥

sarvapapavinirmuktah tadvisnoh paramam padam ।
mannamakavacam badhva vicaredvigatajvarah ॥ 182 ॥

bhutabhetalakusmanda pisacavrahmaraksasah ।
sakinidakinijyestha nili balagrahadikah ॥ 183 ॥

dustagrahasca nasyanti yaksaraksasapannagah ।
ye ca sandhyagrahah sarve candalagrahasamjnikah ॥ 184 ॥

nisacaragrahah sarve pranasyanti ca duratah ।
kuksirogam ca hrdrogam sulapasmarameva ca ॥ 185 ॥

aikahikam dvyahikam caturdhikamadhajvaram ।
adhaye vyadhayah sarve roga rogadhidevatah ॥ 186 ॥

sighram nasyanti te sarve nrsimhasmaranatsurah ।
rajano dasatam yanti satravo yanti mitratam ॥ 187 ॥

jalani sthalatam yanti vahnayo yanti sitatam ।
visa apyamrta yanti nrsimhasmaranatsurah ॥ 188 ॥

rajyakamo labhedrajyam dhanakamo labheddhanam ।
vidyakamo labhedvidyam baddho mucyeta bandhanat ॥ 189 ॥

vyalavyaghrabhayam nasti corasarpadikam tatha ।
anukula bhavedbharya lokaisca pratipujyate ॥ 190 ॥

suputram dhanadhanyam ca bhavanti vigatajvarah ।
etatsarvam samapnoti nrsimhasya prasadatah ॥ 191 ॥

jalasantarane caiva parvataranyameva ca ।
vane’pi viciranmartyo durgame visame pathi ॥ 192 ॥

kalipravesane capi narasimham na vismaret ।
brahmaghnasca pasughnasca bhrunaha gurutalpagah ॥ 193 ॥

mucyate sarvapapebhyah krtaghna strivighatakah ।
vedanam dusakascapi matapitr vinindakah ॥ 194 ॥

asatyastu tetha yajna nindako lokanindakah ।
smrtva sakrnnrsimha tu mucyate sarvakilbasaih ॥ 195 ॥

bahunatra kimuktena smrtva mam suddhamanasah ।
yatra yatra carenmartyo nrsimhastatra raksati ॥ 196 ॥

gacchan tisthan svapanbhunjan jagrannapi hasannapi ।
nrsimheti nrsimheti nrsimheti sada smaran ॥ 197 ॥

pumannalipyate papairbhuktim muktim ca vindati ।
nari subhagatameti saubhagyam ca svarupatam ॥ 198 ॥

bhartuh priyatvam labhate na vaidhavyam ca vindati ।
na sapatnim ca janmante samyak jnani bhavedvijah ॥ 199 ॥

bhumipradaksinanmartyo yatphalam labhate cirat ।
tatphalam labhate narasimhamurtipradaksinat ॥ 200 ॥

markandeya uvaca –
ityuktva devadeveso laksmimalinggya lilaya ।
prahladasyabhisekam tu brahmane copadistavan ॥ 201 ॥

srisailasya pradase tu lokanam ca hitaya vai ।
svarupam sthapayamasa prakrtistho’bhavattada ॥ 202 ॥

brahmapi daityarajanam prahladamabhyasecayat ।
daivataih saha suprito hyatmalolam yayau svayam ॥ 203 ॥

hiranyakasiporbhitya prapalaya sacipatih ।
svargarajyaparibhrasto yuganamekavimsatih ॥ 204 ॥

nrsimhena hate daitye svargalokamavapa sah ।
dikpalasca susampraptah svasvasthanamanuttamam ॥ 205 ॥

dharme matih samastanam prajanamabhavattada ।
evam namasahasram me brahmana nirmitam pura ॥ 206 ॥

putranadhyapayamasa sanakadinmahamatih ।
ucuste ca tatah sarvalokanam hitakamyaya ॥ 207 ॥

devata rsayah siddha yaksavidyadharoragah ।
gandharvasca manusyasca ihamutraphalaisinah ॥ 208 ॥

yasya stotrasya patha dvisuddha manasobhavan ।
sanatkumarah sampraptau bharadvaja mahamatih ॥ 209 ॥

tasmadangirasah praptastasmatprapto mahakratuh ।
jaigisavyaya sapraha so’bravicchyavanaya ca ॥ 210 ॥

tasma uvaca sandilyo gargaya praha vai munih ।
kratunjayaya sa praha jatukarnyaya samyami ॥ 211 ॥

visnuvrddhaya so’pyaha so’pi bodhayanaya ca ।
kramatsa visnave praha sa prahoddhamakuksaye ॥ 212 ॥

simha tejasca tasmacca sripriyaya dadau ca nah ।
upadistosmi tenahamidam namasahasrakam ॥ 213 ॥

tatprasadadamrtyurme yasmatkasmadbhayam na hi ।
maya ca kathitam narasimhastotramidam tava ॥ 214 ॥

tvam hi nityam sucirbhutva tamaradhaya sasvatam ।
sarvabhutasrayam devam nrsimham bhaktavatsalam ॥ 215 ॥

pujayitva stavam japtva hutva niscalamanasah ।
prapyase mahatim siddhim sarvankamanvarottaman ॥ 216 ॥

ayameva parodharmastvidameva param tapah ।
idameva param jnanamidameva mahadvratam ॥ 217 ॥

ayameva sadacarastvayameva sada makhah ।
idameva trayo vedah sacchastranyagamani ca ॥ 218 ॥

nrsimhamantradanyacca vaidikam tu na vidyate ।
yadihasti tadanyatra yannehasti na tatkvacit ॥ 219 ॥

kathitam te nrsimhasya caritam papanasanam ।
sarvamantramayam tapatrayopasamanam param ॥ 220 ॥

sarvarthasadhanam divyam kim bhuyah srotumicchasi ॥ 221 ॥

iti srinrsimhapurane nrsimhapradurbhave sarvartha sadhanam divyam
srimaddivyalaksminrsimhasahasranamastotram sampurnam ॥

Also Read 1000 Names of Nrisimha / Narasimha :

1000 Names of Nrisimha | Narasimha Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Nrisimha | Narasimha Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top