Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Parashurama | Sahasranama Stotram Lyrics in English

Shri Parashuramasahasranamastotram Lyrics in English:

॥ sriparasuramasahasranamastotram ॥

sriganesaya namah ।

pura dasarathi ramah krtodvahah sabandhavah ।
gacchannayodhyam rajendrah pitrmatrsuhrd vrtah ॥ 1 ॥

dadarsa yantam margena ksatriyantakaram vibhum ।
ramam tam bhargavam drstvabhitastustava raghavah ।
ramah srimanmahavisnuriti nama sahasratah ॥ 2 ॥

aham tvattah param rama vicarami svalilaya ।
ityuktavantamabhyarcya pranipatya krtanjalih ॥ 3 ॥

sriraghava uvaca –

yannamagrahanajjantuh prapnuyatra bhavapadam ।
yasya padarcanatsiddhih svepsitam naumi bhargavam ॥ 4 ॥

nihsprho yah sada devo bhumyam vasati madhavah ।
atmabodhodadhim svaccham yoginam naumi bhargavam ॥ 5 ॥

yasmadetajjagatsarvam jayate yatra lilaya ।
sthitim prapnoti devesam jamadagnyam namamyaham ॥ 6 ॥

yasya bhru bhangamatrena brahmadyah sakalah surah ।
satavaram bhavanyatra bhavanti na bhavanti ca ॥ 7 ॥

tapa ugram cacaradau yamuddisya ca renuka ।
adya saktirmahadevi ramam tam pranamamyaham ॥ 8 ॥

॥ atha viniyogah ॥

Om asya srijamadagnyasahasranamastotramahamantrasya srirama rsih ।
jamadagnyah paramatma devata ।
anustup chandah । srimadavinasaramaprityartham
caturvidhapurusarthasiddhyartham jape viniyogah ॥

॥ atha karanyasah ॥

Om hram govindatmane angusthabhyam namah ।
Om hrim mahidharatmane tarjanibhyam namah ।
Om hrum hrsikesatmane madhyamabhyam namah ।
Om hraim trivikramatmane anamikabhyam namah ।
Om hraum visnavatmane kanisthikabhyam namah ।
Om hrah madhavatmane karatalakaraprsthabhyam namah ॥

॥ atha hrdayanyasah ॥

Om hram govindatmane hrdayaya namah ।
Om hrim mahidharatmane sirase svaha ।
Om hrum hrsikesatmane sikhayai vasat ।
Om hraim trivikramatmane kavacaya hum ।
Om hraum visnavatmane netratrayaya vausat ।
Om hrah madhavatmane astraya phat ।

॥ atha dhyanam ॥

suddhajambunadanibham brahmavisnusivatmakam ।
sarvabharanasamyuktam krsnajinadharam vibhum ॥ 9 ॥

banacapau ca parasumabhayam ca caturbhujaih ।
prakosthasobhi rudraksairdadhanam bhrgunandanam ॥ 10 ॥

hemayajnopavitam ca snigdhasmitamukhambujam ।
darbhancitakaram devam ksatriyaksayadiksitam ॥ 11 ॥

srivatsavaksasam ramam dhyayedvai brahmacarinam ।
hrtpundarikamadhyastham sanakadyairabhistutam ॥ 12 ॥

sahasramiva suryanameki bhuya purah sthitam ।
tapasamiva sanmurtim bhrguvamsatapasvinam ॥ 13 ॥

cudacumbitakankapatramabhitastunidvayam prsthato
bhasmasnigdhapavitralanchanavapurdhatte tvacam rauravim ।
maunjya mekhalaya niyantritamadhovasasca manjisthakam
panau karmukamaksasutravalayam dandam param paippalam ॥ 14 ॥

renukahrdayanandam bhrguvamsatapasvinam ।
ksatriyanamantakam purnam jamadagnyam namamyaham ॥ 15 ॥

avyaktavyaktarupaya nirgunaya gunatmane ।
samastajagadadharamurtaye brahmane namah ॥ 16 ॥

॥ sriparasurama dvadasa namani ॥

harih parasudhari ca ramasca bhrgunandanah ।
ekaviratmajovisnurjamadagnyah pratapavan ॥ 17 ॥

sahyadrivasi virasca ksatrajitprthivipatih ।
iti dvadasanamani bhargavasya mahatmanah ।
yastrikale pathennityam sarvatra vijayi bhavet ॥ 18 ॥

॥ atha sriparasuramasahasranamastotram ॥

Om ramah srimanmahavisnurbhargavo jamadagnijah ।
tattvarupi param brahma sasvatah sarvasaktidhrk ॥ 1 ॥

varenyo varadah sarvasiddhidah kanjalocanah ।
rajendrasca sadacaro jamadagnyah paratparah ॥ 2 ॥

paramarthaikanirato jitamitro janardanah ।
rsi pravaravandhasca dantah satruvinasanah ॥ 3 ॥

sarvakarma pavitrasca adino dinasadhakah ।
abhivadyo mahavirastapasvi niyamah priyah ॥ 4 ॥

svayambhuh sarvarupasca sarvatma sarvadrkprabhuh ।
isanah sarvadevadirvariyansarvago’cyutah ॥ 5 ॥

sarvajnah sarvavedadih saranyah paramesvarah ।
jnanabhavyo’paricchedyah sucirvagmi pratapavan ॥ 6 ॥

jitakrodho gudakeso dyutimanarimardanah ।
renukatanayah saksadajito’vyaya eva ca ॥ 7 ॥

vipulamso mahorasko’tindro vandyo dayanidhih ।
anadirbhagavanindrah sarvalokarimardanah ॥ 8 ॥

satyah satyavratah satyasandhah paramadharmikah ।
lokatma lokakrllokavandyah sarvamayo nidhih ॥ 9 ॥

vasyo daya sudhirgopta daksah sarvaikapavanah ।
brahmanyo brahmacari ca brahma brahmaprakasakah ॥ 10 ॥

sundaro’jinavasasca brahmasutradharah samah ।
saumyo maharsih santasca maunjibhrddandadharakah ॥ 11 ॥

kodandi sarvajitchatradarpaha punyavardhanah । var sarvajicchatrudarpaha
kavirbrahmarsi varadah kamandaludharah krti ॥ 12 ॥

mahodaro’tulo bhavyo jitasadvargamandalah ।
kantah punyah sukirtisca dvibhujascadi purusah ॥ 13 ॥

akalmaso duraradhyah sarvavasah krtagamah ।
viryavansmitabhasi ca nivrttatma punarvasuh ॥ 14 ॥

adhyatmayogakusalah sarvayudhavisaradah ।
yajnasvarupi yajneso yajnapalah sanatanah ॥ 15 ॥

ghanasyamah smrtih suro jaramaranavarjitah ।
dhiro dantah surupasca sarvatirthamayo vidhih ॥ 16 ॥ dhirodattah svarupasca
varni varnasramaguruh sarvajitpuruso’vyayah ।
sivasiksaparo yuktah paramatma parayanah ॥ 17 ॥

pramana rupo durjneyah purnah krurah kraturvibhuh ।
anando’tha gunasrestho’nantadrstirgunakarah ॥ 18 ॥

dhanurdharo dhanurvedah saccidanandavigrahah ।
janesvaro vinitatma mahakayastapasvirat ॥ 19 ॥

akhiladyo visvakarma vinitatma visaradah ।
aksarah kesavah saksi maricih sarvakamadah ॥ 20 ॥

kalyanah prakrti kalpah sarvesah purusottamah ।
lokadhyakso gabhiro’tha sarvabhaktavarapradah ॥ 21 ॥

jyotiranandarupasca vahniraksaya asrami ।
bhurbhuvahsvastapomurti ravih parasudhrk svarat ॥ 22 ॥

bahusrutah satyavadi bhrajisnuh sahano balah ।
sukhadah karanam bhokta bhavabandha vimoksakrt ॥ 23 ॥

samsaratarako neta sarvaduhkhavimoksakrt ।
devacudamanih kundah sutapa brahmavardhanah ॥ 24 ॥

nityo niyatakalyanah suddhatmatha puratanah ।
duhsvapnanasano nitih kiriti skandadarpahrt ॥ 25 ॥

arjunah pranaha virah sahasrabhujajiddharih ।
ksatriyantakarah surah ksitibharakarantakrt ॥ 26 ॥

parasvadhadharo dhanvi renukavakyatatparah ।
viraha visamo virah pitrvakyaparayanah ॥ 27 ॥

matrpranada isasca dharmatattvavisaradah ।
pitrkrodhaharah krodhah saptajihvasamaprabhah ॥ 28 ॥

svabhavabhadrah satrughnah sthanuh sambhusca kesavah ।
sthavisthah sthaviro balah suksmo laksyadyutirmahan ॥ 29 ॥

brahmacari vinitatma rudraksavalayah sudhih ।
aksakarnah sahasramsurdiptah kaivalyatatparah ॥ 30 ॥

adityah kalarudrasca kalacakrapravartakah ।
kavaci kundali khadgi cakri bhimaparakramah ॥ 31 ॥

mrtyunjayo vira simho jagadatma jagadguruh ।
amrtyurjanmarahitah kalajnani mahapatuh ॥ 32 ॥

niskalanko gunagramo’nirvinnah smararupadhrk ।
anirvedyah satavarto dando damayita damah ॥ 33 ॥

pradhanastarako dhimamstapasvi bhutasarathih ।
ahah samvatsaro yogi samvatsarakaro dvijah ॥ 34 ॥

sasvato lokanathasca sakhi dandi bali jati ।
kalayogi mahanandah tigmamanyuh suvarcasah ॥ 35 ॥

amarsano marsanatma prasantatma hutasanah ।
sarvavasah sarvacari sarvadharo virocanah ॥ 36 ॥

haimo hemakaro dharmo durvasa vasavo yamah ।
ugrateja mahateja jayo vijayah kalajit ॥ 37 ॥

sahasrahasto vijayo durdharo yajnabhagabhuk ।
agnirjvali mahajvalastvatidhumo huto havih ॥ 38 ॥

svastidah svastibhagasca mahanbhargah paro yuva । mahanbhargaparoyuva
mahatpado mahahasto brhatkayo mahayasah ॥ 39 ॥

mahakatirmahagrivo mahabahurmahakarah ।
mahanaso mahakamburmahamayah payonidhih ॥ 40 ॥

mahavaksa mahaujasca mahakeso mahajanah ।
mahamurdha mahamatro mahakarno mahahanuh ॥ 41 ॥

vrksakaro mahaketurmahadamstro mahamukhah ।
ekaviro mahaviro vasudah kalapujitah ॥ 42 ॥

mahameghaninadi ca mahaghoso mahadyutih ।
saivah saivagamacari haihayanam kulantakah ॥ 43 ॥

sarvaguhyamayo vajri bahulah karmasadhanah ।
kami kapih kamapalah kamadevah krtagamah ॥ 44 ॥

pancavimsatitattvajnah sarvajnah sarvagocarah ।
lokaneta mahanadah kalayogi mahabalah ॥ 45 ॥

asankhyeyo’prameyatma viryakrdviryakovidah ।
vedavedyo viyadgopta sarvamaramunisvarah ॥ 46 ॥

suresah saranam sarma sabdabrahma satam gatih ।
nirlepo nisprapancatma nirvyagro vyagranasanah ॥ 47 ॥

suddhah putah sivarambhah sahasrabhujajiddharih ।
niravadyapadopayah siddhidah siddhisadhanah ॥ 48 ॥

caturbhujo mahadevo vyudhorasko janesvarah ।
dyumanistaranirdhanyah kartavirya balapaha ॥ 49 ॥

laksmanagrajavandyasca naro narayanah priyah ।
ekajyotirniratanko matsyarupi janapriyah ॥ 50 ॥

supritah sumukhah suksmah kurmo varahakastatha ।
vyapako narasimhasca balijinmadhusudanah ॥ 51 ॥

aparajitah sarvasaho bhusano bhutavahanah ।
nivrttah samvrttah silpi ksudraha nitya sundarah ॥ 52 ॥

stavyah stavapriyah stota vyasamurtiranakulah ।
prasantabuddhiraksudrah sarvasattvavalambanah ॥ 53 ॥

paramarthagururdevo mali samsarasarathih ।
raso rasajnah sarajnah kankanikrtavasukih ॥ 54 ॥

krsnah krsnastuto dhiro mayatito vimatsarah ।
mahesvaro mahibharta sakalyah sarvaripatih ॥ 55 ॥

tatasthah karnadiksadah suradhyaksah surariha ।
dhyeyo’gradhuryo dhatriso rucistribhuvanesvarah ॥ 56 ॥

karmadhyakso niralambah sarvakamyah phalapradah ।
avyaktalaksano vyakto vyaktavyakto visampatih ॥ 57 ॥

trilokatma trilokeso jagannatho janesvarah ।
brahma hamsasca rudrasca srasta harta caturmukhah ॥ 58 ॥

nirmado nirahankaro bhrguvamsodvahah subhah ।
vedha vidhata druhino devajno devacintanah ॥ 59 ॥

kailasasikharavasi brahmano brahmanapriyah ।
artho’nartho mahakoso jyesthah sresthah subhakrtih ॥ 60 ॥

banarirdamano yajva snigdhaprakrtiragniyah ।
varasilo varagunah satyakirtih krpakarah ॥ 61 ॥

sattvavan sattviko dharmi buddhah kalki sadasrayah ।
darpano darpaha darpatito drptah pravartakah ॥ 62 ॥

amrtamso’mrtavapurvanmayah sadasanmayah ।
nidhanagarbho bhusayi kapilo visvabhojanah ॥ 63 ॥

prabhavisnurgrasisnusca caturvargaphalapradah ।
narasimho mahabhimah sarabhah kalipavanah ॥ 64 ॥

ugrah pasupatirbhargo vaidyah kesinisudanah ।
govindo gopatirgopta gopalo gopavallabhah ॥ 65 ॥

bhutavaso guhavasah satyavasah srutagamah ।
niskantakah sahasrarcih snigdhah prakrtidaksinah ॥ 66 ॥ laksanah
akampito gunagrahi supritah pritivardhanah ।
padmagarbho mahagarbho vajragarbho jalodbhavah ॥ 67 ॥

gabhastirbrahmakrdbrahma rajarajah svayambhavah । svayambhuvah
senaniragrani sadhurbalastalikaro mahan ॥ 68 ॥

prthivi vayurapasca tejah kham bahulocanah ।
sahasramurdha devendrah sarvaguhyamayo guruh ॥ 69 ॥

avinasi sukharamastriloki pranadharakah ।
nidrarupam ksama tandra dhrtirmedha svadha havih ॥ 70 ॥

hota neta sivastrata saptajihvo visuddhapat ।
svaha havyasca kavyasca sataghni satapasadhrk ॥ 71 ॥

arohasca nirohasca tirthah tirthakaro harah ।
caracaratma suksmastu vivasvan savitamrtam ॥ 72 ॥

tustih pustih kala kastha masah paksastu vasarah ।
rturyugadikalastu lingamatmatha sasvatah ॥ 73 ॥

ciranjivi prasannatma nakulah pranadharanah ।
svargadvaram prajadvaram moksadvaram trivistapam ॥ 74 ॥

muktirlaksmistatha bhuktirviraja virajambarah ।
visvaksetram sadabijam punyasravanakirtanah ॥ 75 ॥

bhiksurbhaiksyam grham dara yajamanasca yacakah ।
paksi ca paksavahasca manovego nisacarah ॥ 76 ॥

gajaha daityaha nakah puruhutah purustutah । purubhutah
bandhavo bandhuvargasca pita mata sakha sutah ॥ 77 ॥

gayatrivallabhah pramsurmandhata bhutabhavanah ।
siddharthakari sarvarthaschando vyakarana srutih ॥ 78 ॥

smrtirgathopasantasca puranah pranacancurah । santisca
vamanasca jagatkalah sukrtasca yugadhipah ॥ 79 ॥

udgithah pranavo bhanuh skando vaisravanastatha ।
antaratma hrsikesah padmanabhah stutipriyah ॥ 80 ॥skando vaisravanastatha
parasvadhayudhah sakhi simhagah simhavahanah ।
simhanadah simhadamstro nago mandaradhrksarah ॥ 81 ॥ sarah
sahyacalanivasi ca mahendrakrtasamsrayah ।
manobuddhirahankarah kamalanandavardhanah ॥ 82 ॥

sanatanatamah sragvi gadi sankhi rathangabhrt ।
niriho nirvikalpasca samartho’narthanasanah ॥ 83 ॥

akayo bhaktakayasca madhavo’tha surarcitah ।
yoddha jeta mahaviryah sankarah santatah stutah ॥ 84 ॥

visvesvaro visvamurtirvisvaramo’tha visvakrt ।
ajanubahuh sulabhah param jyotih sanatanah ॥ 85 ॥

vaikunthah pundarikaksah sarvabhutasayasthitah ।
sahasrasirsa purusah sahasraksah sahasrapat ॥ 86 ॥

urdhvaretah urdhvalingah pravaro varado varah ।
unmattavesah pracchannah saptadvipamahipradah ॥ 87 ॥

dvijadharmapratisthata vedatma vedakrcchrayah ।
nityah sampurnakamasca sarvajnah kusalagamah ॥ 88 ॥

krpapiyusajaladhirdhata karta paratparah ।
acalo nirmalastrptah sve mahimni pratisthitah ॥ 89 ॥

asahayah sahayasca jagaddheturakaranah ।
moksadah kirtidascaiva prerakah kirtinayakah ॥ 90 ॥

adharmasatruraksobhyo vamadevo mahabalah ।
visvaviryo mahaviryo srinivasah satam gatih ॥ 91 ॥

svarnavarno varangasca sadyogi ca dvijottamah ।
naksatramali surabhirvimalo visvapavanah ॥ 92 ॥

vasanto madhavo grismo nabhasyo bijavahanah ।
nidaghastapano megho nabho yonih parasarah ॥ 93 ॥

sukhanilah sunispannah sisiro naravahanah ।
srigarbhah karanam japyo durgah satyaparakramah ॥ 94 ॥

atmabhuraniruddhasca dattatreyastrivikramah ।
jamadagnirbalanidhih pulastyah pulaho’ngirah ॥ 95 ॥

varni varnaguruscandah kalpavrksah kaladharah ।
mahendro durbharah siddho yogacaryo brhaspatih ॥ 96 ॥

nirakaro visuddhasca vyadhiharta niramayah ।
amogho’nistamathano mukundo vigatajvarah ॥ 97 ॥

svayamjyotirgurutamah suprasado’calastatha ।
candrah suryah sanih keturbhumijah somanandanah ॥ 98 ॥

bhrgurmahatapa dirghatapah siddho mahaguruh ।
mantri mantrayita mantro vagmi vasumanah sthirah ॥ 99 ॥

adriradrisayo sambhurmangalyo mangalovrtah ।
jayastambho jagatstambho bahurupo gunottamah ॥ 100 ॥

sarvadevamayo’cintyo devatatma virupadhrk ।
caturvedascaturbhavascaturascaturapriyah ॥ 101 ॥

adyantasunyo vaikunthah karmasaksi phalapradah ।
drdhayudhah skandaguruh paramesthi parayanah ॥ 102 ॥

kuberabandhuh srikantho devesah suryatapanah ।
alubdhah sarvasastrajnah sastrarthah paramahpuman ॥ 103 ॥

agnyasyah prthivipado dyumurdha diksrutih parah । dvimurdha
somantah karano brahmamukhah ksatrabhujastatha ॥ 104 ॥

vaisyoruh sudrapadastu nadisarvangasandhikah ।
jimutakeso’bdhikuksistu vaikuntho vistarasravah ॥ 105 ॥

ksetrajnah tamasah pari bhrguvamsodbhavo’vanih ।
atmayoni rainukeyo mahadevo guruh surah ॥ 106 ॥

eko naiko’ksarah srisah sripatirduhkhabhesajam ।
hrsikeso’tha bhagavan sarvatma visvapavanah ॥ 107 ॥

visvakarmapavargo’tha lambodarasariradhrk ।
akrodho’droha mohasca sarvato’nantadrktatha ॥ 108 ॥

kaivalyadipah kaivalyah saksi cetah vibhavasuh ।
ekaviratmajo bhadro’bhadraha kaitabhardanah ॥ 109 ॥

vibudho’gravarah sresthah sarvadevottamottamah ।
sivadhyanarato divyo nityayogi jitendriyah ॥ 110 ॥

karmasatyam vratancaiva bhaktanugrahakrddharih ।
sargasthityantakrdramo vidyarasirguruttamah ॥ 111 ॥

renukapranalingam ca bhrguvamsyah satakratuh ।
srutimanekabandhusca santabhadrah samanjasah ॥ 112 ॥

adhyatmavidyasarasca kalabhakso visrnkhalah ।
rajendro bhupatiryogi nirmayo nirguno guni ॥ 113 ॥

hiranmayah puranasca balabhadro jagatpradah । var. reversed lines
vedavedangaparajnah sarvakarma mahesvarah ॥ 114 ॥

॥ phalasrutih ॥

evam namnam sahasrena tustava bhrguvamsajam ।
sriramah pujayamasa pranipatapurahsaram ॥ 1 ॥

kotisuryapratikaso jatamukutabhusitah ।
vedavedangaparajnah svadharmaniratah kavih ॥ 2 ॥

jvalamalavrto dhanvi tustah praha raghuttamam ।
sarvaisvaryasamayuktam tubhyam pranati raghuttamam ॥ 3 ॥ pradam
svatejo nirgatam tasmatpravisadraghavam tatah ।
yada vinirgatam tejah brahmadyah sakalah surah ॥ 4 ॥

celusca brahmasadanam ca kampe ca vasundhara । celusvaca brahmamadanam
dadaha bhargavam tejah prante vai satayojanam ॥ 5 ॥

adhastadurdhvatascaiva haheti krtavanjanah ।
tada praha mahayogi prahasanniva bhargavah ॥ 6 ॥

sribhargava uvaca –
ma bhaista sainika ramo matto bhinno na namatah ।
rupenapratimenapi mahadascaryamadbhutam ।
samstutya pranayadramah krtanjaliputo।bravit ॥ 7 ॥

srirama uvaca –
yadrupam bhavato labdham sarvalokabhayankaram ।
hitam ca jagatam tena devanam duhkhanasanam ॥ 8 ॥ duhkha satanam
janardana karomyadya visno bhrgukulodbhavah ।
asiso dehi viprendra bhargavastadanantaram ॥ 9 ॥

uvacasirvaco yogi raghavaya mahatmane ।
param praharsamapanno bhagavan ramamabravit ॥ 10 ॥

sribhargava uvaca –
dharme drdhatvam yudhi satrughato yasastathadyam paramam balanca ।
yogapriyatvam mama sannikarsah sadastu te raghava raghavesah ॥ 11 ॥

tusto’tha raghavah praha maya proktam stavam tava ।
yah pathecchrnuyadvapi sravayedva dvijottaman ॥ 12 ॥

dvijesvakopam pitrtah prasadam satam samanamupabhogayuktam ।
kule prasutim matrtah prasadam samam praptim prapnuyaccapi daksyam ।
pritim cagryam bandhavanam nirogam kulam prasutaih pautravargaih sametam ॥ 13 ॥

asvamedha sahasrena phalam bhavati tasya vai ।
ghrtadyaih snapayedramam sthalyam vai kalase sthitam ॥ 14 ॥

namnam sahasrenanena sraddhaya bhargavam harim ।
so’pi yajnasahasrasya phalam bhavati vanchitam ॥ 15 ॥

pujyo bhavati rudrasya mama capi visesatah ।
tasmannamnam sahasrena pujayedyo jagadgurum ॥ 16 ॥

japannamnam sahasram ca sa yati paramam gatim ।
srih kirtirdhirdhrtistustih santatisca niramaya ॥ 17 ॥

anima laghima praptiraisvaryadyasca ca siddhayah ।
sarvabhutasuhrttvam ca loke vrddhih para matih ॥ 18 ॥

bhavetpratasca madhyahnam sayam ca japato hareh ।
namani dhyayato rama sannidhyam ca harerbhavet ॥ 19 ॥

ayane visuve caiva japantvalikhya pustakam ।
dadyadvai yo vaisnavebhyo nastabandho na jayate ॥ 20 ॥

na bhavecca kule tasya kascillaksmivivarjitah ।
varado bhargavastasya labhate ca satam gatim ॥ 21 ॥

॥ iti sriagnipurane dasarathiramaproktam
sriparasuramasahasranamastotram sampurnam ॥

sribhargavarpanamastu ।
॥ srirastu ॥

Also Read 1000 Names of Shri Parashurama:

1000 Names of Sri Parashurama | Narasimha Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Parashurama | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top