Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vidya Lalita Sorted by Categories Lyrics in Hindi

Sahasranamavali Shrividya Lalita sorted by Categories in Hindi:

॥ श्रीविद्या ललिता नामावली वर्गीकरण ॥
चित्
चितिः, चैतन्यकुसुमप्रिया, चिदग्निकुण्डसम्भूता, चिदेकरसरूपिणी,
चेतनारूपा, चिच्छक्ति, चिन्मयी, चित्कला, या देवी सर्वभूतेषु
चेतनेत्यभिधीयते, चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
या देवी सर्वभूतेषु
बुद्धि, निद्रा, क्षुधा, छाया, शक्ति, तृष्णा, क्षान्ति, जाति,
लज्जा, शान्ति, श्रद्धा, कान्ति, लक्ष्मी, वृत्ति, स्मृति, दया,
तुष्टि, मातृ, भ्रान्ति, चेतना ।
माँ, जननी
अम्बिका, गुहाम्बा, गुहजन्मभू, वियत्प्रसू, अनेक कोटि ब्रह्माण्ड
जननी, श्रीमाता, गणाम्बा, कुमारगणनाथाम्बा, जननी, प्रसवित्री,
आब्रह्मकीटजननी, जगद्धात्री, विश्वमाता, प्रसीदमातर्जगतोऽखिलस्य ।
लीला
लीलाविग्रहधारिणी, लीलाविनोदिनी, लीलाक्लृप्तब्रह्माण्डमण्डला ।
ज्ञान
सर्वज्ञा, ज्ञानदा, ज्ञानविग्रहा, ज्ञानमुद्रा, ज्ञानगम्या,
ज्ञानज्ञेयस्वरूपिणी, शास्त्रमयी, शास्त्रसारा, विज्ञानघनरूपिणी,
प्रज्ञानघनरूपिणी, विज्ञानकलना ।
आनन्द
परमानन्दा, सत्यज्ञानानन्दरूपा, सत्यानन्दस्वरूपिणी,
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः, ब्रह्मानन्दा, आनन्दकलिका,
सच्चिदानन्दरूपिणी, स्वात्मारामा, भूमरूपा, आनन्दमिथुन ।
रस
रसशेवधिः, रस्या, रसज्ञा, कुलामृतैकरसिका ।
वाक् सरस्वती
शब्दात्मिका, परा, पश्यन्ती, मध्यमा, वैखरी, तुरीयज्योति,
वाग्वादिनी, वागधीश्वरी, भाषारूपा, सरस्वती, भारती, वाक्, आर्या,
ब्राह्मी, भाषाक्षरा, स्वरा, वाग्देवता (वशिन्यादि)।
काम
कामपूजिता, कामसेविता, कामसञ्जीवनौषधिः, कामकला,
कामकेलितरङ्गिता, कामरूपिणी, महारतिः, विलासिनी, रतिरूपा, रतिप्रिया,
रमणलम्पटा, रमणी, कामेशी, सर्वकामदुधौस्तनौ, कामरूपिणी ।
माधुर्य
स्वाधीनवल्लभा, मानवती, श्रृङ्गाररससम्पूर्णा,
शिवकामेश्वराङ्कस्था, महाकामेशमहिषी,
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा,
नाभ्यालवालरोमालिलताफलकुचद्वयी,
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी, दशनच्छदा ।
सौन्दर्य
सुभू, बन्धुरालका, पद्मावती (प्रेमगाथा),
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता, सुमुखी,
ताम्बूलपूरितमुखी, कनकाङ्गदकेयूरकमनीयभुजान्विता,
रम्या, तनुमध्या, राकेन्दुवदना, कनत्कनकताटङ्का,
चारुहासा, शरच्चन्द्रनिभानना, विनिर्भर्त्सितकच्छपी,
विशालाक्षी, दरस्मेरमुखाम्बुजा, पद्मनयना, हासोज्ज्वलमुखी,
दिव्यगन्धाढ्या, चारुचन्द्रकलाधरा, नासाभरणभूषिता,
सिन्दूरतिलकाञ्चिता, अनवद्याङ्गी, महालावण्यशेवधिः,
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा, राजीवलोचना, लोलाक्षी,
कामाक्षी, संलापमाधुर्य, नासाभरण, मीनाक्षी, मन्दारकुसुमप्रिया,
पाटलीकुसुमप्रिया, कदम्बकुसुमप्रिया, कर्पूरवीटिकामोद, नयनयुगले
कज्जलकला, रणत्किङ्किणिमेखला, कलालापा, सुवेषाढ्या, मन्दगमना,
नीलचिकुरा, कोमलाकारा, कोमलाङ्गी, मराली, नित्ययौवना, तरुणी,
अरुणारुणकौस्तुम्भवस्त्रभास्वत्कटीतटी, माणिक्यमुकुटाकाराजानुद्यविराजिता,
शोभना, कदम्बमञ्जरीक्लृप्तकर्णपूरमनोहरा, पुष्करेक्षणा,
नवचम्पकपुष्पाभनासादण्डविराजिता, महालावण्यशेवधिः ।
त्रि
त्रिपुरमालिनी, त्रिपुराम्बिका, त्रिपुरा, त्रिपुराश्री, त्रिपुरेशी,
त्रिपुरसुन्दरी, त्रयी, त्रिकूटा, त्रिस्था, त्रिमूर्ति, त्रिकोणगा,
त्रिकोणान्तरदीपिका, त्रिलोचना, त्रिखण्डेशी, त्रिवर्गदात्री, त्रिगुणात्मिका ।
तेज : ज्योति
तेजोवती, तैजसात्मिका, विद्रुमाभा, सर्वारुणा, स्वप्रकाशा,
तटिल्लतासमरुचिः, कान्ति, रक्तवर्णा, परमज्योति, पद्मरागसमप्रभा,
विद्रुमाभा, उद्यद्भानुसहस्राभा, निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला,
अष्टमीचन्द्रविभ्राजा, द्युतिधरा, रविप्रख्या, चन्द्रनिभा,
इन्द्रधनुप्रभा, तटिल्लतासमरुचिः, ज्वालामालिनी,
चन्द्रमण्डलमध्यगा, तरुणादित्यपाटला, सदोदिता, प्रभारूपा,
प्रभावती, जपापुष्पनिभाकृति, श्यामाभा, विमर्शरूपिणी,
मित्ररूपिणी, बन्धूककुसुमप्रभा, आरक्तवर्णा, तमोपहा, पीतवर्णा,
शुक्लवर्णा, दाडिमीकुसुमप्रभा, भानुमण्डलमध्यस्था, भानुसन्ततिः,
वह्निमण्डलवासिनी, कान्तिमती, वह्निकला, सूर्यकला, सोमकला ।
ऐश्वर्य
शाश्वतैश्वर्या, उद्दामवैभवा, सुभगा, निस्सीममहिमा, भुवनेश्वरी,
भगमालिनी, भगाराध्या, षडैश्वर्यसम्पन्ना, स्वर्णगर्भा, निखिलेशी,
सर्वलोकेशी, त्वमीश्वरी देवि चराचरस्य, सर्वलोकवशङ्करी ।
तत्त्व
तत्त्वाधिका, तत्त्वासना, तत्त्वमयी, तत्त्वमर्थस्वरूपिणी, आत्मतत्त्व,
विद्यातत्त्व, शिवतत्त्व, सर्वतत्त्व ।
सर्व : पूर्णा
सर्वकामसिद्धा, सर्वा, सर्वाकर्षिणी, सर्ववंशकरी, सर्वोन्मादिनी,
सर्वमहाङ्कुशे, सर्वसङ्क्षोभिणी, सर्वविद्राविणी, सर्वखेचरी,
सर्वबीजा, सर्वयोनि, सर्वत्रिखण्डा, सर्वाह्लादिनी, सर्वसम्मोहिनी,
सर्वस्तम्भिनी, सर्वजृम्भिणी, सर्वरञ्जनी, सर्वोन्मादिनी,
सर्वार्थसाधिनी, सर्वसम्पत्तिपूरिणी, सर्वमन्त्रमयी,
सर्वद्वन्द्वक्षयङ्करी, सर्वसौभाग्यदायकचक्रस्वामिनी,
सर्वज्ञा, सर्वशक्ति, सर्वैश्वर्यप्रदायिनी, सर्वज्ञानमयी,
सर्वव्याधिविनाशिनी, सर्वाधारस्वरूपा, सर्वपापहरा, सर्वानन्दमयि,
सर्वरक्षास्वरूपिणी, सर्वेप्सितफलप्रदा, सर्वरक्षाकरचक्रस्वामिनी,
सर्वसिद्धिप्रदचक्रस्वामिनी, सर्वानन्दमयचक्रस्वामिनी,
सर्वमन्त्रमयी, सर्वातीता, सर्वगा, सर्वाधारा, सर्वमङ्गला,
सर्वमयी, सर्वायुधधरा, सर्वान्तर्यामिनी, सर्वानुल्लङ्घ्यशासना,
सर्वमोहिनी, सर्ववर्णोपशोभिता, सर्वज्ञा, सर्वमन्त्रमयी,
सर्वलोकेशी, सर्वयन्त्रात्मिका, सर्वतन्त्रेशी, सर्वेश्वरी, सर्वाश्रया,
पूर्णा ।
प्रकृति : सृष्टि
जडशक्ति, जडात्मिका, परमाणु, तिरोधानकरी, महाप्रलयसाक्षिणी,
सृष्टिकर्त्री, महेश्वरमहाकल्पमहाताण्डवसाक्षिणी,
जगतीकन्दा, चराचरजगन्नाथा, भवचक्रप्रवर्तिनी, संहारिणी,
पञ्चकृत्यपरायणा, उन्मेषनिमिषोत्पन्नविपन्नभुवनावली, लयकरी,
व्यापिनी, अव्याकृता हि परमा प्रकृतिस्त्वमाद्या, त्रिगुणात्मिका,
सागरमेखला, मही, पञ्चभूतेशी, वियत्प्रसू, जगत्प्रसू,
विराट्, सूक्ष्मरूपिणी, योगनिद्रा, क्षोभिणी, प्रकृतिस्त्वं च
सर्वस्यगुणत्रयविभाविनी, मूलप्रकृति ।
परा
परापरा, पराकाशा, परात्परा, परमा ।
निर्गुणतत्त्व
निरालम्बा, निरत्यया, निराधारा, निरञ्जना, निर्लेपा, निर्मला,
निष्कलङ्का, निरुपाधि, निरीश्वरा, निरपाया, निर्भवा, निस्वैगुण्या,
निर्विकल्पा, निर्नाशा, निष्क्रिया, निर्द्वैता, निष्कामा, निरुपप्लवा,
नित्यमुक्ता, नित्यशुद्धा, नित्यबुद्धा, निष्प्रपञ्चा, निर्विकारा,
निराश्रया, निरवद्या, निरन्तरा, निष्कारणा, निराकारा, निष्कला,
निराकुला, अमूर्ता, अचिन्त्यरूपा, अप्रमेया, अपरिच्छेद्या, अमेया,
अदृश्या, नित्या, अव्यक्ता, अनुत्तमा, निरूपमा, कार्यकारणनिर्मुक्ता ।
वेदान्तदर्शन : ब्रह्म
सर्ववेदान्तसंवेद्या, ब्रह्मरूपा, ब्रह्मात्मैक्यस्वरूपिणी,
ब्रह्मजननी, क्षेत्रेशी, क्षेत्रस्वरूपा, क्षेत्रक्षेत्रज्ञपालिनी,
व्यक्ताव्यक्त-स्वरूपिणी, ब्राह्मी, पञ्चब्रह्मस्वरूपिणी,
कराङ्गुलिनखोत्पन्न नारायणदशाकृतिः, स्वतन्त्रा, शाश्वती,
देशकालापरिच्छिन्ना, मनोवाचामगोचरा, कल्पनारहिता, द्वैतवर्जिता,
परब्रह्मरूपिणी ।
वेद : यज्ञ
स्वाहा, यज्ञकर्त्री, यज्ञप्रिया, यजमानस्वरूपिणी, पञ्चयज्ञप्रिया,
श्रुति, वेदविद्या, वेदजननी, श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका,
निजाज्ञारूपनिगमा, सामगानप्रिया, श्रुतिसंस्तुतवैभवा, छन्दःसारा,
सर्वोपनिषदुद्घुष्टा ।
सङ्गीत
लास्यप्रिया, गानलोलुपा, कलालापा, नटेश्वरी, नादरूपा, सामगानप्रिया ।
कला
काव्यालापविनोदिनी, काव्यकला, कलानिधि, कलामाला, कलावती,
चतुःषष्ठिकलामयी ।
विद्या
विद्या समस्तास्तव देवि भेदा, विद्याऽसि सा भगवती परमा हि देवी,
ब्रह्मविद्या, विश्वविद्या, विद्या, विद्याविद्या, महाविद्या, आत्मविद्या,
श्रीविद्या ।
तन्त्र
सर्वतन्त्ररूपा, सर्वतन्त्रेशी, सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका,
नित्या, सन्ध्या, कालरात्रि, याकिनी, हाकिनी, डाकिनी, राकिनी, लाकिनी,
काकिनी, साकिनी, वज्रिणी, हंसवती, वरदा, मन्त्रिणी, ललिताम्बा,
प्रकटयोगिनी, तिथिमण्डलपूजिता, त्वरिता, वज्रेश्वरी, कुरुकुल्ला ।
सिद्धि
अणिमा, लघिमा, महिमा, ईशत्व, वशित्व, प्राकाम्य, भुक्ति,
इच्छासिद्धि, प्राप्तसिद्धि, सर्वकामसिद्धि ।
लोकमातृका
ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, माहेन्द्री, चामुण्डा,
महालक्ष्मी ।
जीवन के प्रयोजन
पुरुषार्थ, सिद्धि, आनन्द, ज्ञान, सत्य, सौन्दर्य-माधुर्य, रस,
भक्ति, ज्ञान, ऐश्वर्य, मोक्ष ।
पिण्ड
पञ्चकोष, दहराकाशरूपिणी, मेदोनिष्ठा, रुधिरसंस्थिता,
अस्थिसंस्थिता, मज्जासंस्था, त्वक्, मांसनिष्ठा, भालस्था, शिरस्था,
हृदयस्था, इन्द्रियाणामधिष्ठात्री ।
माया
विष्णुमाया, योगमाया, माया ।
निदान
चतुर्बाहुसमन्विता, पञ्चतन्मात्रसायका, मनोरूपेक्षुकोदण्डा,
क्रोधाङ्काराकुशोज्ज्वला, रागस्वरूपपाशाढ्या, सहस्रशीर्षवदना,
त्रिलोचना, सहस्राक्षी, सहस्रपात्, चतुर्वक्त्रमनोहरा, वदनद्या ।
लोक मणिद्वीप
सुधासागरमध्यस्था, कदम्बवनवासिनी, महापद्माटवीसंस्था,
चिन्तामणिगृहान्तस्था, मणिद्वीप ।
दर्शन और सम्प्रदाय
दर्शनविद्या, शैवदर्शन, शाक्तदर्शन, वैष्णवदर्शन,
सौरदर्शन, बौद्धदर्शन, वैदिकदर्शन, श्रीरामानन्दमयि
सिद्ध : सिद्धेश्वरी, सिद्धविद्या
योग : योगिनी, योगदा, योगिनीगणसेविता,
महायोगेश्वरेश्वरी, मनोन्मनी, योगनिद्रा
कौल : कौलिनी, कुलयोगिनी, कुलामृतैकरसिका, कुलसङ्केतपालिनी,
अकुला, कुलाङ्गना कुलान्तस्था, समयाचारतत्परा, समया, समयान्तस्था,
वज्रेश्वरी, कुरुकुल्ला ।
आसन
महासना, सिंहासना, सिंहासनेश्वरी, पद्मासना, पञ्चासना,
बैन्दवासना ।
मुद्रा
योनिमुद्रा, ज्ञानमुद्रा, दशमुद्रासमाराध्या ।
मन्त्र
वाग्भवकूट : मुख,
मध्यकूट : मध्यभाग,
शक्तिकूट : कट्यधोभाग, मूलमन्त्रात्मिका, कूटत्रयकलेवरा,
मातृकावर्णरूपिणी, त्रिकूटा, अक्षमाला, सर्ववर्णोपशोभिता,
वर्णरूपिणी, मन्त्रसारा, महामन्त्रा, सर्वमन्त्रस्वरूपिणी,
त्र्यक्षरी, पञ्चदशाक्षरी, षडक्षरी, षोडशाक्षरी, हंसिनी,
ह्रीङ्कारजपसुप्रीता ।
यन्त्र
यन्त्रात्मिका, यन्त्रस्वरूपिणी, सर्वयन्त्रात्मिका, महायन्द्रा,
चक्रराजनिकेतना, चक्रराजरथारूढा, त्रिकोणान्तरदीपिका,
श्रीकण्ठार्धशरीरिणी, बिन्दुतर्पणसन्तुष्टा, त्रिकोणगा,
श्रीचक्रराजनिलया, योनिनिलया, किरिचक्ररथारूढा, गेयचक्र ।
योनि
योनिनिलया, जगद्योनि, कामकला, सर्वयोनि, ब्रह्मयोनि ।
उपासक
सनकादिसमाराध्या, शिवाराध्या, बुधार्चिता,
पुलोमजार्चिता, धीरसमर्चिता, रम्भादिवन्दिता,
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा, त्रिजगद्वन्द्या, क्षेत्रपाल,
मनु, चन्द्र, नन्दि, देवर्षिगणसङ्घातस्तूयमानात्मवैभवा, भद्र,
शिष्ट, गन्धर्व, मार्ताण्डभैरव, दुर्वासा, रम्भा, उर्वशी, काम,
शारदा, लोपामुद्रा, आबालगोपविदिता, त्रिजगद्वन्द्या ।
विष्णु : नारायणि
विष्णुरूपिणी, वैष्णवी, गोविन्दरूपिणी, मुकुन्दा, नारायणी, विष्णुमाया,
पद्मनाभसहोदरी ।
पुराण सन्दर्भ
देवकार्यसमुद्यता, देवेशी, सुरनायिका, गोप्त्री, दण्डनाथा
पुरस्कृता, गणेश-अम्बा, पूर्वजा, विषङ्गप्राणहरणा,
भण्डासुरवधोद्युक्तशक्तिविक्रमहर्षिता, भण्डपुत्रवधोद्युक्त बाला
विक्रमनन्दिता, विशुक्रप्राणहरणावाराहीवीर्यनन्दिता ।
पार्वती : शिवा
गौरी, दक्षयज्ञविनाशिनी, स्कन्दमाता, सती, उमा, शैलेन्द्रतनया,
अपर्णा, कुमारगणनाथाम्बा, गुहेशी, शाङ्करी, मृडानी, भैरवी,
कामेश्वरप्राणनाडी, सदाशिवा, सदाशिवकुटुम्बिनी, रुद्राणी,
शाम्भवी, शर्वाणी, भवानी, कालकण्ठी, शम्भुमोहिनी, वामदेवी,
शिवदूती, शिवप्रिया, शिवमूर्ति, व्योमकेशी, माहेश्वरी, महादेवी,
त्र्यम्बका, दक्षिणामूर्तिरूपिणी, शिवङ्करी, शिवज्ञानप्रदायिनी,
शिवा, शिव-कामेश्वराङ्कस्था, कपर्दिनी, नटेश्वरी, मृडप्रिया,
श्रीकण्ठार्धशरीरिणी, शर्वाणी, महेशी ।
विश्व
विश्वस्य बीजं परमासि माया, आधारभूता जगतस्त्वमेका, ययेदं
धार्यते जगत्, विश्वगर्भा, विश्वधारिणी, विश्वतोमुखी, विश्वरूपा,
विश्वसाक्षिणी, विश्वग्रासा, विश्वमाता, विश्वाधिका, विश्वभ्रमणकारिणी

विवर्जिता
वयोवस्था विवर्जिता, नामरूपविवर्जिता, हेयोपादेयवर्जिता, वेद्यवर्जिता,
भावाभावविवर्जिता, धर्माधर्मविवर्जिता, साक्षिवर्जिता,
क्षयवृद्धिविनिर्मुक्ता, द्वैतवर्जिता, कार्यकारणनिर्मुक्ता,
समानाधिकवर्जिता ।
तीर्थ
मलयाचलवासिनी, विन्ध्याचलनिवासिनी, जालन्धरस्थिता,
सुमेरुमध्यश‍ृङ्गस्था, कामकोटिनिलया, श्रीमन्नगरनायिका,
महाकैलाशनिलया ।
राज्यतत्त्व
राजपीठनिषेविता, राजराजार्चिता, साम्राज्यदायिनी, राज्यदायिनी,
राजराजेश्वरी, राज्यलक्ष्मी, राज्ञी, राज्यवल्लभा,
सर्वानुल्लङ्घ्यशासना, चतुरङ्गबलेश्वरी, राजमातङ्गी,
सर्वराजवशङ्करी ।
शक्ति
मूलशक्ति, इच्छाशक्ति, ज्ञानशक्ति, क्रियाशक्ति, आदिशक्ति,
महाशक्ति, शिवशक्त्यैकरूपिणी, महासत्त्वा, महावीर्या, महाबला ।
सामरस्य
सामरस्यपरायणा, समरसा ।
मनोमयी
भावज्ञा, भावनागम्या, नित्यक्लिन्ना, करुणारससागरा,
दयामदारुणापाङ्गा, दयामूर्ति, अव्याजकरुणामूर्ति, सान्द्रकरुणा,
शान्तिमती, शान्ता, मैत्र्यादिवासनालभ्या, ममताहन्त्री, निर्मोहा,
मोहनाशिनी, निर्ममा, नन्दिनी, निःसंशया, संशयघ्नी, विरागिणी,
वत्सला, शर्मदा, सद्यःप्रसादिनी, गम्भीरा, लज्जा, प्रेमरूपा,
प्रियङ्करी, मनस्विनी, निश्चिन्ता, अतिगर्विता, निष्पापा, तुष्टि,
नित्यतृप्ता, सदातुष्टा, परानिष्ठा, प्रगल्भा, भयापहा,
निर्लोभा, निर्विकारा, निर्लेपा, निष्कामा, निष्परिग्रहा, निरहङ्कारा,
निष्क्रोधा, चण्डिका, परमोदा, परमोदारा, विरागिणी, सौम्या, धृति,
मति, स्मृति, मेधा, प्राज्ञात्मिका, महाबुद्धि, श्रद्धा, लज्जा,
शुद्धमानसा ।
विरुद्धधर्माश्रयत्व
व्यक्ताव्यक्तस्वरूपिणी, नित्यतृप्ता, अनित्यतृप्ता, विद्याविद्यास्वरूपिणी,
सदसरूपिणी, क्षराक्षरात्मिका, सव्यापसव्यमार्गस्था, परापरा,
धर्माधर्मविवर्जिता ।
अवस्था
जागरन्ती, सुप्ता, तुर्या, स्वपन्ती, सर्वावस्थाविवर्जिता, नित्ययौवना,
वयोवस्थाविवर्जिता ।
उपासना
अभ्यासातिशयज्ञाता, दुर्गा, दुराधर्षा, दुर्गमा, दुर्लभा, दुराराध्या,
अन्तर्मुखसमाराध्या, तापसाराध्या, ध्यानगम्या, ध्यानध्यातृध्येयरूपा,
भक्तिप्रिया, भक्तमानसहंसिका, भक्तनिधि, भक्तचित्तकेकिघनाघना,
भक्तिवश्या, भावनागम्या, ज्ञानगम्या, सुलभा, सुखाराध्या,
आबालगोपाविदिता, रहोयागक्रमाराध्या, रहस्तर्पणतर्पिता,
महायागक्रमाराध्या, यज्ञकर्त्री, पञ्चयज्ञप्रिया, यजमानस्वरूपिणी,
प्रियव्रता, बलिप्रिया, नामपारायणप्रीता, सुवासिन्यर्चनप्रीता,
चतुःषष्ठ्युपचाराढ्या, पुण्यश्रवणकीर्तना, मैत्र्यादिवासनालभ्या,
विप्रप्रिया, विप्ररूपा, द्विजबृन्दनिषेविता ।
कुण्डलिनी
षट्चक्रोपरिसंस्थिता, मूलाधारैकनिलया, मूलाधाराम्बुजारूढा,
अनाहताब्जनिलया, सहस्राराम्बुजारूढा, सहस्रदलपद्मस्था,
विशुद्धिचक्रनिलया, स्वाधिष्ठानाम्बुजगता, आज्ञाचक्रान्तरालस्था,
आज्ञाचक्राब्जनिलया, मणिपूराब्जनिलया, मणिपूरान्तरुदिता,
सुधासाराभिवर्षिणी, बिसतन्तुतनीयसी, ब्रह्मग्रन्थिविभेदिनी,
विष्णुग्रन्थिविभेदिनी, रुद्रग्रन्थिविभेदिनी ।
कल्पलता
पुरुषार्थप्रदा, वाञ्छितार्थप्रदायिनी, राज्यदायिनी, साम्राज्यदायिनी,
शर्मदा, शर्मदायिनी, सद्गतिप्रदा, स्वर्गापवर्गदा, योगदा,
कैवल्यपददायिनी, वसुदा, प्राणदा, आनन्दा, सर्वार्थदात्री,
समस्तभक्तसुखदा, सर्वापद्विनिवारिणी, दुःखविमोचिनी, रोगघ्नी,
सर्वव्याधिप्रशमनी, शिवङ्करी, सर्वमङ्गला, स्वस्तिमती,
दौर्भाग्यतूलवातूला, सौभाग्यदायिनी, रोगपर्वतदम्भोलिः, दुःखहन्त्री,
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी, जराध्वान्तरविप्रभा,
कल्पलतिका, कामधुक, भवदावसुधावृष्टि, सर्वमङ्गला,
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता, परमन्त्रविभेदिनी,
भवारण्यकुठारिका, भयापहा, पुरुषार्थप्रदा, शुभङ्करी, शान्ति,
निर्वाणानन्द, सुखदायिनी, मुक्तिदा ।

Also Read Srividya Lalita Sorted by Categories :

1000 Names of Sri Vidya Lalita Sorted by Categories Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vidya Lalita Sorted by Categories Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top