Templesinindiainfo

Best Spiritual Website

108 Names of Shri Radhika | Ashtottara Shatanamavali Lyrics in Hindi

Sri Radhika Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीराधिकाष्टोत्तरशतनामावलिः ॥

राधायै नमः । गन्धर्विकायै । गोष्ठयुवराजैककामितायै ।
गन्धर्वाराधितायै । चन्द्रकान्त्यै । माधवसङ्गिन्यै ।
दामोदराद्वैतसख्यै । कार्तिकोत्कीर्तिदेश्वर्यै ।
मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जर्यै । भास्करो पासिकायै ।
वृषभानुजाय् । अनङ्गमञ्जरीज्येष्ठायै । श्रीदामावरजोत्तमायै ।
कीर्तिदाकन्यकायै । मातृस्नेहपीयूषपुत्रिकायै । विशाखासवयसे ।
प्रेष्ठविशाखाजीविताधिकायै । प्राणाद्वितीयललितायै ।
वृन्दावनविहारिण्यै नमः ॥ २० ॥

ललिताप्राणरक्षैकलक्षायै नमः । वृन्दावनेश्वर्यै ।
व्रजेन्द्रगृहिण्यै । कृष्णप्रायस्नेहनिकेतनायै ।
व्रजगोगोपगोपालीजीवमात्रैकजीवनायै । स्नेहलाभीरराजेन्द्रायै ।
वत्सलायै । अच्युतपूर्वजायै । गोविन्दप्रणयाधारायै ।
सुरभीसेवनोत्सुकायै । धृतनन्दीश्वरक्षेमायै । गमनोत्कण्ठिमानसायै ।
स्वदेहाद्वैततादृष्टधनिष्ठाध्येयदर्शनायै ।
गोपेन्द्रमहिषीपाकशालावेदिप्रकाशिकाय ।
आयुर्वर्धाकरद्धानारोहिणीघ्रातमस्तकायै । सुबलान्यस्तसारूप्यायै ।
सुबलाप्रीतितोषितायै । मुखरादृक्सुधानप्त्र्यै ।
जटिलादृष्टिभासितायै । मधुमङ्गलनर्मोक्तिजनितस्मितचन्द्रिकायै ।
पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिकायै नमः ॥ ४० ॥

स्वगणाद्वैतजीवातवे नमः । स्वीयाहङ्कारवर्धिन्यै ।
स्वगणोपेन्द्रपादाब्जस्पर्शालम्भनहर्षिण्यै ।
स्वीयवृन्दावनोद्यानपालिकीकृतवृन्दकायै ।
ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजायै ।
ईषच्चन्दनसङ्घृष्टनवकाश्मीरदेहभासे । जपापुष्पहप्रीतहर्यै ।
पट्टचीनारुणाम्बरायै । चरणाब्जतलज्योतिररुणीकृतभूतलायै ।
हरिचित्तचमत्कारिचारुनूपुरनिःस्वनायै ।
कृष्णश्रान्तिहरश्रेणीपीठवल्गितघण्टिकायै ।
कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिकायै ।
नानारत्नेल्लसच्छङ्खचूडचारुभुजद्वयायै ।
स्यमन्तकमणिभ्राजन्मणिभ्राजन्मणिबन्धातिबन्धुरायै ।
सुवर्णदर्पणज्योतिरुल्लङ्घिमुखमण्डलायै ।
पक्वदाडिमबीजाभदन्ताकृष्टाघभिच्छुकायै ।
अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणायै । सौभाग्यकज्जलाङ्काक्त-
नेत्रानन्दितखञ्जनायै । सुवृत्तमौक्तिकामुक्तानासिकातिलपुष्पिकायै ।
सुचारुनवकस्तूरीतिलकाञ्चितफालकायै ॥ ६० ॥

दिव्यवेणीविनिर्धूतकेकीपिञ्छवरस्तुत्यै ।
नेत्रान्तसारविध्वंसकृतचाणूरजिद्धृत्यै ।
स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहायै ।
माधवोल्लासकोन्मत्तपिकोरुमधुरस्वरायै ।
प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटायै ।
कृष्णापाङ्गतरङ्गोद्यत्स्मितपीयूषबुद्बुदायै ।
पुञ्जीभूतजगल्लज्जावैदग्धीदिग्धविग्रहायै । करुणाविद्रवद्देहायै ।
मूर्तिमन्माधुरीघटायै । जगद्गुणवतीवर्गगीयमानगुणोच्चयायै ।
शच्यादिसुभगावृन्दवन्द्यमानोरुसौभगायै ।
वीणावादनसङ्गीतरसलास्यविशारदायै । नारदप्रमुखोद्गीत-
जगदानन्दिसद्यशसे । गोवर्धनगुहागेहगृहिणीकुञ्जमण्डनायै ।
चण्डांशुनन्दिनीबद्धभगिनीभावविभ्रमायै ।
दिव्यकुन्दलतानर्मसख्यदामविभूषणायै ।
गोवर्धनधराह्लादिश‍ृङ्गाररसपण्डितायै ।
गिरीन्द्रधरवक्षःश्रियै । शङ्खचूडारिजीवनाय ।
गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टणाय नमः ॥ ८० ॥

वृषविध्वंसनर्मोक्तिस्वनिर्मितसरोवरायै ।
निजकुण्डजलक्रीडाजितसङ्कर्षणानुजाय ।
मुरमर्दनमत्तेभविहारामृतदीर्घिकायै ।
गिरीन्द्रधरपारीन्द्ररतियुद्धोरुसिंहिकाय ।
स्वतनूसौरभोन्मत्तीकृतमोहनमाधवायै ।
दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवायै ।
निजकुण्डततीकुञ्जक्लृप्तकेलीकलोद्यमायै ।
दिव्यमल्लीकुलोल्लासिशय्याकल्पितविग्रहायै ।
कृष्णवामभुजन्यस्तचारुदक्षिणगण्डकायै ।
सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजायै ।
कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिकायै ।
गिरीन्द्रधरदृग्वक्षोमर्दिसुस्तनपर्वतायै ।
गोविन्दाधरपीयूषवासिताधरपल्लवायै ।
सुधासञ्चयचारूक्तिशीतलीकृतमाधवायै ।
गोविन्दोद्गीर्णताम्बूलरागरज्यत्कपोलिकायै ।
कृष्णसम्भोगसफलीकृतमन्मथसम्भवायै ।
गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखायै ।
विशाखाविजितक्रीडाशान्तिनिद्रालुविग्रहायै ।
गोविन्दचरणन्यस्तकायमानसजीवनायै ।
स्वप्राणार्बुदनिर्मञ्छ्यहरिपादरजःकणायै नमः ॥ १०० ॥

अणुमात्राच्युतादर्शशप्यमानात्मलोचनायै नमः ।
नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शनायै ।
निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिन्यै ।
सापत्न्यधाममुरलीमात्रभाग्यकटाक्षिण्यै ।
गाढबुद्धिबलक्रीडाजितवंशीविकर्षिण्यै ।
नर्मोक्तिचन्द्रिकोत्फुल्लकृष्णकामाब्धिवर्धिन्यै ।
व्रजचन्द्रेन्द्रियग्रामविश्रामविधुशालिकायै ।
कृष्णसर्वेन्द्रियोन्मादिराधेत्यक्षरयुग्मकायै नमः ॥ १०८ ॥

इति श्रीराधिकाष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Shri Radhika Mata:

108 Names of Shri Radhika | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Radhika | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top