Templesinindiainfo

Best Spiritual Website

108 Names of Shri Rama 6 | Ashtottara Shatanamavali Lyrics in Hindi

Sri Rama 6 Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीरामाष्टोत्तरशतनामावलिः ६ ॥

ॐ सर्वदेवसमाराध्यपदपङ्कजशोभिताय नमः ।
वेदमौलिसमाम्नातपरमानन्दवैभवाय नमः ।
मुनिवृन्दसमाराध्यदिव्यमङ्गलविग्रहाय नमः ।
दिव्यगन्धरसाद्याढ्यपरलोकविराजिताय नमः ।
दिव्यमोहनरूपाढ्यनित्यसूरिनिषेविताय नमः ।
महामणिविचित्राङ्गमण्टपान्तर्विराजिताय नमः ।
श्रीभूमिनीलासंसेव्यपादपीठलसत्पदाय नमः ।
शङ्खचक्रगदापद्मसंशोभितकराम्बुजाय नमः ।
लोकरक्षणसम्प्राप्तविविधाकृतिपूजिताय नमः ।
पौलस्त्यविक्रमप्लुष्टविधिमुख्यसुरस्तुताय नमः ॥ १० ॥

देवाभयप्रदानार्थपरसौलभ्यसागराय नमः ।
वानरीकृतविद्यादिदेवनायकसन्नुताय नमः ।
चक्रवर्तिगृहावासरोचनायुतचेतनाय नमः ।
कौसल्याभक्तिपूर्त्यर्थतद्गर्भवसतिप्रियाय नमः ।
ऋष्यश‍ृङ्गमुनिश्रेष्ठकारितेष्टिफलोद्गमाय नमः ।
यज्ञपावकसञ्जातपायसान्नस्वरूपधृते नमः ।
तत्प्राशनसुसंहृष्टकौसल्यागर्भसम्भवाय नमः ।
चैत्रशुद्धनवम्याढ्यपुनर्वसुविनिर्गताय नमः ।
रामाजनसमाह्लादशङ्खचक्रादिशोभिताय नमः ।
रामनामविराजच्छ्रीभक्तसङ्घकृतार्हणाय नमः ॥ २० ॥

भरतादिमहोदारभ्रातृमध्यविराजिताय नमः ।
वयस्यकेलिसञ्जातसुन्दरस्वेदभूषिताय नमः ।
कस्तूरीतिलकोद्भासिचूर्णकुन्तलराजिमते नमः ।
राकाचन्द्रनिभश्रीमद्वदनाम्बुजशोभिताय नमः ।
विकासोन्मुरवपद्मश्रीमन्दहासातिसुन्दराय नमः ।
प्रियभाषणसंसक्तभक्तसङ्ख्यविराजिताय नमः ।
राजलक्षणमाधुर्यसन्तोषितमहीपतये नमः ।
विश्वामित्रानुगश्रीमल्लक्ष्मणानुचरादृताय नमः ।
ताटकाख्यमहामृत्युभयविध्वंसकारकाय नमः ।
यशप्रत्यूहकृद्रक्षोविक्षोभणकृताभयाय नमः ॥ ३० ॥

कुशिकात्मजसम्प्रोक्ततुषाराद्रिसुताकथाय नमः ।
गौतमाख्यमुनिश्रेष्ठवनितापापभञ्जकाय नमः ।
चन्द्रशेखरकोदण्डभञ्जनात्तमहोन्नतये नमः ।
जानकीहस्तसन्दत्तहारशोभिभुजान्तराय नमः ।
वधुयुक्तसहोदर्यवन्दिताघ्रिसरोरुहाय नमः ।
भार्गवास्त्रगृहीतश्रीसन्तोषितमहीपतये नमः ।
वसिष्ठादिमुनिप्रीतजननीजनपूजिताय नमः ।
जानकीमानसोल्लासकुमुदोद्भासिचन्द्रमसे नमः ।
ज्ञानवृद्धवयोवृद्धशीलवृद्धसुसम्मताय नमः ।
माधुर्याढ्यमहौदार्यगुणलुब्धमहीप्रियाय नमः ॥ ४० ॥

महागजसमारूढदर्शनेच्छुजनावृताय नमः ।
कैकेयीवाक्यसन्तप्तमहीपतिसमीपगाय नमः ।
अनायासगृहीतस्ववनवासविराजिताय नमः ।
मुनिरक्षात्वरात्यक्तजनन्यादिजनार्थनाय नमः ।
सीतासौमित्रिसंसेव्यरथोत्तमविराजिताय नमः ।
गुहानीतवटक्षीरधृतकेशजटाततये नमः ।
गङ्गातीरपरित्यक्तखिन्नसारथिमित्रवते नमः ।
भरद्वाजमुनिप्रोक्तचित्रकूटनिवासकृते नमः ।
मृततातसुसंस्कारक्षणागतसहोदराय नमः ।
बहुन्यायसमाख्यानवितीर्णनिजपादुकाय नमः ॥ ५० ॥

वसिष्ठादिमहीदेवदेवनाथादिपूजिताय नमः ।
खरभीतमुनिव्रातसूचितात्मव्यवस्थितये नमः ।
शरभङ्गमहायोगिनित्यलोकप्रदायकाय नमः ।
अगस्त्यादिमहामौनिपूजिताङ्घ्रिसरोरुहाय नमः ।
राक्षसार्तमुनिश्रेष्ठसंरक्षणकृताभयाय नमः ।
विराधवधसन्तुष्टदेहिवृन्दनिषेविताय नमः ।
गृध्रराजमहाप्रीतिस्थितपञ्चवटीतटाय नमः ।
कामार्तराक्षसीकर्णनासिकाच्छेदनादराय नमः ।
खरकोपविनिष्क्रान्तखरमुख्यनिषूदनाय नमः ।
मायामृगतनुच्छन्नमारीचतनुदारणाय नमः ॥ ६० ॥

सीतावचनसङ्खिन्नसौमित्रिभृशकोपनाय नमः ।
शुन्योटजसमालोकव्यथिताशयभिन्नधिये नमः ।
वृत्तबोधिजटाय्वर्थदत्तलोकमहोन्नतये नमः ।
मुत्ताशापकबन्धोक्तजानकीप्राप्तिनिश्चयाय नमः ।
शबरीचिरकालाप्ततद्भुक्तफलसंस्पृहाय नमः ।
भिक्षुरूपप्रतिच्छन्नहनुमद्वचनादराय नमः ।
स्निग्धसुग्रीवविस्रम्भदत्तवीर्यपरीक्षणाय नमः ।
विद्धवालिसमाख्यातशास्त्रसारविनिर्णयाय नमः ।
वर्षर्तुसर्वसमयगिरिप्रस्रवणस्थिताय नमः ।
विस्मृताखिलसुग्रीवप्रेषितात्मसहोदराय नमः ॥ ७० ॥

नतसुग्रीवसन्दिष्टहनुमहद्दत्तभूषणाय नमः ।
प्राप्तचूडामणिप्रेक्षासंस्मारितगुरुत्रयाय नमः ।
वायुसूनुवितीर्णस्वशरीरालिङ्गनोज्ज्वलाय नमः ।
कपिसैन्यमहोत्साहप्राप्तनीरधिसत्तटाय नमः ।
विभीषणपरित्राणप्रथितात्ममहाव्रताय नमः ।
महोदधिमहावेगजातक्रोधातिभीषणाय नमः ।
शरार्तवार्धिरत्नौघपूजिताब्जपदद्वयाय नमः ।
कार्यप्रकत्यूहविध्वंससम्पूजितमहेश्वराय नमः ।
महासेतुमहादेवविधिमुख्यसुरार्चिताय नमः ।
वालिसूनुदशग्रीवसमाश्राविततद्धिताय नमः ॥ ८० ॥

समागतघटीकर्णमुखराक्षससूदनाय नमः ।
दशग्रीवशिरोराजत्किरीटाग्र्यविभेदकाय नमः
इन्द्रजिद्वधकार्याप्तसुमित्रासुतवन्दिताय नमः ।
राक्षसाधिपविद्ध्वंसदेवसङ्घकृतस्तुतये नमः ।
वह्निप्रवेशदीप्ताङ्गजानकीप्रीतमानसाय नमः ।
चक्रवर्तिमहेशानविधिमुरव्यस्तुतोन्नतये नमः ।
अभिषिक्तसमायातविभीषणकृतस्तुताय नमः ।
निजपादाब्जसंसक्तरक्षोवैभवशंसनाय नमः ।
यूथनायकतत्पत्नीविभीषणपरीवृताय नमः ।
पुष्पकागतिसुप्रीतभरद्वाजकृतार्चनाय नमः ॥ ९० ॥

भरतानन्दसन्दोहवर्धनादृतमारुतये नमः ।
महासाम्राज्यलब्धश्रीनन्दिताखिलचेतनाय नमः ।
काशीक्षेत्रमहेशानचिन्तितात्ममहामनवे नमः ।
मृतौ तद्दत्ततन्मन्त्रलब्धमुक्तिपदस्तुताय नमः ।
श्चीरामतापिनीप्रोक्तविश्रुतानन्तवैभवाय नमः ।
मकाराक्षरसञ्जातशिवांशहनुमत्प्रियाय नमः ।
निजचारित्रसम्पूतवाल्मीकिवरदायकाय नमः ।
नामवैभवलेशांशविध्वंसितविपत्ततये नमः ।
चेतनासेचनानन्दनिजवैभवभूषिताय नमः ।
अविशेषवितीर्णार्तरक्षणोत्थमहोन्नतये नमः ॥ १०० ॥

महेशविदितानन्दनिजवैभवभूषिताय नमः ।
लक्ष्मीविष्ण्वंशसम्पूर्णसीतारामशरीरवते नमः ।
विष्णुशभुमहामन्त्रसाराक्षरसुनामवते नमः ।
मित्रभावसमायातभक्तरक्षैकदीक्षिताय नमः ।
सकृत्प्रपन्नजनतासंरक्षणधुरन्धराय नमः ।
श्रितचित्तपरानन्ददायिमङ्गलविग्रहाय नमः ।
धर्मार्थकाममोक्षाख्यफलसर्वार्थदायकाय नमः ।
भक्तेष्टफलदानोत्ककरुणासान्द्रचेतसे नमः ॥ १०८ ॥

इति श्रीरामाष्टोत्तरशतनामावलिः ६ समाप्ता ।

Also Read 108 Names of Sree Rama 6:

108 Names of Shri Rama 6 | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Rama 6 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top