Templesinindiainfo

Best Spiritual Website

300 Names of Sree Kumara | Sri Kumara Trishati Lyrics in Hindi

Shri Kumara Trishati Lyrics in Hindi:

॥ श्रीकुमारत्रिशती ॥

शत्रुंजयत्रिशती

ॐ अस्य श्रीकुमारत्रिशतीमहामन्त्रस्य मार्कण्डेय ऋषिः ।
अनुष्टुप्छन्दः । कुमारषण्मुखो देवता । कुमार इति बीजम् ।
शाख इति शक्तिः । विशाख इति कीलकम् । नेजमेष इत्यर्गलम् ।
कार्तिकेय इति कवचम् । षण्मुख इति ध्यानम् ॥

ध्यानम् –
ध्यायेत् षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत् केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं
काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥

ध्यायेदीप्सितसिद्धिदं भवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥

अरिन्दमः कुमारश्च गुहस्स्कन्दो महाबलः ।
रुद्रप्रियो महाबाहुराग्नेयश्च महेश्वरः ॥ १ ॥

रुद्रसुतो गणाध्यक्षः उग्रबाहुर्गुहाश्रयः ।
शरजो वीरहा उग्रो लोहिताक्षः सुलोचनः ॥ २ ॥

मयूरवाहनः श्रेष्ठः शत्रुजिच्छत्रुनाशनः ।
षष्ठीप्रिय उमापुत्रः कार्तिकेयो भयानकः ॥ ३ ॥

शक्तिपाणिर्महेष्वासो महासेनः सनातनः ।
सुब्रह्मण्यो विशाखश्च ब्रह्मण्यो ब्राह्मणप्रियः ॥ ४ ॥

नेजमेषो महावीरः शाखो धूर्तो रणप्रियः ।
चोराचार्यो विहर्ता च स्थविरः सुमनोहरः ॥ ५ ॥

प्रणवो देवसेनेशो दक्षो दर्पणशोभितः ।
बालरूपो ब्रह्मगर्भो भीमो (५०) भीमपराक्रमः ॥ ६ ॥

श्रीमान् शिष्टः शुचिः शीघ्रः शाश्वतः शिखिवाहनः ।
बाहुलेयो बृहद्बाहुर्बलिष्ठो बलवान्बली ।
एकवीरो महामान्यः सुमेधा रोगनाशनः ।
रक्ताम्बरो महामायी बहुरूपो गणेश्वरः ॥ ८ ॥

इषुहस्तो महाधन्वी क्रौञ्चभिदघनाशकः । भिच्चाघनाशकः (for metre matching)
बालग्रहो बृहद्रूपो महाशक्तिर्महाद्युतिः ॥ ९ ॥

उग्रवीर्यो महामन्युः रुचिरो रुद्रसम्भवः ।
भद्रशाखो महापुण्यो महोत्साहः कलाधरः ॥ १० ॥

नन्दिकेशप्रियो देवो ललितो लोकनायकः ।
विद्वत्तमो विरोधिघ्नो विशोको वज्रधारकः ॥ ११ ॥

श्रीकरः सुमनाः सूक्ष्मः सुघोषः सुखदः सुहृत् (१००) ।
वह्निजन्मा हरिद्वर्णः सेनानी रेवतीप्रियः ॥ १२ ॥

रत्नार्ची रञ्जनो वीरो विशिष्टः शुभलक्षणः ।
अर्कपुष्पार्चितः शुद्धो वृद्धिकागणसेवितः ॥ १३ ॥

कुङ्कुमाङ्गो महावेगः कूटस्थः कुक्कुटध्वजः ।
स्वाहाप्रियो ग्रहाध्यक्षः पिशाचगणसेवितः ॥ १४ ॥

महोत्तमो महामुख्यः शूरो महिषमर्दनः ।
वैजयन्ती महावीर्यो देवसिम्हो दृढव्रतः ॥ १५ ॥

रत्नाङ्गदधरो दिव्यो रक्तमाल्यानुलेपनः ।
दुःसहो दुर्लभो दीप्तो गजारूढो महातपः ॥ १६ ॥

यशस्वी विमलो वाग्मी मुखमण्डी सुसेवितः ।
कान्तियुक्तो वषट्कारो मेधावी मेखली महान ॥ १७ ॥

नेता नियतकल्याणो धन्यो धुर्यो धृतव्रतः ।
पवित्रः पुष्टिदः (१५०) पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥ १८ ॥

मनोहरो महाज्योतिः प्रदिष्टो महिषान्तकः ।
षण्मुखो हरपुत्रश्च मन्त्रगर्भो वसुप्रदः ॥ १९ ॥

वरिष्ठो वरदो वेद्यो विचित्राङ्गो विरोचनः ।
विबुधाग्रचरो वेत्ता विश्वजित् विश्वपालकः ॥ २० ॥

फलदो मतिदो माली मुक्तामालाविभूषणः ।
मुनिस्तुतो विशालाक्षो नदीसुतश्च वीर्यवान् ॥ २१ ॥

शक्रप्रियः सुकेशश्च पुण्यकीर्तिरनामयः ।
वीरबाहुः सुवीर्यश्च स्वामी बालग्रहान्वितः ॥ २२ ॥

रणशूरः सुषेणश्च खट्वाङ्गी खड्गधारकः ।
रणस्वामी महोपायः श्वेतछत्रः पुरातनः ॥ २३ ॥

दानवारिः कृती कामी शत्रुघ्नो गगनेचरः (२००) ।
सुलभः सिद्धिदः सौम्यः सर्वज्ञः सर्वतोमुखः ॥ २४ ॥

असिहस्तो विनीतात्मा सुवीरो विश्वतोमुखः ।
दण्डायुधी महादण्डः सुकुमारो हिरण्मयः ॥ २५ ॥

षाण्मातुरो जितामित्रो जयदः पूतनान्वितः ।
जनप्रियो महाघोरो जितदैत्यो जयप्रदः ॥ २६ ॥

बालपालो गणाधीशो बालरोगनिवारकः ।
जयी जितेन्द्रियो जैत्रो जगत्पालो जगत्प्रभुः ॥ २७ ॥

जैत्ररथः प्रशान्तश्च सर्वजिद्दैत्यसूदनः ।
शोभनः सुमुखः शान्तः कविः सोमो जिताहवः ॥ २८ ॥

मरुत्तमो बृहद्भानुर्बृहत्सेनो बहुप्रदः ।
सुदृश्यो देवसेनानीः तारकारिर्गुणार्णवः ॥ २९ ॥

मातृगुप्तो महाघोषो भवसूनुः (२५०) कृपाकरः ।
घोरघुष्यो बृहद्द्युम्नो धनुर्हस्तः सुवर्धनः ॥ ३० ॥

कामप्रदः सुशिप्रश्च बहुकारो महाजवः ।
गोप्ता त्राता (२६०) धनुर्धारी मातृचक्रनिवासिनः ॥ ३१ ॥

षडश्रिशः षडरषट्को द्वादशाक्षो द्विषड्भुजः ।
षडक्षरः षडर्चिश्च षडङ्गः षडनीकवत् ॥ ३२ ॥

शर्वः सनत्कुमारश्च सद्योजातो महामुनिः ।
रक्तवर्णः शिशुश्चण्डो हेमचूडः सुखप्रदः ॥ ३३ ॥

सुहेतिरङ्गनाऽऽश्लिष्टो मातृकागणसेवितः ।
भूतपतिर्गतातङ्को नीलचूडकवाहनः ॥ ३४ ॥

वचद्भू रुद्रभूश्चैव जगद्भूः ब्रह्मभूः तथा ।
भुवद्भूर्विश्वभूश्चैव मन्त्रमूर्तिर्महामनुः ॥

वासुदेवप्रियश्चैव प्रह्लादबलसूदनः ।
क्षेत्रपालो बृहद्भासो बृहद्देवोऽरिञ्जयः (३०१) ॥ ३६ ॥

इति श्रीकुमारत्रिशती समाप्ता ।

Also Read Sri Kumaratrishati:

300 Names of Sree Kumara | Sri Kumara Trishati in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

300 Names of Sree Kumara | Sri Kumara Trishati Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top