Templesinindiainfo

Best Spiritual Website

Anu Gita Lyrics in English

Anu Geetaa in English:

॥ Anugeetaa ॥(Adhyaya 16-19 Ashvamedhika, Mahabharata)
adhyaayah’ 16
janamejaya uvaacha
sabhaayaam vasatostasyaam nihatyaareenmahaatmanoh’ ।
keshavaarjunayoh’ kaa nu kathaa samabhavaddvija॥ 1 ॥

vaishampaayana uvaacha
kri’shnena sahitah’ paarthah’ svaraajyam praapya kevalam ।
tasyaam sabhaayaam ramyaayaam vijahaara mudaa yutah’॥ 2 ॥

tatah’ kam chitsabhoddesham svargoddesha samam nri’pa ।
yadri’chchhayaa tau muditau jagmatuh’ svajanaavri’tau॥ 3 ॥

tatah’ prateetah’ kri’shnena sahitah’ paand’avo’rjunah’ ।
nireekshya taam sabhaam ramyaamidam vachanamabraveet॥ 4 ॥

viditam te mahaabaaho sangraame samupasthite ।
maahaatmyam devakee maatastachcha te roopamaishvaram॥ 5 ॥

yattu tadbhavataa proktam tadaa keshava sauhri’daat ।
tatsarvam purushavyaaghra nasht’am me nasht’achetasah’॥ 6 ॥

mama kautoohalam tvasti teshvartheshu punah’ prabho ।
bhavaamshcha dvaarakaam gantaa nachiraadiva maadhava॥ 7 ॥

vaishanpaayana uvaacha
evamuktastatah’ kri’shnah’ phalgunam pratyabhaashata ।
parishvajya mahaatejaa vachanam vadataam varah’॥ 8 ॥

vaasudeva uvaacha
shraavitastvam mayaa guhyam jnyaapitashcha sanaatanam ।
dharmam svaroopinam paartha sarvalokaamshcha shaashvataan॥ 9 ॥

abuddhvaa yanna gri’hneethaastanme sumahadapriyam ।
noonamashraddadhaano’si durmedhaashchaasi paand’ava॥ 10 ॥

sa hi dharmah’ suparyaapto brahmanah’ padavedane ।
na shakyam tanmayaa bhooyastathaa vaktumasheshatah’॥ 11 ॥

param hi brahma kathitam yogayuktena tanmayaa ।
itihaasam tu vakshyaami tasminnarthe puraatanam॥ 12 ॥

yathaa taam buddhimaasthaaya gatimagryaam gamishyasi ।
shri’nu dharmabhri’taam shresht’ha gadatah’ sarvameva me॥ 13 ॥

aagachchhadbraahmanah’ kashchitsvargalokaadarindama ।
brahmalokaachcha durdharshah’ so’smaabhih’ poojito’bhavat॥ 14 ॥

asmaabhih’ paripri’sht’ashcha yadaaha bharatarshabha ।
divyena vidhinaa paartha tachchhri’nushvaavichaarayan॥ 15 ॥

braahmana uvaacha
mokshadharmam samaashritya kri’shna yanmaanupri’chchhasi ।
bhootaanaamanukampaartham yanmohachchhedanam prabho॥ 16 ॥

tatte’ham sampravakshyaami yathaavanmadhusoodana ।
shri’nushvaavahito bhootvaa gadato mama maadhava॥ 17 ॥

kashchidviprastapo yuktah’ kaashyapo dharmavittamah’ ।
aasasaada dvijam kam chiddharmaanaamaagataagamam॥ 18 ॥

gataagate subahusho jnyaanavijnyaanapaaragam ।
lokatattvaartha kushalam jnyaataaram sukhaduh’khayoh’॥ 19 ॥

yaatee maranatattvajnyam kovidam punyapaapayoh’ ।
drasht’aaramuchchaneechaanaam karmabhirdehinaam gatim॥ 20 ॥

charantam muktavatsiddham prashaantam samyatendriyam ।
deepyamaanam shriyaa braahmyaa kramamaanam cha sarvashah’॥ 21 ॥

antardhaanagatijnyam cha shrutvaa tattvena kaashyapah’ ।
tathaivaantarhitaih’ siddhairyaantam chakradharaih’ saha॥ 22 ॥

sambhaashamaanamekaante samaaseenam cha taih’ saha ।
yadri’chchhayaa cha gachchhantamasaktam pavanam yathaa॥ 23 ॥

tam samaasaadya medhaavee sa tadaa dvijasattamah’ ।
charanau dharmakaamo vai tapasvee susamaahitah’ ।
pratipede yathaanyaayam bhaktyaa paramayaa yutah’॥ 24 ॥

vismitashchaadbhutam dri’sht’vaa kaashyapastam dvijottamam ।
parichaarena mahataa gurum vaidyamatoshayat॥ 25 ॥

preetaatmaa chopapannashcha shrutachaaritya samyutah’ ।
bhaavena toshayachchainam guruvri’ttyaa parantapah’॥ 26 ॥

tasmai tusht’ah’ sa shishyaaya prasanno’thaabraveedguruh’ ।
siddhim paraamabhiprekshya shri’nu tanme janaardana॥ 27 ॥

siddha uvaacha
vividhaih’ karmabhistaata punyayogaishcha kevalaih’ ।
gachchhanteeha gatim martyaa devaloke’pi cha sthitim॥ 28 ॥

na kva chitsukhamatyantam na kva chichchhaashvatee sthitih’ ।
sthaanaachcha mahato bhramsho duh’khalabdhaatpunah’ punah’॥ 29 ॥

ashubhaa gatayah’ praaptaah’ kasht’aa me paapasevanaat ।
kaamamanyupareetena tri’shnayaa mohitena cha॥ 30 ॥

punah’ punashcha maranam janma chaiva punah’ punah’ ।
aahaaraa vividhaa bhuktaah’ peetaa naanaavidhaah’ stanaah’॥ 31 ॥

maataro vividhaa dri’sht’aah’ pitarashcha pri’thagvidhaah’ ।
sukhaani cha vichitraani duh’khaani cha mayaanagha॥ 32 ॥

priyairvivaaso bahushah’ samvaasashchaapriyaih’ saha ।
dhananaashashcha sampraapto labdhvaa duh’khena taddhanam॥ 33 ॥

avamaanaah’ sukasht’aashcha paratah’ svajanaattathaa ।
shaareeraa maanasaashchaapi vedanaa bhri’shadaarunaah’॥ 34 ॥

praaptaa vimaananaashchograa vadhabandhaashcha daarunaah’ ।
patanam niraye chaiva yaatanaashcha yamakshaye॥ 35 ॥

yaraa rogaashcha satatam vaasanaani cha bhoorishah’ ।
loke’sminnanubhootaani dvandvajaani bhri’sham mayaa॥ 36 ॥

tatah’ kadaa chinnirvedaannikaaraannikri’tena cha ।
lokatantram parityaktam duh’khaartena bhri’sham mayaa ।
tatah’ siddhiriyam praaptaa prasaadaadaatmano mayaa॥ 37 ॥

naaham punarihaagantaa lokaanaalokayaamyaham ।
aa siddheraa prajaa sargaadaatmano me gatih’ shubhaa॥ 38 ॥

upalabdhaa dvijashresht’ha tatheyam siddhiruttamaa ।
itah’ param gamishyaami tatah’ parataram punah’ ।
brahmanah’ padamavyagram maa te’bhoodatra samshayah’॥ 39 ॥

naaham punarihaagantaa martyaloke parantapa ।
preeto’smi te mahaapraajnya broohi kim karavaani te॥ 40 ॥

yadeepsurupapannastvam tasya kaalo’yamaagatah’ ।
abhijaane cha tadaham yadartham maa tvamaagatah’ ।
achiraattu gamishyaami yenaaham tvaamachoochudam॥ 41 ॥

bhri’sham preeto’smi bhavatashchaaritrena vichakshana ।
paripri’chchha yaavadbhavate bhaasheyam yattavepsitam॥ 42 ॥

bahu manye cha te buddhim bhri’sham sampoojayaami cha ।
yenaaham bhavataa buddho medhaavee hyasi kaashyapa॥ 43 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani saptadasho’dhyaayah’॥

adhyaayah’ 17
vaasudeva uvaacha
tatastasyopasangri’hya paadau prashnaansudurvachaan ।
paprachchha taamshcha sarvaansa praaha dharmabhri’taam varah’॥ 1 ॥

kaashyapa uvaacha
katham shareeram chyavate katham chaivopapadyate ।
katham kasht’aachcha samsaaraatsamsaranparimuchyate॥ 2 ॥

aatmaanam vaa katham yuktvaa tachchhareeram vimunchati ।
shareeratashcha nirmuktah’ kathamanyatprapadyate॥ 3 ॥

katham shubhaashubhe chaayam karmanee svakri’te narah’ ।
upabhunkte kva vaa karma videhasyopatisht’hati॥ 4 ॥

braahmana uvaacha
evam sanchoditah’ siddhah’ prashnaamstaanpratyabhaashata ।
aanupoorvyena vaarshneya yathaa tanme vachah’ shri’nu॥ 5 ॥

siddha uvaacha
aayuh’ keertikaraaneeha yaani karmaani sevate ।
shareeragrahane’nyasmimsteshu ksheeneshu sarvashah’॥ 6 ॥

aayuh’ kshayapareetaatmaa vipareetaani sevate ।
buddhirvyaavartate chaasya vinaashe pratyupasthite॥ 7 ॥

sattvam balam cha kaalam chaapyaviditvaatmanastathaa ।
ativelamupaashnaati tairviruddhaanyanaatmavaan॥ 8 ॥

yadaayamatikasht’aani sarvaanyupanishevate ।
atyarthamapi vaa bhunkte na vaa bhunkte kadaa chana॥ 9 ॥

dusht’aannam vishamaannam cha so’nyonyena virodhi cha ।
guru vaapi samam bhunkte naatijeerne’pi vaa punah’॥ 10 ॥

vyaayaamamatimaatram vaa vyavaayam chopasevate ।
satatam karma lobhaadvaa praaptam vegavidhaaranam॥ 11 ॥

rasaatiyuktamannam vaa divaa svapnam nishevate ।
apakvaanaagate kaale svayam doshaanprakopayan॥ 12 ॥

svadoshakopanaadrogam labhate maranaantikam ।
atha chodbandhanaadeeni pareetaani vyavasyati॥ 13 ॥

tasya taih’ kaaranairjantoh’ shareeraachchyavate yathaa ।
yeevitam prochyamaanam tadyathaavadupadhaaraya॥ 14 ॥

ooshmaa prakupitah’ kaaye teevravaayusameeritah’ ।
shareeramanuparyeti sarvaanpraanaanrunaddhi vai॥ 15 ॥

atyartham balavaanooshmaa shareere parikopitah’ ।
bhinatti jeeva sthaanaani taani marmaani viddhi cha॥ 16 ॥

tatah’ sa vedanah’ sadyo jeevah’ prachyavate ksharan ।
shareeram tyajate jantushchhidyamaaneshu marmasu ।
vedanaabhih’ pareetaatmaa tadviddhi dvijasattama॥ 17 ॥

yaateemaranasamvignaah’ satatam sarvajantavah’ ।
dri’shyante santyajantashcha shareeraani dvijarshabha॥ 18 ॥

garbhasankramane chaapi marmanaamatisarpane ।
taadri’sheemeva labhate vedanaam maanavah’ punah’॥ 19 ॥

bhinnasandhiratha kledamadbhih’ sa labhate narah’ ।
yathaa panchasu bhooteshu samshritatvam nigachchhati ।
shaityaatprakupitah’ kaaye teevravaayusameeritah’॥ 20 ॥

yah’ sa panchasu bhooteshu praanaapaane vyavasthitah’ ।
sa gachchhatyoordhvago vaayuh’ kri’chchhraanmuktvaa shareerinam॥ 21 ॥

shareeram cha jahaatyeva niruchchhvaasashcha dri’shyate ।
nirooshmaa sa niruchchhvaaso nih’shreeko gatachetanah’॥ 22 ॥

brahmanaa samparityakto mri’ta ityuchyate narah’ ।
srotobhiryairvijaanaati indriyaarthaanjshareerabhri’t ।
taireva na vijaanaati praanamaahaarasambhavam॥ 23 ॥

tatraiva kurute kaaye yah’ sa jeevah’ sanaatanah’ ।
teshaam yadyadbhavedyuktam samnipaate kva chitkva chit ।
tattanmarma vijaaneehi shaastradri’sht’am hi tattathaa॥ 24 ॥

teshu marmasu bhinneshu tatah’ sa samudeerayan ।
aavishya hri’dayam jantoh’ sattvam chaashu runaddhi vai ।
tatah’ sa chetano janturnaabhijaanaati kim chana॥ 25 ॥

tamasaa samvri’tajnyaanah’ samvri’teshvatha marmasu ।
sa jeevo niradhisht’haanashchaavyate maatarishvanaa॥ 26 ॥

tatah’ sa tam mahochchhvaasam bhri’shamuchchhvasya daarunam ।
nishkraamankampayatyaashu tachchhareeramachetanam॥ 27 ॥

sa jeevah’ prachyutah’ kaayaatkarmabhih’ svaih’ samaavri’tah’ ।
ankitah’ svaih’ shubhaih’ punyaih’ paapairvaapyupapadyate॥ 28 ॥

braahmanaa jnyaanasampannaa yathaavachchhruta nishchayaah’ ।
itaram kri’tapunyam vaa tam vijaananti lakshanaih’॥ 29 ॥

yathaandha kaare khadyotam leeyamaanam tatastatah’ ।
chakshushmantah’ prapashyanti tathaa tam jnyaanachakshushah’॥ 30 ॥

pashyantyevamvidhaah’ siddhaa jeevam divyena chakshushaa ।
chyavantam jaayamaanam cha yonim chaanupraveshitam॥ 31 ॥

tasya sthaanaani dri’sht’aani trividhaaneeha shaastratah’ ।
karmabhoomiriyam bhoomiryatra tisht’hanti jantavah’॥ 32 ॥

tatah’ shubhaashubham kri’tvaa labhante sarvadehinah’ ।
ihaivochchaavachaanbhogaanpraapnuvanti svakarmabhih’॥ 33 ॥

ihaivaashubha karmaa tu karmabhirnirayam gatah’ ।
avaaksa niraye paapo maanavah’ pachyate bhri’sham ।
tasmaatsudurlabho moksha aatmaa rakshyo bhri’sham tatah’॥ 34 ॥

oordhvam tu jantavo gatvaa yeshu sthaaneshvavasthitaah’ ।
keertyamaanaani taaneeha tattvatah’ samnibodha me ।
tachchhrutvaa naisht’hikeem buddhim budhyethaah’ karma nishchayaat॥ 35 ॥

taaraa roopaani sarvaani yachchaitachchandramand’alam ।
yachcha vibhraajate loke svabhaasaa sooryamand’alam ।
sthaanaanyetaani jaaneehi naraanaam punyakarmanaam॥ 36 ॥

karma kshayaachcha te sarve chyavante vai punah’ punah’ ।
tatraapi cha vishesho’sti divi neechochchamadhyamah’॥ 37 ॥

na tatraapyasti santosho dri’sht’vaa deeptataraam shriyam ।
ityetaa gatayah’ sarvaah’ pri’thaktve samudeeritaah’॥ 38 ॥

upapattim tu garbhasya vakshyaamyahamatah’ param ।
yathaavattaam nigadatah’ shri’nushvaavahito dvija॥ 39 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani asht’aadasho’dhyaayah’॥

adhyaayah’ 18
braahmana uvaacha
shubhaanaamashubhaanaam cha neha naasho’sti karmanaam ।
praapya praapya tu pachyante kshetram kshetram tathaa tathaa॥ 1 ॥

yathaa prasooyamaanastu phalee dadyaatphalam bahu ।
tathaa syaadvipulam punyam shuddhena manasaa kri’tam॥ 2 ॥

paapam chaapi tathaiva syaatpaapena manasaa kri’tam ।
purodhaaya mano heeha karmanyaatmaa pravartate॥ 3 ॥

yathaa katma samaadisht’am kaamamanyusamaavri’tah’ ।
naro garbham pravishati tachchaapi shri’nu chottaram॥ 4 ॥

shukram shonitasamsri’sht’am striyaa garbhaashayam gatam ।
kshetram karmajamaapnoti shubham vaa yadi vaashubham॥ 5 ॥

saukshmyaadavyaktabhaavaachcha na sa kva chana sajjate ।
sampraapya brahmanah’ kaayam tasmaattadbrahma shaashvatam ।
tadbeejam sarvabhootaanaam tena jeevanti jantavah’॥ 6 ॥

sa jeevah’ sarvagaatraani garbhasyaavishya bhaagashah’ ।
dadhaati chetasaa sadyah’ praanasthaaneshvavasthitah’ ।
tatah’ spandayate’ngaani sa garbhashchetanaanvitah’॥ 7 ॥

yathaa hi lohanishyando nishikto bimbavigraham ।
upaiti tadvajjaaneehi garbhe jeeva praveshanam॥ 8 ॥

lohapind’am yathaa vahnih’ pravishatyabhitaapayan ।
tathaa tvamapi jaaneehi garbhe jeevopapaadanam॥ 9 ॥

yathaa cha deepah’ sharanam deepyamaanah’ prakaashayet ।
evameva shareeraani prakaashayati chetanaa॥ 10 ॥

yadyachcha kurute karma shubham vaa yadi vaashubham ।
poorvadehakri’tam sarvamavashyamupabhujyate॥ 11 ॥

tatastatksheeyate chaiva punashchaanyatpracheeyate ।
yaavattanmokshayogastham dharmam naivaavabudhyate॥ 12 ॥

tatra dharmam pravakshyaami sukhee bhavati yena vai ।
aavartamaano jaateeshu tathaanyonyaasu sattama॥ 13 ॥

daanam vratam brahmacharyam yathoktavratadhaaranam ।
damah’ prashaantataa chaiva bhootaanaam chaanukampanam॥ 14 ॥

samyamashchaanri’shamsyam cha parasvaadaana varjanam ।
vyaleekaanaamakaranam bhootaanaam yatra saa bhuvi॥ 15 ॥

maataapitroshcha shushrooshaa devataatithipoojanam ।
guru poojaa ghri’naa shaucham nityamindriyasamyamah’॥ 16 ॥

pravartanam shubhaanaam cha tatsataam vri’ttamuchyate ।
tato dharmah’ prabhavati yah’ prajaah’ paati shaashvateeh’॥ 17 ॥

evam satsu sadaa pashyettatra hyeshaa dhruvaa sthitih’ ।
aachaaro dharmamaachasht’e yasminsanto vyavasthitaah’॥ 18 ॥

teshu taddharmanikshiptam yah’ sa dharmah’ sanaatanah’ ।
yastam samabhipadyeta na sa durgatimaapnuyaat॥ 19 ॥

ato niyamyate lokah’ pramuhya dharmavartmasu ।
yastu yogee cha muktashcha sa etebhyo vishishyate॥ 20 ॥

vartamaanasya dharmena purushasya yathaatathaa ।
samsaarataaranam hyasya kaalena mahataa bhavet॥ 21 ॥

evam poorvakri’tam karma sarvo janturnishevate ।
sarvam tatkaaranam yena nikri’to’yamihaagatah’॥ 22 ॥

shareeragrahanam chaasya kena poorvam prakalpitam ।
ityevam samshayo loke tachcha vakshyaamyatah’ param॥ 23 ॥

shareeramaatmanah’ kri’tvaa sarvabhootapitaamahah’ ।
trailokyamasri’jadbrahmaa kri’tsnam sthaavarajangamam॥ 24 ॥

tatah’ pradhaanamasri’jachchetanaa saa shareerinaam ।
yayaa sarvamidam vyaaptam yaam loke paramaam viduh’॥ 25 ॥

iha tatksharamityuktam param tvamri’tamaksharam ।
trayaanaam mithunam sarvamekaikasya pri’thakpri’thak॥ 26 ॥

asri’jatsarvabhootaani poorvasri’sht’ah’ prajaapatih’ ।
sthaavaraani cha bhootaani ityeshaa paurvikee shrutih’॥ 27 ॥

tasya kaalapareemaanamakarotsa pitaamahah’ ।
bhooteshu parivri’ttim cha punaraavri’ttimeva cha॥ 28 ॥

yathaatra kashchinmedhaavee dri’sht’aatmaa poorvajanmani ।
yatpravakshyaami tatsarvam yathaavadupapadyate॥ 29 ॥

sukhaduh’khe sadaa samyaganitye yah’ prapashyati ।
kaayam chaamedhya sanghaatam vinaasham karma samhitam॥ 30 ॥

yachcha kim chitsukham tachcha sarvam duh’khamiti smaran ।
samsaarasaagaram ghoram tarishyati sudustaram॥ 31 ॥

yaatee maranarogaishcha samaavisht’ah’ pradhaanavit ।
chetanaavatsu chaitanyam samam bhooteshu pashyati॥ 32 ॥

nirvidyate tatah’ kri’tsnam maargamaanah’ param padam ।
tasyopadesham vakshyaami yaathaatathyena sattama॥ 33 ॥

shaashvatasyaavyayasyaatha padasya jnyaanamuttamam ।
prochyamaanam mayaa vipra nibodhedamasheshatah’॥ 34 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani shod’asho’shdyaayah’॥

adhyaayah’ 19
braahmana uvaacha
yah’ syaadekaayane leenastooshneem kim chidachintayan ।
poorvam poorvam parityajya sa niraarambhako bhavet॥ 1 ॥

sarvamitrah’ sarvasahah’ samarakto jitendriyah’ ।
vyapetabhayamanyushcha kaamahaa muchyate narah’॥ 2 ॥

aatmavatsarvabhooteshu yashcharenniyatah’ shuchih’ ।
amaanee nirabheemaanah’ sarvato mukta eva sah’॥ 3 ॥

yeevitam maranam chobhe sukhaduh’khe tathaiva cha ।
laabhaalaabhe priya dveshye yah’ samah’ sa cha muchyate॥ 4 ॥

na kasya chitspri’hayate naavajaanaati kim chana ।
nirdvandvo veetaraagaatmaa sarvato mukta eva sah’॥ 5 ॥

anamitro’tha nirbandhuranapatyashcha yah’ kva chit ।
tyaktadharmaarthakaamashcha niraakaankshee sa muchyate॥ 6 ॥

naiva dharmee na chaadharmee poorvopachitahaa cha yah’ ।
dhaatukshayaprashaantaatmaa nirdvandvah’ sa vimuchyate॥ 7 ॥

akarmaa chaavikaankshashcha pashyanjagadashaashvatam ।
asvasthamavasham nityam janma samsaaramohitam॥ 8 ॥

vairaagya buddhih’ satatam taapadoshavyapekshakah’ ।
aatmabandhavinirmoksham sa karotyachiraadiva॥ 9 ॥

agandha rasamasparshamashabdamaparigraham ।
aroopamanabhijnyeyam dri’sht’vaatmaanam vimuchyate॥ 10 ॥

pancha bhootagunairheenamamoorti madalepakam ।
agunam gunabhoktaaram yah’ pashyati sa muchyate॥ 11 ॥

vihaaya sarvasankalpaanbuddhyaa shaareera maanasaan ।
shanairnirvaanamaapnoti nirindhana ivaanalah’॥ 12 ॥

vimuktah’ sarvasamskaaraistato brahma sanaatanam ।
paramaapnoti samshaantamachalam divyamaksharam॥ 13 ॥

atah’ param pravakshyaami yogashaastramanuttamam ।
yajjnyaatvaa siddhamaatmaanam loke pashyanti yoginah’॥ 14 ॥

tasyopadesham pashyaami yathaavattannibodha me ।
yairdvaaraishchaarayannityam pashyatyaatmaanamaatmani॥ 15 ॥

indriyaani tu samhri’tya mana aatmani dhaarayet ।
teevram taptvaa tapah’ poorvam tato yoktumupakramet॥ 16 ॥

tapasvee tyaktasankalpo dambhaahankaaravarjitah’ ।
maneeshee manasaa viprah’ pashyatyaatmaanamaatmani॥ 17 ॥

sa chechchhaknotyayam saadhuryoktumaatmaanamaatmani ।
tata ekaantasheelah’ sa pashyatyaatmaanamaatmani॥ 18 ॥

samyatah’ satatam yukta aatmavaanvijitendriyah’ ।
tathaayamaatmanaatmaanam saadhu yuktah’ prapashyati॥ 19 ॥

yathaa hi purushah’ svapne dri’sht’vaa pashyatyasaaviti ।
tathaaroopamivaatmaanam saadhu yuktah’ prapashyati॥ 20 ॥

isheekaam vaa yathaa munjaatkashchinnirhri’tya darshayet ।
yogee nishkri’sht’amaatmaanam yathaa sampashyate tanau॥ 21 ॥

munjam shareeram tasyaahurisheekaamaatmani shritaam ।
etannidarshanam proktam yogavidbhiranuttamam॥ 22 ॥

yadaa hi yuktamaatmaanam samyakpashyati dehabhri’t ।
tadaasya neshate kashchittrailokyasyaapi yah’ prabhuh’॥ 23 ॥

anyonyaashchaiva tanavo yathesht’am pratipadyate ।
vinivri’tya jaraamri’tyoo na hri’shyati na shochati॥ 24 ॥

devaanaamapi devatvam yuktah’ kaarayate vashee ।
brahma chaavyayamaapnoti hitvaa dehamashaashvatam॥ 25 ॥

vinashyatshvapi lokeshu na bhayam tasya jaayate ।
klishyamaaneshu bhooteshu na sa klishyati kena chit॥ 26 ॥

duh’khashokamayairghoraih’ sangasneha samudbhavaih’ ।
na vichaalyeta yuktaatmaa nispri’hah’ shaantamaanasah’॥ 27 ॥

nainam shastraani vidhyante na mri’tyushchaasya vidyate ।
naatah’ sukhataram kim chilloke kva chana vidyate॥ 28 ॥

samyagyuktvaa yadaatmaanamaatmayeva prapashyati ।
tadaiva na spri’hayate saakshaadapi shatakratoh’॥ 29 ॥

nirvedastu na gantavyo yunjaanena katham chana ।
yogamekaantasheelastu yathaa yunjeeta tachchhri’nu॥ 30 ॥

dri’sht’apoorvaa disham chintya yasminsamnivasetpure ।
purasyaabhyantare tasya manashchaayam na baahyatah’॥ 31 ॥

purasyaabhyantare tisht’hanyasminnaavasathe vaset ।
tasminnaavasathe dhaaryam sa baahyaabhyantaram manah’॥ 32 ॥

prachintyaavasatham kri’tsnam yasminkaaye’vatisht’hate ।
tasminkaaye manashchaaryam na katham chana baahyatah’॥ 33 ॥

samniyamyendriyagraamam nirghoshe nirjane vane ।
kaayamabhyantaram kri’tsnamekaagrah’ parichintayet॥ 34 ॥

dantaamstaalu cha jihvaam cha galam greevaam tathaiva cha ।
hri’dayam chintayechchaapi tathaa hri’dayabandhanam॥ 35 ॥

ityuktah’ sa mayaa shishyo medhaavee madhusoodana ।
paprachchha punarevemam mokshadharmam sudurvacham॥ 36 ॥

bhuktam bhuktam kathamidamannam kosht’he vipachyate ।
katham rasatvam vrajati shonitam jaayate katham ।
tathaa maamsam cha medashcha snaayvastheeni cha poshati॥ 37 ॥

kathametaani sarvaani shareeraani shareerinaam ।
vardhante vardhamaanasya vardhate cha katham balam ।
nirojasaam nishkramanam malaanaam cha pri’thakpri’thak॥ 38 ॥

kuto vaayam prashvasiti uchchhvasityapi vaa punah’ ।
kam cha deshamadhisht’haaya tisht’hatyaatmaayamaatmani॥ 39 ॥

yeevah’ kaayam vahati chechchesht’ayaanah’ kalevaram ।
kim varnam keedri’sham chaiva niveshayati vai manah’ ।
yaathaatathyena bhagavanvaktumarhasi me’nagha॥ 40 ॥

iti samparipri’sht’o’ham tena viprena maadhava ।
pratyabruvam mahaabaaho yathaa shrutamarindama॥ 41 ॥

yathaa svakosht’he prakshipya kosht’ham bhaand’a manaa bhavet ।
tathaa svakaaye prakshipya mano dvaarairanishchalaih’ ।
aatmaanam tatra maargeta pramaadam parivarjayet॥ 42 ॥

evam satatamudyuktah’ preetaatmaa nachiraadiva ।
aasaadayati tadbrahma yaddri’sht’vaa syaatpradhaanavit॥ 43 ॥

na tvasau chakshushaa graahyo na cha sarvairapeendriyaih’ ।
manasaiva pradeepena mahaanaatmani dri’shyate॥ 44 ॥

sarvatah’ paanipaadam tam sarvato’kshishiromukham ।
yeevo nishkraantamaatmaanam shareeraatsamprapashyati॥ 45 ॥

sa tadutsri’jya deham svam dhaarayanbrahma kevalam ।
aatmaanamaalokayati manasaa prahasanniva॥ 46 ॥

idam sarvarahasyam te mayoktam dvijasattama ।
aapri’chchhe saadhayishyaami gachchha shishyayathaasukham॥ 47 ॥

ityuktah’ sa tadaa kri’shna mayaa shishyo mahaatapaah’ ।
agachchhata yathaakaamam braahmanashchhinnasamshayah’॥ 48 ॥

vaasudeva uvaacha
ityuktvaa sa tadaa vaakyam maam paartha dvijapungavah’ ।
mokshadharmaashritah’ samyaktatraivaantaradheeyata॥ 49 ॥

kachchidetattvayaa paartha shrutamekaagrachetasaa ।
tadaapi hi rathasthastvam shrutavaanetadeva hi॥ 50 ॥

naitatpaartha suvijnyeyam vyaamishreneti me matih’ ।
narenaakri’ta sanjnyena vidagdhenaakri’taatmanaa॥ 51 ॥

surahasyamidam proktam devaanaam bharatarshabha ।
kachchinnedam shrutam paartha martyenaanyena kena chit॥ 52 ॥

na hyetachchhrotumarho’nyo manushyastvaamri’te’nagha ।
naitadadya suvijnyeyam vyaamishrenaantaraatmanaa॥ 53 ॥

kriyaavadbhirhi kaunteya devalokah’ samaavri’tah’ ।
na chaitadisht’am devaanaam martyai roopanivartanam॥ 54 ॥

paraa hi saa gatih’ paartha yattadbrahma sanaatanam ।
yatraamri’tatvam praapnoti tyaktvaa duh’kham sadaa sukhee॥ 55 ॥

evam hi dharmamaasthaaya yo’pi syuh’ paapayonayah’ ।
striyo vaishyaastathaa shoodraaste’pi yaanti paraam gatim॥ 56 ॥

kim punarbraahmanaah’ paartha kshatriyaa vaa bahushrutaah’ ।
svadharmaratayo nityam brahmalokaparaayanaah’॥ 57 ॥

hetumachchaitaduddisht’amupaayaashchaasya saadhane ।
siddheh’ phalam cha mokshashcha duh’khasya cha vinirnayah’ ।
atah’ param sukham tvanyatkim nu syaadbharatarshabha॥ 58 ॥

shrutavaanjshraddadhaanashcha paraakraantashcha paand’ava ।
yah’ parityajate martyo lokatantramasaaravat ।
etairupaayaih’ sa kshipram paraam gatimavaapnuyaat॥ 59 ॥

etaavadeva vaktavyam naato bhooyo’sti kim chana ।
shanmaasaannityayuktasya yogah’ paartha pravartate॥ 60 ॥

iti shreemahaabhaarate aashvamedhike parvani anugeetaaparvani ekonavimsho’dhyaayah’॥

॥ iti anugeetaa samaaptaa॥

Also Read:

Anu Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Anu Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top