Templesinindiainfo

Best Spiritual Website

Shambhustavah Lyrics in Marathi

Shambhu Stavah in Marathi: ॥ शंभुस्तव ॥ शंभुस्तवः । कैलासशैलनिलयात्कलिकल्मषघ्ना- च्चन्द्रार्धभूषितजटाद्वटमूलवासात । नम्रोत्तमाङ्गविनिवेशितहस्तपद्मा- च्छंभोः परं किमपि दैवमहं न जाने ॥ 1 ॥ नाकाधिनाथकरपल्लवसेविताङ्घ्रे- र्नागास्यषण्मुखविभासितपार्श्वभागात । निर्व्याजपूर्णकरुणान्निखिलामरेड्या- च्छंभोः परं किमपि दैवमहं न जाने ॥ 2 ॥ मौनीन्द्ररक्षणकृते जितकालगर्वात- पापाब्धिशोषणविधौ जितवाडवाग्नेः। माराङ्गभस्मपरिलेपनशुक्लगात्रा- च्छंभोः परं किमपि दैवमहं न जाने ॥ 3 ॥ विज्ञानमुद्रितकराच्छरदिन्दुशुभ्रा- द्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि । वेदान्तगेयचरणाद्विधिविष्णुसेव्या- च्छंभोः परं […]

Shiva Ashtottara Shatanama Stotram Lyrics in Marathi

Shiva Ashtottara Shatanama Stotram in Marathi: ॥ शिव अष्टोत्तर शतनाम स्तोत्रम ॥ शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥ शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥ भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः । उग्रः कपाली कामारिरन्धकासुरसूदनः ॥ 3 ॥ गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः […]

Paramatma Ashtakam Lyrics in Marathi

Paramatma Ashtakam in Marathi: ॥ परमात्माष्टकम ॥ परमात्मा अष्टकम । परमात्मंस्तव प्राप्तौ कुशलोऽस्मि न संशयः । तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ 1 ॥ यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम । तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ 2 ॥ भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो । तव स्मृति यदा याति तदा […]

Kalabhairava Ashtakam Lyrics in Marathi

Kala Bhairava in Marathi: ॥ कालभैरव अष्टकम ॥ देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथ कालभैरवं भजे ॥ 1 ॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिका पुराधिनाथ कालभैरवं भजे ॥ 2 ॥ शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिका पुराधिनाथ कालभैरवं भजे ॥ 3 ॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम । विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथ […]

Kalkikrutam Shiva Stotram Lyrics in Marathi

Kalki Kritam Shiva Stotra in Marathi: ॥ कल्किकृतं शिवस्तोत्रम ॥ गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम ॥ त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम ॥ 1 ॥ योगाधीशं कामनाशं कराळं गङ्गासङ्गक्लिन्नमूर्धानमीशम ॥ जटाजूटाटोपरिक्षिप्तभावं महाकाळं चन्द्रभालं नमामि ॥ 2 ॥ श्मशानस्थं भूतवेताळसङ्गं नानाशस्त्रैः खड्गशूलादिभिश्च ॥ व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥ 3 ॥ यो भूतादिः पञ्च भूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः […]

Shivabhujanga Prayata Stotram Lyrics in Marathi

Shivabhujanga Prayata Stotram in Marathi: ॥ शिवभुजङ्ग प्रयात स्तोत्रम ॥ यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ 1 ॥ यदा दुर्निवारव्यथोऽहं शयनो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात ॥ 2 ॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं […]

Shivamahima Stotram Lyrics in Marathi

Shiv Mahima Stotram in Marathi: ॥ शिवमहिम स्तोत्रम ॥ महेशानन्ताद्य त्रिगुणरहितामेयविमल स्वराकारापारामितगुणगणाकारिनिवृते । निराधाराधारामरवर निराकार परम प्रभापूराकारावर पर नमो वेद्य शिव ते ॥ 1 ॥ नमो वेदावेद्याखिलजगदुपादान नियतं स्वतन्त्रासामान्तानवधुतिनिजाकारविरते । निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥ 2 ॥ त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः । ध्रुवं […]

Himalaya Krutam Shiva Stotram Lyrics in Marathi

Himalaya Krutam Shiva Stotram in Marathi: ॥ हिमालय कृतं शिव स्तोत्रम ॥ हिमालय उवाच ॥ त्वं ब्रह्मा सऋष्टिकर्ता च त्वं विष्णुः परिपालकः । त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥ 1 ॥ त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥ 2 ॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेपु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ 3 ॥ […]

Shiva Ashtakam Lyrics in Marathi Slok

Shivashtakam in Marathi: ॥ शिव अष्टकम ॥ प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥ 1 ॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम । जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥ 2 ॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥ 3 ॥ तटाधोनिवासं महाट्टाट्टहासं महापापनाशं […]

Harihara Stotram Lyrics in Marathi

Harihara Stotram in Marathi: ॥ हरिहर स्तोत्रम ॥ धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ । वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥ 1 ॥ एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ । वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥ 2 ॥ दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ । उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम ॥ 3 ॥ अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ । सुरासुराधीशनुतौ नुतौ जगत्पती विधत्तां […]

Scroll to top