Templesinindiainfo

Best Spiritual Website

Dakaradi Sree Durga Sahasranama Stotram Lyrics in Hindi

Dakaradi Sri Durga Sahasra Nama Stotram Lyrics in Hindi:

श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।

मम नामसहस्रं च शिवपूर्वविनिर्मितम् ।
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ॥ 1 ॥

इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् ।
तदेव नाम साहस्रं दकारादि वरानने ॥ 2 ॥

रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् ।
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ॥ 3 ॥

निजबीजं भवेद् बीजं मन्त्रं कीलकमुच्यते ।
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ॥ 4 ॥

ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य ।
शिव ऋषिः, अनुष्टुप् छन्दः,
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं,
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः ।

ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ॥ 1 ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ 2 ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ 3 ॥

द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ 4 ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहन्त्री न दुर्गासुरनिषूदिनी॥ 5 ॥

दुर्गासरहर दूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ 6 ॥

दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।
दुर्गासुरवधप्रेप्सुर्दुगासुरमखान्तकृत् ॥ 7 ॥

दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ 8 ॥

दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तिनी ।
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृन्तिनी ॥ 9 ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ।
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ 1ओ ॥

दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ।
दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ 11 ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ 12 ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ 13 ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ 14 ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ 15 ॥

दुर्गमागमसन्धाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ 16 ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ 17 ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसन्तुष्टा दुर्गमाचारतोषिता ॥ 18 ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ 19 ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ 2ओ ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजास्थिता ॥ 21 ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ 22 ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ।
दुर्गनाडीशक्रोडस्था दुर्गनाड्युत्थितोत्सुका ॥ 23 ॥

दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ 24 ॥

दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ 25 ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसन्दर्शनरता दरीरोपितवृश्चिका ॥ 26 ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजान्तकरी दीना दनुसन्तानदारिणी ॥ 27 ॥

दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ।
दानवध्वंसिनी देवी दानवानां भयङ्करी ॥ 28 ॥

दानवी दानवाराध्या दानवेन्द्रवरप्रदा ।
दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ 29 ॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवरिकृतार्चा च दानवारिविभूतिदा ॥ 3ओ ॥

दानवारिमहानन्दा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ 31 ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबोधिनी ॥ 32 ॥

दानवारिधृतप्रेमा दुःखशोकविमोचिनी ।
दुःखहन्त्री दुःखदत्री दुःखनिर्मूलकारिणी ॥ 33 ॥

दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी ।
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ 34 ॥

दुःखहीना दुःखधारा द्रविणाचारदायिनी ।
द्रविणोत्सर्गसन्तुष्टा द्रविणत्यागतोषिका ॥ 35 ॥

द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ 36 ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ 37 ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ 38 ॥

द्रविणकर्षणकरी द्रविणौघविसर्जिनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ 39 ॥

दीनमाता दिनबन्धुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ 4ओ ॥

दीनगेहकृतानन्दा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनोदिनी ॥ 41 ॥

दीनमानवचेतःस्था दीनमानवहर्षदा ।
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ 42 ॥

दीनसाधनसन्तुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ 43 ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ 44 ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ॥ 46 ॥

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ।
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ॥ 46 ॥

दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ।
दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ॥ 47 ॥

दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ।
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ॥ 48 ॥

दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ।
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ॥ 49 ॥

देवकन्या देवमान्या देवदुःखविनाशिनी ।
देवसिद्धा देवपूज्या देवेज्या देववन्दिता ॥ 50 ॥

देवमान्या देवधन्या देवविघ्नविनाशिनी ।
देवरम्या देवरता देवकौतुकतत्परा ॥ 51 ॥

देवक्रीडा देवव्रीडा देववैरिविनाशिनी ।
देवकामा देवरामा देवद्विष्टविनशिनी ॥ 52 ॥

देवदेवप्रिया देवी देवदानववन्दिता ।
देवदेवरतानन्दा देवदेववरोत्सुका ॥ 53 ॥

देवदेवप्रेमरता देवदेवप्रियंवदा ।
देवदेवप्राणतुल्या देवदेवनितम्बिनी ॥ 54 ॥

देवदेवरतमना देवदेवसुखावहा ।
देवदेवक्रोडरत देवदेवसुखप्रदा ॥ 55 ॥

देवदेवमहानन्दा देवदेवप्रचुम्बिता ।
देवदेवोपभुक्ता च देवदेवानुसेविता ॥ 56 ॥

देवदेवगतप्राणा देवदेवगतात्मिका ।
देवदेवहर्षदात्री देवदेवसुखप्रदा ॥ 58 ॥

देवदेवमहानन्दा देवदेवविलासिनी ।
देवदेवधर्मपत्‍नी देवदेवमनोगता ॥ 59 ॥

देवदेववधूर्देवी देवदेवार्चनप्रिया ।
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ 6ओ ॥

देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ 61 ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ 62 ॥

देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ 63 ॥

देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ 64 ॥

देवदेवेष्टदेवी च देवतापसपालिनी ।
देवताभावसन्तुष्टा देवताभावतोषिता ॥ 65 ॥

देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसम्भवा ॥ 66 ॥

देवताभावसुखिनी देवताभाववन्दिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ 67 ॥

देवतविघ्नहन्त्री च देवताद्विष्टनाशिनी ।
देवतापूजितपदा देवताप्रेमतोषिता ॥ 68 ॥

देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताह्रतमानसा ॥ 69 ॥

देवताकृतपादार्चा देवताह्रतभक्तिका ।
देवतागर्वमध्यस्ता देवतादेवतातनुः ॥ 7ओ ॥

दुं दुर्गायै नमो नाम्नी दुं फण्मन्त्रस्वरूपिणी ।
दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ 71 ॥

दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ 72 ॥

दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतोषिता ।
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ 73 ॥

दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ।
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ 74 ॥

दुरदर्शिभ्रान्तिहरा दूरदर्शिह्रदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ 75 ॥

दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ 76 ॥

दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ 77 ॥

दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ 78 ॥

दयाम्बुधिर्दयासारा दयासागरपारगा ।
दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ 79 ॥

दयावद्वत्सला देवी दया दानरता सदा ।
दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ 8ओ ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ 81 ॥

दयावद्भावसन्तुष्टा दयावत्परितोषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ 82 ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावदेहनिलया दयाबन्धुर्दयाश्रया ॥ 83 ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणाशक्ता दयालुदेहमन्दिरा ॥ 84 ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ 85 ॥

दयालुवशगा दीर्घा दिर्घाङ्गी दीर्घलोचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ 86 ॥

दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।
दारुणासुरहन्त्री च दारूणासुरदारिणी ॥ 87 ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ 88 ॥

दारुणाचारनिरता दारुणोत्सवहर्षिता ।
दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ 89 ॥

दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।
दशदोष्का दशभुजा दशबाहुविराजिता ॥ 9ओ ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ 91 ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ 92 ॥

दाशरथीष्टसन्दात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ 93 ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसम्पूज्या दशाननारिदेवता ॥ 94 ॥

दशाननारिप्रमदा दशाननारिजन्मभूः ।
दशाननारिरतिदा दशाननारिसेविता ॥ 95 ॥

दशाननारिसुखदा दशाननारिवैरिह्रत्‌ ।
दशाननारिष्टदेवी दशग्रीवारिवन्दिता ॥ 96 ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ 97 ॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ 98 ॥

दशग्रीवपुरस्था च दशग्रीववधोत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ 99 ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रिया वन्द्या दशग्रीवह्रता तथा ॥ 1ऊ ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ 1ओ1 ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ 1ओ2 ॥

दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ 1ओ3 ॥

दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ 1ओ4 ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ 1ओ5 ॥

दिगन्तरा दिगन्तःस्था दिगम्बरविलासिनी ।
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ 1ओ6 ॥

दिगम्बरसहचरी दिगम्बरकृतास्पदा ।
दिगम्बरह्रताचित्ता दिगम्बरकथाप्रिया ॥ 1ओ7 ॥

दिगम्बरगुणरता दिगम्बरस्वरूपिणी ।
दिगम्बरशिरोधार्या दिगम्बरह्रताश्रया ॥ 1ओ8 ॥

दिगम्बरप्रेमरता दिगम्बररतातुरा ।
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ 1ओ9 ॥

दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ।
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ 11ओ ॥

दिगम्बरगणस्पर्शमदिरापानविह्वला ।
दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ 111 ॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरन्तदानवद्वेष्ट्री दुरन्तदनुजान्तकृत्‌ ॥ 112 ॥

दुरन्तपापहन्त्री च दस्त्रनिस्तारकारिणी ।
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ 113 ॥

दस्त्रसम्भोगजननी दस्त्रसम्भोगदायिनी ।
दस्त्रसम्भोगभवना दस्त्रविद्याविधायिनी॥ 114 ॥

दस्त्रोद्वेगहरा दस्त्रजननी दस्त्रसुन्दरी ।
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ 115 ॥

दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ।
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ 116 ॥

दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ।
दस्त्रपितृशतज्योतिर्दस्त्रकौशलदायिनी ॥ 117 ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ 118 ॥

दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ।
दशशीर्षशिरश्‍छेत्री दशशीर्षनितम्बिनी ॥ 119 ॥

दशशीर्षहरप्राणा दशशिर्षहरात्मिका ।
दशशिर्षहराराध्या दशशीर्षारिवन्दिता ॥ 12ओ ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ 121 ॥

दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ 122 ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ 123 ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ 124 ॥

दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ।
दुरन्तदुःखशमनी दुरन्तदमनी तमी ॥ 125 ॥

दुरन्तशोकशमनी दुरन्तरोगनाशिनी ।
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ 126 ॥

दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ 127 ॥

दर्शनीया च दृश्या चा‌உदृश्या च दृष्टिगोचरा ।
दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ 128 ॥

दुतीयागकरानन्दा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दुतीयागप्रमोदिनी ॥ 129 ॥

दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता ।
दुर्वासो‌உर्चितपादा च दुर्वासोमौनभाविता ॥ 13ओ ॥

दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता ।
दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ 131 ॥

दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।
दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ 132 ॥

दुर्वासोमुनिसञ्चारा दुर्वासोह्रदयङ्गमा ।
दुर्वासोह्रदयाराध्या दुर्वासोह्रत्सरोजगा ॥ 133 ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ 134 ॥

दुर्वासोमुनिकन्या च दुर्वासो‌உद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ 135 ॥

दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरपाङ्गी दयादात्री दयाश्रया ॥ 136 ॥

दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरोन्मदा ।
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमोचिनी ॥ 137 ॥

दस्त्रक्षोभहरा नित्या दस्त्रलोकगतात्मिका ।
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया ॥ 138 ॥

दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनोत्सुका ।
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ॥ 139 ॥

देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ।
देवगुरुप्रेमयुता देवगुर्वनुमानिता ॥ 14ओ ॥

देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ।
देवगुरुज्ञानदात्री देवगुरूप्रमोदिनी ॥ 141 ॥

दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ।
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ॥ 142 ॥

देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ।
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ॥ 143 ॥

देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ।
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ॥ 144 ॥

देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ।
देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ॥ 145 ॥

देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ।
देवस्त्रीगणहस्तस्थदिपमालाविलोकना ॥ 146 ॥

देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ।
देवनारीकरगतवासकासवपायिनी ॥ 147 ॥

देवनारीकङ्कतिकाकृतकेशनिमार्जना ।
देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ॥ 148 ॥

देवनारिविरचितपुष्पमालाविराजिता ।
देवनारीविचित्रङ्गी देवस्त्रीदत्तभोजना ।

देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ।
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ॥ 15ओ ॥

देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ।
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ॥ 151 ॥

देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ।
देवनारीकरव्यग्रतालवृन्दमरुत्सुका ॥ 152 ॥

देवनारीवेणुवीणानादसोत्कण्ठमानसा ।
देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ॥ 153 ॥

देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ।
दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला ॥ 154 ॥

द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ।
दामपूज्या दामभूषा दामोदरविलासिनी ॥ 155 ॥

दामोदरप्रेमरता दामोदरभगिन्यपि ।
दामोदरप्रसूर्दामोदरपत्‍नीपतिव्रता ॥ 156 ॥

दामोदरा‌உभिन्नदेहा दामोदररतिप्रिया ।
दामोदरा‌உभिन्नतनुर्दामोदरकृतास्पदा ॥ 157 ॥

दामोदरकृतप्राणा दामोदरगतात्मिका ।
दामोदरकौतुकाढ्या दामोदरकलाकला ॥ 158 ॥

दामोदरालिङ्गिताङ्गी दामोदरकुतुहला ।
दामोदरकृताह्लादा दामोदरसुचुम्बिता ॥ 159 ॥

दामोदरसुताकृष्टा दामोदरसुखप्रदा ।
दामोदरसहाढ्या च दामोदरसहायिनी ॥ 16ओ ॥

दामोदरगुणज्ञा च दामोदरवरप्रदा ।
दामोदरानुकूला च दामोदरनितम्बिनी ॥ 161 ॥

दामोदरबलक्रीडाकुशला दर्शनप्रिया ।
दामोदरजलक्रीडात्यक्तस्वजनसौह्रदा ॥ 162 ॥

दमोदरलसद्रासकेलिकौतुकिनी तथा ।
दामोदरभ्रातृका च दामोदरपरायणा ॥ 163 ॥

दामोदरधरा दामोदरवैरविनाशिनी ।
दामोदरोपजाया च दामोदरनिमन्त्रिता ॥ 164 ॥

दामोदरपराभूता दामोदरपराजिता ।
दामोदरसमाक्रान्ता दामोदरहताशुभा ॥ 165 ॥

दामोदरोत्सवरता दामोदरोत्सवावहा ।
दामोदरस्तन्यदात्री दामोदरगवेषिता ॥ 166 ॥

दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ।
दयमन्तीष्टदेवी च दमयन्तीस्वरूपिणी ॥ 167 ॥

दमयन्तीकृतार्चा च दमनर्षिविभाविता ।
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ॥ 168 ॥

दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ।
दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी ॥ 169 ॥

दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ।
दम्भरूपा दम्भकरी दम्भसन्तानदारिणी ॥ 17ओ ॥

दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ।
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ॥ 171 ॥

दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ।
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ॥ 172 ॥

दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ।
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ॥ 173 ॥

दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ।
दाररूपा दारवास दारवासिह्रदास्पदा ॥ 174 ॥

दारवासिजनाराध्या दारवासिजनप्रिया ।
दारवासिविनिर्नीता दारवासिसमर्चिता ॥ 175 ॥

दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ।
दारवासिविघ्नहरा दारवासिविमुक्तिदा ॥ 176 ॥

दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ।
दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ॥ 177 ॥

दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ।
दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ॥ 178 ॥

दम्पत्याचारनिरता दम्पत्यामोदमोदिता ।
दम्पत्यामोदसुखिनी दाम्पत्याह्लदकारिणी ॥ 179 ॥

दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ।
दाम्पत्यभोगभवना दाडिमीफलभोजिनी ॥ 18ओ ॥

दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ।
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ॥ 181 ॥

दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ।
दाडिमीफलसाम्योरुपयोधरसमन्विता ॥ 182 ॥

दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ।
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ॥ 183 ॥

दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ।
दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ॥ 184 ॥

दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ।
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ॥ 185 ॥

दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ।
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ॥ 186 ॥

दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ।
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ॥ 187 ॥

दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ।
दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता ॥ 188 ॥

दक्षिणाचारशरणा दक्षिणाचारहर्षिता ।
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ॥ 189 ॥

द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ।
द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ॥ 19ओ ॥

दोषाकरा दोषहरा दोषराशिविनाशिनी ।
दोषाकरविभूषाढ्या दोषाकरकपलिनी ॥ 191 ॥

दोषाकरसहस्त्राभा दोषाकरसमानना ।
दोषाकरमुखी दिव्या दोषाकरकराग्रजा ॥ 192 ॥

दोषाकरसमज्योतिर्दोषाकरसुशीतला ।
दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा ॥ 193 ॥

दोषाकरेष्टदेवी च दोषाकरनिषेविता ।
दोषाकरप्राणरूपा दोषाकरमरीचिका ॥ 194 ॥

दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ।
दोषकरशिरोभूषा दोषकरवधूप्रिया ॥ 195 ॥

दोषाकरवधूप्राणा दोषाकरवधूमता ।
दोषाकरवधूप्रीता दोषाकरवधूरपि ॥ 196 ॥

दोषापूज्या तथा दोषापूजिता दोषहारिणी ।
दोषाजापमहानन्दा दोषाजपपरायणा ॥ 197 ॥

दोषापुरश्चाररता दोषापूजकपुत्रिणी ।
दोषापूजकवात्सल्यकरिणी जगदम्बिका ॥ 198 ॥

दोषापूजकवैरिघ्नी दोषापूजकविघ्नह्रत् ।
दोषापूजकसन्तुष्टा दोषापूजकमुक्तिदा ॥ 199 ॥

दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ।
दुर्योधनप्रपूज्या च दुःशसनसमर्चिता ॥ 2ऊ ॥

दण्डपाणिप्रिया दण्डपाणिमाता दयानिधिः ।
दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ॥ 2ओ1 ॥

दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ।
दण्डपाणिप्रियतमा दण्डपाणिमनोहरा ॥ 2ओ2 ॥

दण्डपाणिह्रतप्राणा दण्डपाणिसुसिद्धिदा ।
दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ॥ 2ओ3 ॥

दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ।
दण्डपाणिप्राप्तचर्या दण्डपाण्युन्मुखि सदा ॥ 2ओ4 ॥

दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ।
दण्डहस्ता दण्डपाणिर्द्ण्डबाहुर्दरान्तकृत् ॥ 2ओ5 ॥

दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ।
दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ॥ 2ओ6 ॥

दण्डिप्रिया दण्डिपूज्या दण्डिसन्तोषदायिनी ।
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ॥ 2ओ7 ॥

दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ।
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ॥ 2ओ8 ॥

दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ।
दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ॥ 2ओ9 ॥

दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ।
दूषकोत्तापजननी दूषकारिष्टकारिणी ॥ 21ओ ॥

दूषकद्वेषणकरी दाहिका दहनात्मिका ।
दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ॥ 211 ॥

दारुकेश्वरमाता च दारुकेश्वरवन्दिता ।
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ॥ 212 ॥

दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ।
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ॥ 213 ॥

दर्भानुकूला दाम्भर्या दर्वीपात्रानुदामिनी ।
दमघोषप्रपूज्या च दमघोषवरप्रदा ॥ 214 ॥

दमघोषसमाराध्या दावाग्निरूपिणी तथा ।
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ॥ 215 ॥

दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ।
दन्तदंष्ट्रस्यन्दन च दन्तनिर्णाशितासुरा ॥ 216 ॥

दधिपूज्या दधिप्रीता दधीचिवरदायिनी ।
दधीचीष्टदेवता च दधीचिमोक्षदायिनी ॥ 217 ॥

दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ।
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ॥ 218 ॥

दधीचिज्ञानदात्री च दधीचिगुणदायिनी ।
दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ॥ 219 ॥

दधीचिकुलदेवी च दधीचिकुलदेवता ।
दधीचिकुलगम्या च दधीचिकुलपूजिता ॥ 220 ॥

दधीचिसुखदात्री च दधीचिदैन्यहारिणी ।
दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी ॥ 221 ॥

दधीचिकुलसम्भूता दधीचिकुलपालिनी ।
दधीचिदानगम्या च दधीचिदानमानिनी ॥ 222 ॥

दधीचिदानसन्तुष्टा दधीचिदानदेवता ।
दधीचिजयसम्प्रीता दधीचिजपमानसा ॥ 223 ॥

दधीचिजपपूजाढ्या दधीचिजपमालिका ।
दधीचिजपसन्तुष्टा दधीचिजपतोषिणी ॥ 224 ॥

दधीचितपसाराध्या दधीचिशुभदायिनी ।
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ॥ 225 ॥

फलश्रुति
नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ।
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ॥ 226 ॥

प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ।
तथा‌உर्धरात्रसमये स महेश इवापरः ॥ 227 ॥

शक्तियुक्तो महारात्रौ महावीरः प्रपूजयेत् ।
महादेवीं मकाराद्यैः पञ्चभिर्द्रव्यसत्तमैः ॥ 228 ॥

यः सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ।
देवालये श्‍मशाने च गङ्गातीरे निजे गृहे ॥ 229 ॥

वाराङ्गनागृहे चैव श्रीगुरोः संनिधावपि ।
पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् ॥ 230 ॥

दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ।
शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ 231 ॥

॥ इति कुलार्णवतन्त्रोक्तं दकारादि श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Dakaradi Sree Durga Sahasranama Stotram Lyrics in Hindi | English | Bengali | Kannada | Malayalam | Telugu | Tamil

Dakaradi Sree Durga Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top