Templesinindiainfo

Best Spiritual Website

Gakara Sri Ganapathi Sahasranama Stotram Lyrics in English

Gakara Sri Ganapathi Sahasranama Stotram in English:

॥ gakārādi śrī gaṇapati sahasranāma stōtram ॥
asya śrīgaṇapatigakārādisahasranāmamālāmantrasya durvāsā r̥ṣiḥ anuṣṭupchandaḥ śrīgaṇapatirdēvatā gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mama sakalābhīṣṭasiddhyarthē japē viniyōgaḥ |

nyāsaḥ |
ōṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ tarjanībhyāṁ namaḥ |
hrīṁ madhyamābhyāṁ namaḥ |
krīṁ anāmikābhyāṁ namaḥ |
glauṁ kaniṣṭhikābhyāṁ namaḥ |
gaṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

ōṁ hr̥dayāya namaḥ |
śrīṁ śirasē svāhā |
hrīṁ śikhāyai vaṣaṭ |
krīṁ kavacāya hum |
glauṁ nētratrayāya vauṣaṭ |
gaṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
ōṅkāra sannibhamibhānanamindubhālam
muktāgrabindumamaladyutimēkadantam |
lambōdaraṁ kalacaturbhujamādidēvaṁ
dhyāyēnmahāgaṇapatiṁ matisiddhikāntam ||

dhyāyēnnityaṁ gaṇēśaṁ paramaguṇayutaṁ cittasaṁsthaṁ triṇētram
ēkaṁ dēvaṁ tvanēkaṁ paramasukhayutaṁ dēvadēvaṁ prasannam |
śuṇḍādaṇḍāḍhyagaṇḍōdgalitamadajalōllōla mattālimālam
śrīmantaṁ vighnarājaṁ sakalasukhakaraṁ śrīgaṇēśaṁ namāmi |

stōtram |
ōṁ gaṇēśvarō gaṇādhyakṣō gaṇārādhyō gaṇapriyaḥ |
gaṇanāthō gaṇasvāmī gaṇēśō gaṇanāyakaḥ || 1 ||

gaṇamūrtirgaṇapatirgaṇatrātā gaṇañjayaḥ |
gaṇapō:’tha gaṇakrīḍō gaṇadēvō gaṇādhipaḥ || 2 ||

gaṇajyēṣṭhō gaṇaśrēṣṭhō gaṇaprēṣṭhō gaṇādhirāṭ |
gaṇarāḍgaṇagōptātha gaṇāṅgō gaṇadaivatam || 3 ||

gaṇabandhurgaṇasuhr̥dgaṇādhīśō gaṇaprathaḥ |
gaṇapriyasakhaḥ śaśvadgaṇapriyasuhr̥ttathā || 4 ||

gaṇapriyaratō nityaṁ gaṇaprītivivardhanaḥ |
gaṇamaṇḍalamadhyasthō gaṇakēliparāyaṇaḥ || 5 ||

gaṇāgraṇīrgaṇēśānō gaṇagītō gaṇōcchrayaḥ |
gaṇyō gaṇahitō garjadgaṇasēnō gaṇōddhataḥ || 6 ||

gaṇabhītipramathanō gaṇabhītyapahārakaḥ |
gaṇanārhō gaṇaprauḍhō gaṇabhartā gaṇaprabhuḥ || 7 ||

gaṇasēnō gaṇacarō gaṇaprajñō gaṇaikarāṭ |
gaṇāgryō gaṇanāmā ca gaṇapālanatatparaḥ || 8 ||

gaṇajidgaṇagarbhasthō gaṇapravaṇamānasaḥ |
gaṇagarvaparīhartā gaṇō gaṇanamaskr̥taḥ || 9 ||

gaṇārcitāṅghriyugalō gaṇarakṣaṇakr̥tsadā |
gaṇadhyātō gaṇagururgaṇapraṇayatatparaḥ || 10 ||

gaṇāgaṇaparitrātā gaṇādhiharaṇōddhuraḥ |
gaṇasēturgaṇanutō gaṇakēturgaṇāgragaḥ || 11 ||

gaṇahēturgaṇagrāhī gaṇānugrahakārakaḥ |
gaṇāgaṇānugrahabhūrgaṇāgaṇavarapradaḥ || 12 ||

gaṇastutō gaṇaprāṇō gaṇasarvasvadāyakaḥ |
gaṇavallabhamūrtiśca gaṇabhūtirgaṇēṣṭadaḥ || 13 ||

gaṇasaukhyapradātā ca gaṇaduḥkhapraṇāśanaḥ |
gaṇaprathitanāmā ca gaṇābhīṣṭakaraḥ sadā || 14 ||

gaṇamānyō gaṇakhyātō gaṇavītō gaṇōtkaṭaḥ |
gaṇapālō gaṇavarō gaṇagauravadāyakaḥ || 15 ||

gaṇagarjitasantuṣṭō gaṇasvacchandagaḥ sadā |
gaṇarājō gaṇaśrīdō gaṇābhayakaraḥ kṣaṇāt || 16 ||

gaṇamūrdhābhiṣiktaśca gaṇasainyapurassaraḥ |
guṇātītō guṇamayō guṇatrayavibhāgakr̥t || 17 ||

guṇī guṇākr̥tidharō guṇaśālī guṇapriyaḥ |
guṇapūrṇō guṇāmbhōdhirguṇabhāgguṇadūragaḥ || 18 ||

guṇāguṇavapurgauṇaśarīrō guṇamaṇḍitaḥ |
guṇastraṣṭā guṇēśānō guṇēśō:’tha guṇēśvaraḥ || 19 ||

guṇasr̥ṣṭajagatsaṅghō guṇasaṅghō guṇaikarāṭ | [guṇamukhyō]
guṇapravr̥ṣṭō guṇabhūrguṇīkr̥tacarācaraḥ || 20 ||

guṇapravaṇasantuṣṭō guṇahīnaparāṅmukhaḥ |
guṇaikabhūrguṇaśrēṣṭhō guṇajyēṣṭhō guṇaprabhuḥ || 21 ||

guṇajñō guṇasampūjyō guṇaikasadanaṁ sadā |
guṇapraṇayavān gauṇaprakr̥tirguṇabhājanam || 22 ||

guṇipraṇatapādābjō guṇigītō guṇōjjvalaḥ |
guṇavān guṇasampannō guṇānanditamānasaḥ || 23 ||

guṇasañcāracaturō guṇasañcayasundaraḥ |
guṇagaurō guṇādhārō guṇasaṁvr̥tacētanaḥ || 24 ||

guṇakr̥dguṇabhr̥nnityaṁ guṇāgryō guṇapāradr̥k | [guṇyō]
guṇapracārī guṇayugguṇāguṇavivēkakr̥t || 25 ||

guṇākarō guṇakarō guṇapravaṇavardhanaḥ |
guṇagūḍhacarō gauṇasarvasaṁsāracēṣṭitaḥ || 26 ||

guṇadakṣiṇasauhārdō guṇalakṣaṇatattvavit |
guṇahārī guṇakalō guṇasaṅghasakhassadā || 27 ||

guṇasaṁskr̥tasaṁsārō guṇatattvavivēcakaḥ |
guṇagarvadharō gauṇasukhaduḥkhōdayō guṇaḥ || 28 ||

guṇādhīśō guṇalayō guṇavīkṣaṇalālasaḥ |
guṇagauravadātā ca guṇadātā guṇapradaḥ || 29 ||

guṇakr̥dguṇasambandhō guṇabhr̥dguṇabandhanaḥ |
guṇahr̥dyō guṇasthāyī guṇadāyī guṇōtkaṭaḥ || 30 ||

guṇacakradharō gauṇāvatārō guṇabāndhavaḥ |
guṇabandhurguṇaprajñō guṇaprājñō guṇālayaḥ || 31 ||

guṇadhātā guṇaprāṇō guṇagōpō guṇāśrayaḥ |
guṇayāyī guṇādhāyī guṇapō guṇapālakaḥ || 32 ||

guṇāhr̥tatanurgauṇō gīrvāṇō guṇagauravaḥ |
guṇavatpūjitapadō guṇavatprītidāyakaḥ || 33 ||

guṇavadgītakīrtiśca guṇavadbaddhasauhr̥daḥ |
guṇavadvaradō nityaṁ guṇavatpratipālakaḥ || 34 ||

guṇavadguṇasantuṣṭō guṇavadracitastavaḥ |
guṇavadrakṣaṇaparō guṇavatpraṇatapriyaḥ || 35 ||

guṇavaccakrasañcārō guṇavatkīrtivardhanaḥ |
guṇavadguṇacittasthō guṇavadguṇarakṣakaḥ || 36 ||

guṇavatpōṣaṇakarō guṇavacchatrusūdanaḥ |
guṇavatsiddhidātā ca guṇavadgauravapradaḥ || 37 ||

guṇavatpraṇavasvāntō guṇavadguṇabhūṣaṇaḥ |
guṇavatkulavidvēṣivināśakaraṇakṣamaḥ || 38 ||

guṇistutaguṇō garjapralayāmbudanissvanaḥ |
gajō gajapatirgarjadgajayuddhaviśāradaḥ || 39 ||

gajāsyō gajakarṇō:’tha gajarājō gajānanaḥ |
gajarūpadharō garjadgajayūthōddharadhvaniḥ || 40 ||

gajādhīśō gajādhārō gajāsurajayōddhuraḥ |
gajadantō gajavarō gajakumbhō gajadhvaniḥ || 41 ||

gajamāyō gajamayō gajaśrīrgajagarjitaḥ |
gajamayāharō nityaṁ gajapuṣṭipradāyakaḥ || 42 ||

gajōtpattirgajatrātā gajahēturgajādhipaḥ |
gajamukhyō gajakulapravarō gajadaityahā || 43 ||

gajakēturgajādhyakṣō gajasēturgajākr̥tiḥ |
gajavandyō gajaprāṇō gajasēvyō gajaprabhuḥ || 44 ||

gajamattō gajēśānō gajēśō gajapuṅgavaḥ |
gajadantadharō guñjanmadhupō gajavēṣabhr̥t || 45 ||

gajacchadma gajāgrasthō gajayāyī gajājayaḥ |
gajarāḍgajayūthasthō gajagañjakabhañjakaḥ || 46 ||

garjitōjjhitadaityāsurgarjitatrātaviṣṭapaḥ |
gānajñō gānakuśalō gānatattvavivēcakaḥ || 47 ||

gānaślāghī gānarasō gānajñānaparāyaṇaḥ |
gānāgamajñō gānāṅgō gānapravaṇacētanaḥ || 48 ||

gānakr̥dgānacaturō gānavidyāviśāradaḥ |
gānadhyēyō gānagamyō gānadhyānaparāyaṇaḥ || 49 ||

gānabhūrgānaśīlaśca gānaśālī gataśramaḥ |
gānavijñānasampannō gānaśravaṇalālasaḥ || 50 ||

gānāyattō gānamayō gānapraṇayavān sadā |
gānadhyātā gānabuddhirgānōtsukamanāḥ punaḥ || 51 ||

gānōtsukō gānabhūmirgānasīmā guṇōjjvalaḥ |
gānāṅgajñānavān gānamānavān gānapēśalaḥ || 52 ||

gānavatpraṇayō gānasamudrō gānabhūṣaṇaḥ |
gānasindhurgānaparō gānaprāṇō gānāśrayaḥ || 53 ||

gānaikabhūrgānahr̥ṣṭō gānacakṣurgānaikadr̥k |
gānamattō gānarucirgānavidgānavitpriyaḥ || 54 ||

gānāntarātmā gānāḍhyō gānābhrājatsubhāsvaraḥ |
gānamāyō gānadharō gānavidyāviśōdhakaḥ || 55 ||

gānāhitaghnō gānēndrō gānalīnō gatipriyaḥ |
gānādhīśō gānalayō gānādhārō gatīśvaraḥ || 56 ||

gānavanmānadō gānabhūtirgānaikabhūtimān |
gānatānaratō gānatānadhyānavimōhitaḥ || 57 ||

gururgurūdaraśrōṇirgurutattvārthadarśanaḥ |
gurustutō guruguṇō gurumāyō gurupriyaḥ || 58 ||

gurukīrtirgurubhujō guruvakṣā guruprabhaḥ |
gurulakṣaṇasampannō gurudrōhaparāṅmukhaḥ || 59 ||

guruvidyō gurutrāṇō gurubāhurbalōcchrayaḥ |
gurudaityaprāṇaharō gurudaityāpahārakaḥ || 60 ||

gurugarvaharō guhyapravarō gurudarpahā |
gurugauravadāyī ca gurubhītyapahārakaḥ || 61 ||

guruśuṇḍō guruskandhō gurujaṅghō guruprathaḥ |
guruphālō gurugalō guruśrīrgurugarvanut || 62 ||

gurūrurgurupīnāṁsō gurupraṇayalālasaḥ |
gurumukhyō gurukulasthāyī guruguṇassadā || 63 ||

gurusaṁśayabhēttā ca gurumānyapradāyakaḥ |
gurudharmasadārādhyō gurudharmanikētanaḥ || 64 || [dhārmika]

gurudaityakulacchēttā gurusainyō gurudyutiḥ |
gurudharmāgragaṇyō:’tha gurudharmadhurandharaḥ |
gariṣṭhō gurusantāpaśamanō gurupūjitaḥ || 65 ||

gurudharmadharō gauradharmādhārō gadāpahaḥ |
guruśāstravicārajñō guruśāstrakr̥tōdyamaḥ || 66 ||

guruśāstrārthanilayō guruśāstrālayassadā |
gurumantrō guruśrēṣṭhō gurumantraphalapradaḥ || 67 ||

[*gurupātakasandōhaprāyaścittāyitārcanaḥ*]
gurustrīgamanōddāmaprāyaścittanivārakaḥ |
gurusaṁsārasukhadō gurusaṁsāraduḥkhabhit || 68 ||

guruślāghāparō gaurabhānukhaṇḍāvataṁsabhr̥t |
guruprasannamūrtiśca guruśāpavimōcakaḥ || 69 ||

gurukāntirgurumahān guruśāsanapālakaḥ |
gurutantrō guruprajñō gurubhō gurudaivatam || 70 ||

guruvikramasañcārō gurudr̥gguruvikramaḥ |
gurukramō guruprēṣṭhō gurupāṣaṇḍakhaṇḍakaḥ || 71 ||

gurugarjitasampūrṇabrahmāṇḍō gurugarjitaḥ |
guruputrapriyasakhō guruputrabhayāpahaḥ || 72 ||

guruputraparitrātā guruputravarapradaḥ |
guruputrārtiśamanō guruputrādhināśanaḥ || 73 ||

guruputraprāṇadātā gurubhaktiparāyaṇaḥ |
guruvijñānavibhavō gaurabhānuvarapradaḥ || 74 ||

gaurabhānustutō gaurabhānutrāsāpahārakaḥ |
gaurabhānupriyō gaurabhānurgauravavardhanaḥ || 75 ||

gaurabhānuparitrātā gaurabhānusakhassadā |
gaurabhānuprabhurgaurabhānubhītipraṇāśanaḥ || 76 ||

gaurītējassamutpannō gaurīhr̥dayanandanaḥ |
gaurīstanandhayō gaurīmanōvāñchitasiddhikr̥t || 77 ||

gaurō gauraguṇō gauraprakāśō gaurabhairavaḥ |
gaurīśanandanō gaurīpriyaputrō gadādharaḥ || 78 ||

gaurīvarapradō gaurīpraṇayō gaurasacchaviḥ |
gaurīgaṇēśvarō gaurīpravaṇō gaurabhāvanaḥ || 79 ||

gaurātmā gaurakīrtiśca gaurabhāvō gariṣṭhadr̥k |
gautamō gautamīnāthō gautamīprāṇavallabhaḥ || 80 ||

gautamābhīṣṭavaradō gautamābhayadāyakaḥ |
gautamapraṇayaprahvō gautamāśramaduḥkhahā || 81 ||

gautamītīrasañcārī gautamītīrthanāyakaḥ |
gautamāpatparihārō gautamādhivināśanaḥ || 82 ||

gōpatirgōdhanō gōpō gōpālapriyadarśanaḥ |
gōpālō gōgaṇādhīśō gōkaśmalanivartakaḥ || 83 ||

gōsahasrō gōpavarō gōpagōpīsukhāvahaḥ |
gōvardhanō gōpagōpō gōmāngōkulavardhanaḥ || 84 ||

gōcarō gōcarādhyakṣō gōcaraprītivr̥ddhikr̥t |
gōmī gōkaṣṭasantrātā gōsantāpanivartakaḥ || 85 ||

gōṣṭhō gōṣṭhāśrayō gōṣṭhapatirgōdhanavardhanaḥ |
gōṣṭhapriyō gōṣṭhamayō gōṣṭhāmayanivartakaḥ || 86 ||

gōlōkō gōlakō gōbhr̥dgōbhartā gōsukhāvahaḥ |
gōdhuggōdhuggaṇaprēṣṭhō gōdōgdhā gōpayapriyaḥ || 87 ||

gōtrō gōtrapatirgōtraprabhurgōtrabhayāpahaḥ |
gōtravr̥ddhikarō gōtrapriyō gōtrārtināśanaḥ || 88 ||

gōtrōddhāraparō gōtrapravarō gōtradaivatam |
gōtravikhyātanāmā ca gōtrī gōtraprapālakaḥ || 89 ||

gōtrasēturgōtrakēturgōtrahēturgataklamaḥ |
gōtratrāṇakarō gōtrapatirgōtrēśapūjitaḥ || 90 ||

gōtravidgōtrabhittrātā gōtrabhidvaradāyakaḥ |
gōtrabhitpūjitapadō gōtrabhicchatrusūdanaḥ || 91 ||

gōtrabhitprītidō nityaṁ gōtrabhidgōtrapālakaḥ |
gōtrabhidgītacaritō gōtrabhidrājyarakṣakaḥ || 92 ||

gōtrabhidvaradāyī ca gōtrabhitpraṇayāspadam |
gōtrabhidbhayasambhēttā gōtrabhinmānadāyakaḥ || 93 ||

gōtrabhidgōpanaparō gōtrabhitsainyanāyakaḥ |
gōtrādhipapriyō gōtraputrīputrō giripriyaḥ || 94 ||

granthajñō granthakr̥dgranthagranthabhidgranthavighnahā |
granthādirgranthasañcārō granthaśravaṇalōlupaḥ || 95 ||

granthādhīnakriyō granthapriyō granthārthatattvavit |
granthasaṁśayasañchēttā granthavaktā grahāgraṇīḥ || 96 ||

granthagītaguṇō granthagītō granthādipūjitaḥ |
granthārambhastutō granthagrāhī granthārthapāradr̥k || 97 ||

granthadr̥ggranthavijñānō granthasandarbhaśōdhakaḥ |
granthakr̥tpūjitō granthakarō granthaparāyaṇaḥ || 98 ||

granthapārāyaṇaparō granthasandēhabhañjakaḥ |
granthakr̥dvaradātā ca granthakr̥dgranthavanditaḥ || 99 ||

granthānuraktō granthajñō granthānugrahadāyakaḥ |
granthāntarātmā granthārthapaṇḍitō granthasauhr̥daḥ || 100 ||

granthapāraṅgamō granthaguṇavidgranthavigrahaḥ |
granthasēturgranthahēturgranthakēturgrahāgragaḥ || 101 ||

granthapūjyō granthagēyō granthagrathanalālasaḥ |
granthabhūmirgrahaśrēṣṭhō grahakēturgrahāśrayaḥ || 102 ||

granthakārō granthakāramānyō granthaprasārakaḥ |
granthaśramajñō granthāṅgō granthabhramanivārakaḥ || 103 ||

granthapravaṇasarvāṅgō granthapraṇayatatparaḥ |
gītō gītaguṇō gītakīrtirgītaviśāradaḥ || 104 ||

gītasphītayaśā gītapraṇayī gītacañcuraḥ |
gītaprasannō gītātmā gītalōlō gataspr̥haḥ || 105 ||

gītāśrayō gītamayō gītātattvārthakōvidaḥ |
gītāsaṁśayasañchēttā gītāsaṅgītaśāśanaḥ || 106 ||

gītārthajñō gītatattvō gītātattvaṁ gītāśrayaḥ |
gītāsārō gītākr̥tirgītāvighnanāśanaḥ || 107 ||

gītāsaktō gītalīnō gītāvigatasañjvaraḥ |
gītaikadhr̥ggītabhūtirgītaprītirgatālasaḥ || 108 ||

gītavādyapaṭurgītaprabhurgītārthatattvavit |
gītāgītavivēkajñō gītāpravaṇacētanaḥ || 109 ||

gatabhīrgatavidvēṣō gatasaṁsārabandhanaḥ |
gatamāyō gatatrāsō gataduḥkhō gatajvaraḥ || 110 ||

gatāsuhr̥dgatājñānō gataduṣṭāśayō gataḥ |
gatārtirgatasaṅkalpō gataduṣṭavicēṣṭitaḥ || 111 ||

gatāhaṅkārasañcārō gatadarpō gatāhitaḥ |
gatavighnō gatabhayō gatāgatanivārakaḥ || 112 ||

gatavyathō gatāpāyō gatadōṣō gatēḥ paraḥ |
gatasarvavikārō:’tha gatagarjitakuñjaraḥ || 113 ||

gatakampitabhūpr̥ṣṭhō gataruggatakalmaṣaḥ |
gatadainyō gatastainyō gatamānō gataśramaḥ || 114 ||

gatakrōdhō gataglānirgatamlānō gatabhramaḥ |
gatābhāvō gatabhavō gatatattvārthasaṁśayaḥ || 115 ||

gayāsuraśiraśchēttā gayāsuravarapradaḥ |
gayāvāsō gayānāthō gayāvāsinamaskr̥taḥ || 116 ||

gayātīrthaphalādhyakṣō gayāyātrāphalapradaḥ |
gayāmayō gayākṣētraṁ gayākṣētranivāsakr̥t || 117 ||

gayāvāsistutō gāyanmadhuvratalasatkaṭaḥ |
gāyakō gāyakavarō gāyakēṣṭaphalapradaḥ || 118 ||

gāyakapraṇayī gātā gāyakābhayadāyakaḥ |
gāyakapravaṇasvāntō gāyakaprathamassadā || 119 ||

gāyakōdgītasamprītō gāyakōtkaṭavighnahā |
gānagēyō gāyakēśō gāyakāntarasañcaraḥ || 120 ||

gāyakapriyadaḥ śaśvadgāyakādhīnavigrahaḥ |
gēyō gēyaguṇō gēyacaritō gēyatattvavit || 121 ||

gāyakatrāsahā granthō granthatattvavivēcakaḥ |
gāḍhānurāgō gāḍhāṅgō gāḍhagaṅgājalōdvahaḥ || 122 ||

gāḍhāvagāḍhajaladhirgāḍhaprajñō gatāmayaḥ |
gāḍhapratyarthisainyō:’tha gāḍhānugrahatatparaḥ || 123 ||

gāḍhāślēṣarasābhijñō gāḍhanivr̥tisādhakaḥ |
gaṅgādharēṣṭavaradō gaṅgādharabhayāpahaḥ || 124 ||

gaṅgādharagururgaṅgādharadhyānaparassadā |
gaṅgādharastutō gaṅgādharārādhyō gatasmayaḥ || 125 ||

gaṅgādharapriyō gaṅgādharō gaṅgāmbusundaraḥ |
gaṅgājalarasāsvādacaturō gāṅganīrapaḥ || 126 ||

gaṅgājalapraṇayavāngaṅgātīravihārakr̥t |
gaṅgāpriyō gāṅgajalāvagāhanaparassadā || 127 ||

gandhamādanasaṁvāsō gandhamādanakēlikr̥t |
gandhānuliptasarvāṅgō gandhalubdhamadhuvrataḥ || 128 ||

gandhō gandharvarājaśca gandharvapriyakr̥tsadā |
gandharvavidyātattvajñō gandharvaprītivardhanaḥ || 129 ||

gakārabījanilayō gakārō garvigarvanut |
gandharvagaṇasaṁsēvyō gandharvavaradāyakaḥ || 130 ||

gandharvō gandhamātaṅgō gandharvakuladaivatam |
gandharvagarvasañchēttā gandharvavaradarpahā || 131 ||

gandharvapravaṇasvāntō gandharvagaṇasaṁstutaḥ |
gandharvārcitapādābjō gandharvabhayahārakaḥ || 132 ||

gandharvābhayadaḥ śaśvadgandharvapratipālakaḥ |
gandharvagītacaritō gandharvapraṇayōtsukaḥ || 133 ||

gandharvagānaśravaṇapraṇayī garvabhañjanaḥ |
gandharvatrāṇasannaddhō gandharvasamarakṣamaḥ || 134 ||

gandharvastrībhirārādhyō gānaṁ gānapaṭussadā |
gacchō gacchapatirgacchanāyakō gacchagarvahā || 135 ||

gaccharājaśca gacchēśō gaccharājanamaskr̥taḥ |
gacchapriyō gacchagururgacchatrāṇakr̥tōdyamaḥ || 136 ||

gacchaprabhurgacchacarō gacchapriyakr̥tōdyamaḥ |
gacchagītaguṇō gacchamaryādāpratipālakaḥ || 137 ||

gacchadhātā gacchabhartā gacchavandyō gurōrguruḥ |
gr̥tsō gr̥tsamadō gr̥tsamadābhīṣṭavarapradaḥ || 138 ||

gīrvāṇagītacaritō gīrvāṇagaṇasēvitaḥ |
gīrvāṇavaradātā ca gīrvāṇabhayanāśakr̥t || 139 ||

gīrvāṇagaṇasaṁvītō gīrvāṇārātisūdanaḥ |
gīrvāṇadhāma gīrvāṇagōptā gīrvāṇagarvahr̥t || 140 ||

gīrvāṇārtiharō nityaṁ gīrvāṇavaradāyakaḥ |
gīrvāṇaśaraṇaṁ gītanāmā gīrvāṇasundaraḥ || 141 ||

gīrvāṇaprāṇadō gantā gīrvāṇānīkarakṣakaḥ |
guhēhāpūrakō gandhamattō gīrvāṇapuṣṭidaḥ || 142 ||

gīrvāṇaprayutatrātā gītagōtrō gatāhitaḥ |
gīrvāṇasēvitapadō gīrvāṇaprathitō galan || 143 ||

gīrvāṇagōtrapravarō gīrvāṇaphaladāyakaḥ |
gīrvāṇapriyakartā ca gīrvāṇāgamasāravit || 144 ||

gīrvāṇagaṇasampattirgīrvāṇavyasanāpahaḥ |
gīrvāṇapraṇayō gītagrahaṇōtsukamānasaḥ || 145 ||

gīrvāṇaśramasaṁhartā gīrvāṇagaṇapālakaḥ |
grahō grahapatirgrāhō grahapīḍāpraṇāśanaḥ || 146 ||

grahastutō grahādhyakṣō grahēśō grahadaivatam |
grahakr̥dgrahabhartā ca grahēśānō grahēśvaraḥ || 147 ||

grahārādhyō grahatrātā grahagōptā grahōtkaṭaḥ |
grahagītaguṇō granthapraṇītā grahavanditaḥ || 148 ||

garvī garvīśvarō garvō garviṣṭhō garvigarvahā |
gavāṁ-priyō gavāṁ-nāthō gavēśānō gavāṁ-patiḥ || 149 ||

gavyapriyō gavāṅgōptā gavīsampattisādhakaḥ |
gavīrakṣaṇasannaddhō gavībhayaharaḥ kṣaṇāt || 150 ||

gavīgarvaharō gōdō gōpradō gōjayapradaḥ |
gajāyutabalō gaṇḍaguñjanmattamadhuvrataḥ || 151 ||

gaṇḍasthalagaladdānamilanmattālimaṇḍitaḥ |
guḍō guḍapriyō guṇḍagaladdānō guḍāśanaḥ || 152 ||

guḍākēśō guḍākēśasahāyō guḍalaḍḍubhuk |
guḍabhugguḍabhugguṇyō guḍākēśavarapradaḥ || 153 ||

guḍākēśārcitapadō guḍākēśasakhassadā |
gadādharārcitapadō gadādharavarapradaḥ || 154 ||

gadāyudhō gadāpāṇirgadāyuddhaviśāradaḥ |
gadahā gadadarpaghnō gadagarvapraṇāśanaḥ || 155 ||

gadagrastaparitrātā gadāḍambarakhaṇḍakaḥ |
guhō guhāgrajō guptō guhāśāyī guhāśayaḥ || 156 ||

guhāprītikarō gūḍhō gūḍhagulphō guṇaikadr̥k |
gīrgīḥpatirgirīśānō gīrdēvīgītasadguṇaḥ || 157 ||

gīrdēvō gīḥpriyō gīrbhūrgīrātmā gīḥpriyaṅkaraḥ |
gīrbhūmirgīrasajñō:’tha gīḥprasannō girīśvaraḥ || 158 ||

girīśajō girauśāyī girirājasukhāvahaḥ |
girirājārcitapadō girirājanamaskr̥taḥ || 159 ||

girirājaguhāviṣṭō girirājābhayapradaḥ |
girirājēṣṭavaradō girirājaprapālakaḥ || 160 ||

girirājasutāsūnurgirirājajayapradaḥ |
girivrajavanasthāyī girivrajacarassadā || 161 ||

gargō gargapriyō gargadēvō garganamaskr̥taḥ |
gargabhītiharō gargavaradō gargasaṁstutaḥ || 162 ||

gargagītaprasannātmā gargānandakarassadā |
gargapriyō gargamānapradō gargāribhañjakaḥ || 163 ||

gargavargaparitrātā gargasiddhipradāyakaḥ |
gargaglāniharō gargaśramahr̥dgargasaṅgataḥ || 164 ||

gargācāryō gargamunirgargasanmānabhājanaḥ |
gambhīrō gaṇitaprajñō gaṇitāgamasāravit || 165 ||

gaṇakō gaṇakaślāghyō gaṇakapraṇayōtsukaḥ |
gaṇakapravaṇasvāntō gaṇitō gaṇitāgamaḥ || 166 ||

gadyaṁ gadyamayō gadyapadyavidyāviśāradaḥ |
galalajñamahānāgō galadarcirgalanmadaḥ || 167 ||

galatkuṣṭhavyathāhantā galatuṣṭisukhapradaḥ |
gambhīranābhirgambhīrasvarō gambhīralōcanaḥ || 168 ||

gambhīraguṇasampannō gambhīragatiśōbhanaḥ |
garbhapradō garbharūpō garbhāpadvinivārakaḥ || 169 ||

garbhāgamanasambhāṣō garbhadō garbhaśōkanut |
garbhatrātā garbhagōptā garbhapuṣṭikarassadā || 170 ||

garbhāśrayō garbhamayō garbhābhayanivārakaḥ |
garbhādhārō garbhadharō garbhasantōṣasādhakaḥ || 171 ||

garbhagauravasandhānasādhanaṁ garbhagarvahr̥t |
garīyān garvanudgarvamardī garadamardakaḥ || 172 ||

garasantāpaśamanō gururājyasukhapradaḥ |

phalaśrutiḥ –
nāmnāṁ sahasramuditaṁ mahadgaṇapatēridam || 174 ||

gakārādi jagadvandyaṁ gōpanīyaṁ prayatnataḥ |
ya idaṁ prayataḥ prātastrisandhyaṁ vā paṭhēnnaraḥ || 173 ||

vāñchitaṁ samavāpnōti nātra kāryā vicāraṇā |
putrārthī labhatē putrān dhanārthī labhatē dhanam || 174 ||

vidyārthī labhatē vidyāṁ satyaṁ satyaṁ na saṁśayaḥ |
bhūrjatvaci samālikhya kuṅkumēna samāhitaḥ || 175 ||

caturthāṁ bhaumavārō ca candrasūryōparāgakē |
pūjayitvā gaṇadhīśaṁ yathōktavidhinā purā || 176 ||

pūjayēdyō yathāśaktyā juhuyācca śamīdalaiḥ |
guruṁ sampūjya vastrādyaiḥ kr̥tvā cāpi pradakṣiṇam || 177 ||

dhārayēdyaḥ prayatnēna sa sākṣādgaṇanāyakaḥ |
surāścāsuravaryāśca piśācāḥ kinnarōragaḥ || 178 ||

praṇamanti sadā taṁ vai duṣṭvāṁ vismitamānasāḥ |
rājā sapadi vaśyaḥ syāt kāminyastadvaśō sthirāḥ || 179 ||

tasya vaṁśō sthirā lakṣmīḥ kadāpi na vimuñcati |
niṣkāmō yaḥ paṭhēdētadgaṇēśvaraparāyaṇaḥ || 180 ||

sa pratiṣṭhāṁ parāṁ prāpya nijalōkamavāpnuyāt |
idaṁ tē kīrtitaṁ nāmnāṁ sahasraṁ dēvi pāvanam || 181 ||

na dēyaṁ kr̥paṇayātha śaṭhāya guruvidviṣē |
dattvā ca bhraṁśamāpnōti dēvatāyāḥ prakōpataḥ || 182 ||

iti śrutvā mahādēvī tadā vismitamānasā |
pūjayāmāsa vidhivadgaṇēśvarapadadvayam || 183 ||

iti śrīrudrayāmalē mahāguptasārē śivapārvatīsaṁvādē
gakārādi śrīgaṇapatisahasranāmastōtram |

Also Read:

Sri Ganesh Stotram – Gakara Sri Ganapathi Sahasranama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Gakara Sri Ganapathi Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top