Templesinindiainfo

Best Spiritual Website

Garbha Gita Lyrics in Hindi

Garbha Geetaa in Hindi:

॥ गर्भगीता ॥
वन्दे कृष्णं सुरेन्द्रं स्थितिलयजनने कारणं सर्वजन्तोः
स्वेच्छाचारं कृपालुं गुणगणरहितं योगिनां योगगम्यम् ।
द्वन्द्वातीतं च सत्यं हरमुखविबुधैः सेवितं ज्ञानरूपं
भक्ताधीनं तुरीयं नवघनरुचिरं देवकीनन्दनं तम् ॥

अर्जुन उवाच —
गर्भवासं जरामृत्युं किमर्थं भ्रमते नरः ।
कथं वा वहितं जन्म ब्रूहि देव जनार्दन ॥ १ ॥

श्रीभगवानुवाच —
मानवो मूढ अन्धश्च संसारेऽस्मिन् विलिप्यते ।
आशास्तथा न जहाति प्राणानां जनसम्पदाम् ॥ २ ॥

अर्जुन उवाच —
आशा केन जिता लोकैः संसारविषयौ तथा ।
केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥ ३ ॥

कामः क्रोधश्च लोभश्च मदमात्सर्यमेव च ।
एते मनसि वर्तन्ते कर्मपाशं कथम् त्यजेत् ॥ ४ ॥

श्रीभगवानुवाच —
ज्ञानाग्निर्दहते कर्म भूयोऽपि तेन लिप्यते ।
विशुद्धात्मा हि लोकः सः पुनर्जन्म न भुञ्जते ॥ ५ ॥

जितं सर्वकृतं कर्म विष्णुश्रीगुरुचिन्तनम् ।
विकल्पो नास्ति सङ्कल्पः पुनर्जन्म न विद्यते ॥ ६ ॥

नानाशास्त्रं पठेल्लोको नानादैवतपूजनम् ।
आत्मज्ञानं विना पार्थ सर्वकर्म निरर्थकम् ॥ ७ ॥

आचारः क्रियते कोटि दानं च गिरिकाञ्चनम् ।
आत्मतत्त्वं न जानाति मुक्तिर्नास्ति न संशयः ॥ ८ ॥

कोटियज्ञकृतं पुण्यं कोटिदानं हयो गजः ।
गोदानं च सहस्राणि मुक्तिर्नास्ति न वा शुचिः ॥ ९ ॥

न मोक्षं भ्रमते तीर्थं न मोक्षं भस्मलेपनम् ।
न मोक्षं ब्रह्मचर्यं हि मोक्षं नेन्द्रियनिग्रहः ॥ १० ॥

न मोक्षं कोटियज्ञं च न मोक्षं दानकाञ्चनम् ।
न मोक्षं वनवासेन न मोक्षं भोजनं विना ॥ ११ ॥

न मोक्षं मन्दमौनेन न मोक्षं देहताडनम् ।
न मोक्षं गायने गीतं न मोक्षं शिल्पनिग्रहम् ॥ १२ ॥

न मोक्षं कर्मकर्मेषु न मोक्षं मुक्तिभावने ।
न मोक्षं सुजटाभारं निर्जनसेवनस्तथा ॥ १३ ॥

न मोक्षं धारणाध्यानं न मोक्षं वायुरोधनम् ।
न मोक्षं कन्दभक्षेण न मोक्षं सर्वरोधनम् ॥ १४ ॥

यावद्बुद्धिविकारेण आत्मतत्त्वं न विन्दति ।
यावद्योगं च संन्यासं तावच्चित्तं न हि स्थिरम् ॥ १५ ॥

अभ्यन्तरं भवेत् शुद्धं चिद्भावस्य विकारजम् ।
न क्षालितं मनोमाल्यं किं भवेत् तपकोटिषु ॥ १६ ॥

अर्जुन उवाच —
अभ्यन्तरं कथं शुद्धं चिद्भावस्य पृथक् कृतम् ।
मनोमाल्यं सदा कृष्ण कथं तन्निर्मलं भवेत् ॥ १७ ॥

श्रीभगवानुवाच —
प्रशुद्धात्मा तपोनिष्ठो ज्ञानाग्निदग्धकल्मषः ।
तत्परो गुरुवाक्ये च पुनर्जन्म न भुञ्जते ॥ १८ ॥

अर्जुन उवाच —
कर्माकर्मद्वयं बीजं लोके हि दृढबन्धनम् ।
केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥ १९ ॥

श्रीभगवानुवाच —
कर्माकर्मद्वयं साधो ज्ञानाभ्याससुयोगतः ।
ब्रह्माग्निर्भुञ्जते बीजं अबीजं मुक्तिसाधकम् ॥ २० ॥

योगिनां सहजानन्दः जन्ममृत्युविनाशकम् ।
निषेधविधिरहितं अबीजं चित्स्वरूपकम् ॥ २१ ॥

तस्मात् सर्वान् पृथक् कृत्य आत्मनैव वसेत् सदा ।
मिथ्याभूतं जगत् त्यक्त्वा सदानन्दं लभेत् सुधीः ॥ २२ ॥

इति श्रीगर्भगीता समाप्ता ।

Also Read:

Garbha Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Garbha Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top