Templesinindiainfo

Best Spiritual Website

Guru Gita Long Version Lyrics in English

It is the heart of Skanda Purana in the form of a dialogue between Lord Shiva and Goddess Parvati. The direct experience of Suta is brilliantly expressed through each and every couplet in it.

The couplets of this Guru Gita is a great remedy for the longlasting disease of birth and death. It is the sweetest nectar for Sadhakas. The merit is diminished by drinking the nectar of heaven. By drinking the nectar of this Gita sin is destroyed which leads to Absolute Peace and Knowledge of one’s real nature.

Guru Gita in English:

॥ guru geetaa ॥
॥ prathamo’dhyaayah’ ॥

achintyaavyaktaroopaaya nirgunaaya ganaatmane ।
samastajagadaadhaaramoortaye brahmane namah’ ॥ 1 ॥

ri’shaya oochuh’ ।
soota soota mahaapraajnya nigamaagamapaaragam ।
gurusvaroopamasmaakam broohi sarvamalaapaham ॥ 2 ॥

yasya shravanamaatrena dehee duh’khaadvimuchyate ।
yena maargena munayah’ sarvajnyatvam prapedire ॥ 3 ॥

yatpraapya na punaryaati narah’ samsaarabandhanam ।
tathaavidham param tattvam vaktavyamadhunaa tvayaa ॥ 4 ॥

guhyaadguhyatamam saaram gurugeetaa visheshatah’ ।
tvatprasaadaachcha shrotavyaa tatsarvam broohi soota nah’ ॥ 5 ॥

iti sampraarthitah’ sooto munisanghairmuhurmuhuh’ ॥

kutoohalena mahataa provaacha madhuram vachah’ ॥ 6 ॥

soota uvaacha ।
shrunudhvam munayah’ sarve shraddhayaa parayaa mudaa ।
vadaami bhavarogaghneem geetaam maatri’svaroopineem ॥ 7 ॥

puraa kailaasashikhare siddhagandharvasevite ।
tatra kalpalataapushpamandire’tyantasundare ॥ 8 ॥

vyaaghraajine samaaseenam shukaadimunivanditam ।
bodhayantam param tattvam madhye munigane kvachit ॥ 9 ॥

pranamravadanaa shashvannamaskurvantamaadaraat ।
dri’sht’vaa vismayamaapanna paarvatee paripri’chchhati ॥ 10 ॥

paarvatyuvaacha ।
om namo deva devesha paraatpara jagadguro ।
tvaam namaskurvate bhaktyaa suraasuranaraah’ sadaa ॥ 11 ॥

vidhivishnumahendraadyairvandyah’ khalu sadaa bhavaan ।
namaskaroshi kasmai tvam namaskaaraashrayah’ kila ॥ 12 ॥

dri’sht’vaitatkarma vipulamaashcharya pratibhaati me ।
kimetanna vijaane’ham kri’payaa vada me prabho ॥ 13 ॥

bhagavan sarvadharmajnya vrataanaam vratanaayakam ।
broohi me kri’payaa shambho gurumaahaatmyamuttamam ॥ 14 ॥

kena maargena bho svaamin dehee brahmamayo bhavet ।
tatkri’paam kuru me svaaminnamaami charanau tava ॥ 15 ॥

iti sampraarthitah’ shashvanmahaadevo maheshvarah’ ।
aanandabharatih’ svaante paarvateemidamabraveet ॥ 16 ॥

shree mahaadeva uvaacha ।
na vaktavyamidam devi rahasyaatirahasyakam ।
na kasyaapi puraa proktam tvadbhaktyartham vadaami tat ॥ 17 ॥

mama roopaasi devi tvamatastatkathayaami te ।
lokopakaarakah’ prashno na kenaapi kri’tah’ puraa ॥ 18 ॥

yasya deve paraa bhaktiryathaa deve tathaa gurau ।
tasyaite kathitaa hyarthaah’ prakaashante mahaatmanah’ ॥ 19 ॥

yo guruh’ sa shivah’ prokto yah’ shivah’ sa guruh’ smri’tah’ ।
vikalpam yastu kurveeta sa naro gurutalpagah’ ॥ 20 ॥

durlabham trishu lokeshu tachchhri’nushva vadaamyaham ।
gurubrahma vinaa naanyah’ satyam satyam varaanane ॥ 21 ॥

vedashaastrapuraanaani chetihaasaadikaani cha ।
mantrayantraadividyaanaam mohanochchaat’anaadikam ॥ 22 ॥

shaivashaaktaagamaadeeni hyanye cha bahavo mataah’ ।
apabhramshaah’ samastaanaam jeevaanaam bhraantachetasaam ॥ 23 ॥

yapastapo vratam teertham yajnyo daanam tathaiva cha ।
gurutattvamavijnyaaya sarvam vyartham bhavetpriye ॥ 24 ॥

gurubuddhyaatmano naanyat satyam satyam varaanane ।
tallaabhaartham prayatnastu kartavyashcha maneeshibhih’ ॥ 25 ॥

good’haavidyaa jaganmaayaa dehashchaajnyaanasambhavah’ ।
vijnyaanam yatprasaadena gurushabdena kathayate ॥ 26 ॥

yadanghrikamaladvandvam dvandvataapanivaarakam ।
taarakam bhavasindhoshcha tam gurum pranamaamyaham ॥ 27 ॥

dehee brahma bhavedyasmaat tvatkri’paartham vadaami tat ।
sarvapaapavishuddhaatmaa shreeguroh’ paadasevanaat ॥ 28 ॥

sarvateerthaavagaahasya sampraapnoti phalam narah’ ।
guroh’ paadodakam peetvaa shesham shirasi dhaarayan ॥ 29 ॥

shoshanam paapapankasya deepanam jnyaanatejasah’ ।
guroh’ paadodakam samyak samsaaraarnavataarakam ॥ 30 ॥

ajnyaanamoolaharanam janmakarmanivaarakam ।
nyaanavijnyaanasiddhyartham gurupaadodakam pibet ॥ 31 ॥

gurupaadodakam paanam guroruchchhisht’abhojanam ।
gurumoorteh’ sadaa dhyaanam gurornaamnah’ sadaa japah’ ॥ 32 ॥

svadeshikasyaiva cha naamakeertanam
bhavedanantasya shivasya keertanam ।
svadeshikasyaiva cha naamachintanam
bhavedanantasya shivasya chintanam ॥ 33 ॥

yatpaadarenurvai nityam ko’pi samsaaravaaridhau ।
setubandhaayate naatham deshikam tamupaasmahe ॥ 34 ॥

yadanugrahamaatrena shokamohau vinashyatah’ ।
tasmai shreedeshikendraaya namo’stu paramaatmane ॥ 35 ॥

yasmaadanugraham labdhvaa mahadajnyaanmutsri’jet ।
tasmai shreedeshikendraaya namashchaabheesht’asiddhaye ॥ 36 ॥

kaasheekshetram nivaasashcha jaanhavee charanodakam ।
guruvishveshvarah’ saakshaat taarakam brahmanishchayah’ ॥ 37 ॥

gurusevaa gayaa proktaa dehah’ syaadakshayo vat’ah’ ।
tatpaadam vishnupaadam syaat tatra dattamanantakam ॥ 38 ॥

gurumoorti smarennityam gururnaama sadaa japet ।
guroraajnyaam prakurveeta guroranyam na bhaavayet ॥ 39 ॥

guruvaktre sthitam brahma praapyate tatprasaadatah’ ।
gurordhyaanam sadaa kuryaat kulastree svapatim yathaa ॥ 40 ॥

svaashramam cha svajaatim cha svakeertim pusht’ivardhanam ।
etatsarvam parityajya gurumeva samaashrayet ॥ 41 ॥

ananyaashchintayanto ye sulabham paramam sukham ।
tasmaatsarvaprayatnena guroraaraadhanam kuru ॥ 42 ॥

guruvaktre sthitaa vidyaa gurubhaktyaa cha labhyate ।
trailokye sphut’avaktaaro devarshipitri’maanavaah’ ॥ 43 ॥

gukaarashchaandhakaaro hi rukaarasteja uchyate ।
ajnyaanagraasakam brahma gurureva na samshayah’ ॥ 44 ॥

gukaaro bhavarogah’ syaat rukaarastannirodhakri’t ।
bhavarogaharatyaachcha gururityabhidheeyate ॥ 45 ॥

gukaarashcha gunaateeto roopaateeto rukaarakah’ ।
gunaroopaviheenatvaat gururityabhidheeyate ॥ 46 ॥

gukaarah’ prathamo varno maayaadigunabhaasakah’ ।
rukaaro’sti param brahma maayaabhraantivimochanam ॥ 47 ॥

evam gurupadam shresht’ham devaanaamapi durlabham ।
garud’oragagandharvasiddhaadisurapoojitam ॥ 48 ॥

dhruvam dehi mumukshoonaam naasti tattvam guroh’ param ।
guroraaraadhanam kuryaat svajeevatvam nivedayet ॥ 49 ॥

aasanam shayanam vastram vaahanam bhooshanaadikam ।
saadhakena pradaatavyam gurusantoshakaaranam ॥ 50 ॥

karmanaa manasaa vaachaa sarvadaa”raadhayedgurum ।
deerghadand’am namaskri’tya nirlajjau gurusannidhau ॥ 51 ॥

shareeramindriyam praanamarthasvajanabaandhavaan ।
aatmadaaraadikam sarvam sadgurubhyo nivedayet ॥ 52 ॥

gurureko jagatsarvam brahmavishnushivaatmakam ।
guroh’ parataram naasti tasmaatsampoojayedgurum ॥ 53 ॥

sarvashrutishiroratnaviraajitapadaambujam ।
vedaantaarthapravaktaaram tasmaat sampoojayedgurum ॥ 54 ॥

yasya smaranamaatrena jnyaanamutpadyate svayam ।
sa eva sarvasampattih’ tasmaatsampoojayedgurum ॥ 55 ॥

kri’mikot’ibhiraavisht’am durgandhakuladooshitam ।
anityam duh’khanilayam deham viddhi varaanane ॥ 56 ॥

samsaaravri’kshamaarood’haah’ patanti narakaarnave ।
yastaanuddharate sarvaan tasmai shreegurave namah’ ॥ 57 ॥

gururbrahmaa gururvishnurgururdevo maheshvarah’ ।
gurureva param brahma tasmai shreegurave namah’ ॥ 58 ॥

ajnyaanatimiraandhasya jnyaanaanjanashalaakayaa ।
chakshurunmeelitam yena tasmai shreegurave namah’ ॥ 59 ॥

akhand’amand’alaakaaram vyaaptam yena charaacharam ।
tatpadam darshitam yena tasmai shreegurave namah’ ॥ 60 ॥

sthaavaram jangamam vyaaptam yatkinchitsacharaacharam ।
tvampadam darshitam yena tasmai shreegurave namah’ ॥ 61 ॥

chinmayam vyaapitam sarvam trailokyam sacharaacharam ।
asitvam darshitam yena tasmai shreegurave namah’ ॥ 62 ॥

nimishannimishaardhvaadvaa yadvaakyaadai vimuchyate ।
svaatmaanam shivamaalokya tasmai shreegurave namah’ ॥ 63 ॥

chaitanyam shaashvatam shaantam vyomaateetam niranjanam ।
naadabindukalaateetam tasmai shreegurave namah’ ॥ 64 ॥

nirgunam nirmalam shaantam jangamam sthirameva cha ।
vyaaptam yena jagatsarvam tasmai shreegurave namah’ ॥ 65 ॥

sa pitaa sa cha me maataa sa bandhuh’ sa cha devataa ।
samsaaramohanaashaaya tasmai shreegurave namah’ ॥ 66 ॥

yatsattvena jagatsatyam yatprakaashena bhaati tat ।
yadaanandena nandanti tasmai shreegurave namah’ ॥ 67 ॥

yasminsthitamidam sarvam bhaati yadbhaanaroopatah’ ।
priyam putraadi yatpreetyaa tasmai shreegurave namah’ ॥ 68 ॥

yenedam darshitam tattvam chittachaityaadikam tathaa ।
yaagratsvapnasushuptyaadi tasmai shreegurave namah’ ॥ 69 ॥

yasya jnyaanamidam vishvam na dri’shyam bhinnabhedatah’ ।
sadaikarooparoopaaya tasmai shreegurave namah’ ॥ 70 ॥

yasya jnyaatam matam tasya matam yasya na veda sah’ ।
ananyabhaavabhaavaaya tasmai shreegurave namah’ ॥ 71 ॥

yasmai kaaranaroopaaya kaaryaroopena bhaati yat ।
kaaryakaaranaroopaaya tasmai shreegurave namah’ ॥ 72 ॥

naanaaroopamidam vishvam na kenaapyasti bhinnataa ।
kaaryakaaranaroopaaya tasmai shreegurave namah’ ॥ 73 ॥

nyaanashaktisamaarood’hatattvamaalaavibhooshane ।
bhuktimuktipradaatre cha tasmai shreegurave namah’ ॥ 74 ॥

anekajanmasampraaptakarmabandhavidaahine ।
nyaanaanilaprabhaavena tasmai shreegurave namah’ ॥ 75 ॥

shoshanam bhavasindhoshcha deepanam ksharasampadaam ।
guroh’ paadodakam yasya tasmai shreegurave namah’ ॥ 76 ॥

na guroradhikam tattvam na guroradhikam tapah’ ।
na guroradhikam jnyaanam tasmai shreegurave namah’ ॥ 77 ॥

mannaathah’ shreejagannaatho madguruh’ shreejagadguruh’ ।
mamaatmaa sarvabhootaatmaa tasmai shreegurave namah’ ॥ 78 ॥

gururaadiranaadishcha guruh’ paramadaivatam ।
gurumantrasamo naasti tasmai shreegurave namah’ ॥ 79 ॥

eka eva paro bandhurvishame samupasthite ।
guruh’ sakaladharmaatmaa tasmai shreegurave namah’ ॥ 80 ॥

gurumadhye sthitam vishvam vishvamadhye sthito guruh’ ।
gururvishvam na chaanyo’sti tasmai shreegurave namah’ ॥ 81 ॥

bhavaaranyapravisht’asya dingmohabhraantachetasah’ ।
yena sandarshitah’ panthaah’ tasmai shreegurave namah’ ॥ 82 ॥

taapatrayaagnitaptanaamashaantapraaninaam bhuvi ।
yasya paadodakam gangaa tasmai shreegurave namah’ ॥ 83 ॥

ajnyaanasarpadasht’aanaam praaninaam kashchikitsakah’ ।
samyagjnyaanamahaamantravedinam sadguru vinaa ॥ 84 ॥

hetave jagataameva samsaaraarnavasetave ।
prabhave sarvavidyaanaam shambhave gurave namah’ ॥ 85 ॥

dhyaanamoolam gurormoortih’ poojaamoolam guroh’ padam ।
mantramoolam gurorvaakyam muktimoolam guroh’ kri’paa ॥ 86 ॥

saptasaagaraparyantam teerthasnaanaphalam tu yat ।
gurupaadapayobindoh’ sahasraamshena tatphalam ॥ 87 ॥

shive rusht’e gurustraataa gurau rusht’e na kashchana ।
labdhvaa kulaguru samyaggurumeva samaashrayet ॥ 88 ॥

madhulubdho yathaa bhri’ngah’ pushpaatpushpaantaram vrajet ।
nyaanalubdhastathaa shishyo gurorgurvantaram vrajet ॥ 89 ॥

vande gurupadadvandvam vaangmanaateetagocharam ।
shvetaraktaprabhaabhinnam shivashaktyaatmakam param ॥ 90 ॥

gukaaram cha gunaateetam rookaaram roopavarjitam ।
gunaateetamaroopam cha yo dadyaat sa guruh’ smri’tah’ ॥ 91 ॥

atrinetrah’ shivah’ saakshaat dvibaahushcha harih’ smri’tah’ ।
yo’chaturvadano brahmaa shreeguruh’ kathitah’ priye ॥ 92 ॥

ayam mayaanjalirbaddho dayaasaagarasiddhaye ।
yadanugrahato jantushchitrasamsaaramuktibhaak ॥ 93 ॥

shreeguroh’ paramam roopam vivekachakshuragratah’ ।
mandabhaagyaa na pashyanti andhaah’ sooryodayam yathaa ॥ 94 ॥

kulaanaam kulakot’eenaam taarakastatra tatkshanaat ।
atastam sadguru jnyaatvaa trikaalamabhivaadayet ॥ 95 ॥

shreenaathacharanadvandvam yasyaam dishi viraajate ।
tasyaam dishi namaskuryaad bhaktyaa pratidinam priye ॥ 96 ॥

saasht’aangapranipaatena stuvannityam gurum bhajet ।
bhajanaatsthairyamaapnoti svasvaroopamayo bhavet ॥ 97 ॥

dorbhyaam padbhyaam cha jaanubhyaamurasaa shirasaa dri’shaa ।
manasaa vachasaa cheti pranaamosht’aanga uchyate ॥ 98 ॥

tasyai dishe satatamajjaliresha nityam
prakshipyataam mukharitairmadhuraih’ prasoonaih’ ।
yaagarti yatra bhagavaan guruchakravartee
vishvasthitipralayanaat’akanityasaakshee ॥ 99 ॥

abhaistaih’ kimu deerghakaalavimalairvyaadipradairdushkaraih’
praanaayaamashatairanekakaranairduh’khaatmakairdurjayaih’ ।
yasminnabhyudite vinashyati balee vaayuh’ svayam tatkshanaat
praaptum tatsahajasvabhaavamanisham seveta chaikam gurum ॥ 100 ॥

nyaanam vinaa muktipadam labhyate gurubhaktitah’ ।
guroh’ prasaadato naanyat saadhanam gurumaarginaam ॥ 101 ॥

yasmaatparataram naasti neti neteeti vai shrutih’ ।
manasaa vachasaa chaiva satyamaaraadhayedgurum ॥ 102 ॥

guroh’ kri’paaprasaadena brahmavishnushivaadayah’ ।
saamarthyamabhajan sarve sri’sht’isthityantakarmani ॥ 103 ॥

devakinnaragandharvaah’ pitri’yakshaastu tumburuh’ ।
munayo’pi na jaananti gurushushrooshane vidhim ॥ 104 ॥

taarkikaashchhaandasaashchaiva daivajnyaah’ karmat’haah’ priye ।
laukikaaste na jaananti gurutattvam niraakulam ॥ 105 ॥

mahaahankaaragarvena tatovidyaabalena cha ।
bhramantyetasmin samsaare ghat’eeyantram yathaa punah’ ॥ 106 ॥

yajnyino’pi na muktaah’ syuh’ na muktaa yoginastathaa ।
taapasaa api no muktaa gurutattvaatparaangmukhaah’ ॥ 107 ॥

na muktaastu gandharvaah’ pitri’yakshaastu chaaranaah’ ।
ri’shayah’ siddhadevaadyaa gurusevaaparaangmukhaah’ ॥ 108 ॥

॥ iti shreeskandapuraane uttarakhand’e umaamaheshvara samvaade
shree gurugeetaayaam prathamo’dhyaayah’ ॥

॥ dviteeyo’dhyaayah’ ॥

dhyaanam shrunu mahaadevi sarvaanandapradaayakam ।
sarvasaukhyakaram chaiva bhuktimuktipradaayakam ॥ 109 ॥

shreematparam brahma gurum smaraami
shreematparam brahma gurum bhajaami ।
shreematparam brahma gurum vadaami
shreematparam brahma gurum namaami ॥ 110 ॥

brahmaanandam paramasukhadam kevalam jnyaanamoortim
dvandvaateetam gaganasadri’sham tattvamasyaadilakshyam ।
ekam nityam vimalamachalam sarvadheesaakshibhootam
bhaavaateetam trigunarahitam sadgurum tam namaami ॥ 111 ॥

hri’dambuje karnikamadhyasamsthe
simhaasane samsthitadivyamoortim ।
dhyaayedgurum chandrakalaaprakaasham
sachchitsukhaabheesht’avaram dadhaanam ॥ 112 ॥

shvetaambaram shvetavilepapushpam
muktaavibhoosham muditam dvinetram ।
vaamaankapeet’hasthitadivyashaktim
mandasmitam poornakri’paanidhaanam ॥ 113 ॥

nyaanasvaroopam nijabhaavayuktam aanandamaanandakaram prasannam ।
yogeendrameed’yam bhavarogavaidyam shreemadgurum nityamaham namaami ॥ 114 ॥

vande guroonaam charanaaravindam sandarshitasvaatmasukhaambudheenaam ।
yanasya yeshaam gulikaayamaanam samsaarahaalaahalamohashaantyai ॥ 115 ॥

yasmin sri’sht’isthistidhvamsanigrahaanugrahaatmakam ।
kri’tyam panchavidham shashvat bhaasate tam gurum bhajet ॥ 116 ॥

paadaabje sarvasamsaaradaavakaalaanalam svake ।
brahmarandhre sthitaambhojamadhyastham chandramand’alam ॥ 117 ॥

akathaaditrirekhaabje sahasradalamand’ale ।
hamsapaarshvatrikone cha smarettanmadhyagam gurum ॥ 118 ॥

nityam shuddham niraabhaasam niraakaaram niranjanam ।
nityabodham chidaanandam gurum brahma namaamyaham ॥ 119 ॥

sakalabhuvanasri’sht’ih’ kalpitaasheshasri’sht’ih’
nikhilanigamadri’sht’ih’ satpadaarthaikasri’sht’ih’ ।
atadganaparamesht’ih’ satpadaarthaikadri’sht’ih’
bhavagunaparamesht’irmokshamaargaikadri’sht’ih’ ॥ 120 ॥

sakalabhuvanarangasthaapanaastambhayasht’ih’
sakarunarasavri’sht’istattvamaalaasamasht’ih’ ।
sakalasamayasri’sht’issachchidaanandadri’sht’ih’
nivasatu mayi nityam shreegurordivyadri’sht’ih’ ॥ 121 ॥

na guroradhikam na guroradhikam
na guroradhikam na guroradhikam ।
shivashaasanatah’ shivashaasanatah’
shivashaasanatah’ shivashaasanatah’ ॥ 122 ॥

idameva shivamidameva shivam idameva shivamidameva shivam ।
harishaasanato harishaasanato harishaasanato harishaasanatah’ ॥ 123 ॥

viditam viditam viditam viditam
vijanam vijanam vijanam vijanam ।
vidhishaasanato vidhishaasanato
vidhishaasanato vidhishaasanatah’ ॥ 124 ॥

evamvidham gurum dhyaatvaa jnyaanamutpadyate svayam ।
tadaa guroopadeshena mukto’hamiti bhaavayet ॥ 125 ॥

guroopadisht’amaargena manah’shuddhim tu kaarayet ।
anityam khand’ayetsarvam yatkinchidaatmagocharam ॥ 126 ॥

nyeyam sarvam prateetam cha jnyaanam cha mana uchyate ।
nyaanam jnyeyam samam kuryaannaanyah’ panthaa dviteeyakah’ ॥ 127 ॥

kimatra bahunoktena shaastrakot’ishatairapi ।
durlabhaa chittavishraantih’ vinaa gurukri’paam paraam ॥ 128 ॥

karunaakhad’gapaatena chhitvaa paashaasht’akam shishoh’ ।
samyagaanandajanakah’ sadguruh’ so’bhidheeyate ॥129 ॥

evam shrutvaa mahaadevi gurunindaam karoti yah’ ।
sa yaati narakaan ghoraan yaavachchandradivaakarau ॥ 130 ॥

yaavatkalpaantako dehastaavaddevi gurum smaret ।
gurulopaa na kartavyah’ svachchhando yadi vaa bhavet ॥ 131 ॥

hunkaarena na vaktavyam praajnyashishyaih’ kadaachana ।
guroragra na vaktavyamasatyam tu kadaachana ॥ 132 ॥

gurum tvankri’tya hunkri’tya gurusaannidhyabhaashanah’ ।
aranye nirjale deshe sambhaved brahmaraakshasah’ ॥ 133 ॥

advaitam bhaavayennityam sarvaavasthaasu sarvadaa ।
kadaachidapi no kuryaaddvaitam gurusannidhau ॥ 134 ॥

dri’shyavismri’tiparyantam kuryaad gurupadaarchanam ।
taadri’shasyaiva kaivalyam na cha tadvyatirekinah’ ॥ 135 ॥

api sampoornatattvajnyo gurutyaagi bhavedyadaa ।
bhavatyeva hi tasyaantakaale vikshepamutkat’am ॥ 136 ॥

gurukaaryam na langheta naapri’sht’vaa kaaryamaacharet ।
na hyuttisht’heddishe’natvaa gurusadbhvashobhitah’ ॥ 137 ॥

gurau sati svayam devi pareshaam tu kadaachana ।
upadesham na vai kuryaat tathaa chedraakshaso bhavet ॥ 138 ॥

na guroraashrame kuryaat dushpaanam parisarpanam ।
deekshaa vyaakhyaa prabhutvaadi guroraajnyaam na kaarayet ॥ 139 ॥

nopaashramam cha paryakam na cha paadaprasaaranam ।
naangabhogaadikam kuryaanna leelaamaparaamapi ॥ 140 ॥

guroonaam sadasadvaapi yaduktam tanna langhayet ।
kurvannaajnyaam divaa raatrau daasavannivasedguro ॥ 141 ॥

adattam na gurordravyamupabhunjeeta karhichit ।
datte cha rankavadgraahyam praano’pyetena labhyate ॥ 142 ॥

paadukaasanashayyaadi gurunaa yadabheesht’itam ।
namaskurveeta tatsarvam paadaabhyaam na spri’shet kvachit ॥ 143 ॥

gachchhatah’ pri’sht’hato gachchhet guruchchhaayaam na langhayet ।
nolbanam dhaarayedvesham naalankaaraamstatolbanaan ॥ 144 ॥

gurunindaakaram dri’sht’vaa dhaavayedatha vaasayet ।
sthaanam vaa tatparityaajyam jihvaachhedaakshamo yadi ॥ 145 ॥

nochchhisht’am kasyachiddeyam guroraajnyaam na cha tyajet ।
kri’tsnamuchchhisht’amaadaaya havirvadbhakshayetsvayam ॥ 146 ॥

naanri’tam naapriyam chaiva na garva naapi vaa bahu ।
na niyogadharam brooyaat guroraajnyaam vibhaavayet ॥ 147 ॥

prabho devakuleshaanaam svaamin raajan kuleshvara ।
iti sambodhanairbheeto sachcharedgurusannidhau ॥ 148 ॥

munibhih’ pannagairvaapi surairvaa shaapito yadi ।
kaalamri’tyubhayaadvaapi guruh’ santraati paarvati ॥ 149 ॥

ashaktaa hi suraadyaashcha hyashaktaah’ munayastathaa ।
gurushaapopapannasya rakshanaaya cha kutrachit ॥ 150 ॥

mantraraajamidam devi gururityaksharadvayam ।
smri’tivedapuraanaanaam saarameva na samshayah’ ॥ 151 ॥

satkaaramaanapoojaartham dand’akaashayadhaaranah’ ।
sa samnyaasee na vaktavyah’ samnyaasee jnyaanatatparah’ ॥ 152 ॥

vijaananti mahaavaakyam guroshcharana sevayaa ।
te vai samnyaasinah’ proktaa itare veshadhaarinaah’ ॥ 153 ॥

nityam brahma niraakaaram nirgunam satyachiddhanam ।
yah’ saakshaatkurute loke gurutvam tasya shobhate ॥ 154 ॥

guruprasaadatah’ svaatmanyaatmaaraamanireekshanaat ।
samataa muktimaargena svaatmajnyaanam pravartate ॥ 155 ॥

aabrahmastambhaparyantam paramaatmasvaroopakam ।
sthaavaram jangamam chaiva pranamaami jaganmayam ॥ 156 ॥

vandeham sachchidaanandam bhaavaateetam jagadgurum ।
nityam poornam niraakaaram nirgunam svaatmasamsthitam ॥ 157 ॥

paraatparataram dhyaayennityamaanandakaarakam ।
hri’dayaakaashamadhyastham shuddhasphat’ikasannibham ॥ 158 ॥

sphaat’ike sphaat’ikam roopam darpane darpano yathaa ।
tathaatmani chidaakaaramaanandam so’hamityuta ॥ 159 ॥

angusht’hamaatram purusham dhyaayechcha chinmayam hri’di ।
tatra sphurati yo bhaavah’ shrunu tatkathayaami te ॥ 160 ॥

ajo’hamamaro’ham cha hyanaadinidhano hyaham ।
avikaarashchidaanando hyaneeyaanmahato mahaan ॥ 161 ॥

apoorvamaparam nityam svayanjyotirniraamayam ।
virajam paramaakaasham dhruvamaanandamavyayam ॥ 162 ॥

agocharam tathaa’gamyam naamaroopavivarjitam ।
nih’shabdam tu vijaaneeyaatsvabhaavaadbrahma paarvati ॥ 163 ॥

yathaa gandhasvabhaavaavatvam karpoorakusumaadishu ।
sheetoshnatvasvabhaavatvam tathaa brahmani shaashvatam ॥ 164 ॥

yathaa nijasvabhaavena kund’alakat’akaadayah’ ।
suvarnatvena tisht’hanti tathaa’ham brahma shaashvatam ॥ 165 ॥

svayam tathaavidho bhootvaa sthaatavyam yatrakutrachit ।
keet’o bhri’nga iva dhyaanaadyathaa bhavati taadri’shah’ ॥ 166 ॥

gurudhyaanam tathaa kri’tvaa svayam brahmamayo bhavet ।
pind’e pade tathaa roope muktaaste naatra samshayah’ ॥ 167 ॥

shreepaarvatee uvaacha ।
pind’am kim tu mahaadeva padam kim samudaahri’tam ।
roopaateetam cha roopam kim etadaakhyaahi shankara ॥ 168 ॥

shreemahaadeva uvaacha ।
pind’am kund’alinee shaktih’ padam hamsamudaahri’tam ।
roopam binduriti jnyeyam roopaateetam niranjanam ॥ 169 ॥

pind’e muktaah’ pade muktaa roope muktaa varaanane ।
roopaateete tu ye muktaaste muktaa naatra samshayah’ ॥ 170 ॥

gururdhyaanenaiva nityam dehee brahmamayo bhavet ।
sthitashcha yatra kutraapi mukto’sau naatra samshayah’ ॥ 171 ॥

nyaanam svaanubhavah’ shaantirvairaagyam vaktri’taa dhri’tih’ ।
shad’gunaishvaryayukto hi bhagavaan shreeguruh’ priye ॥ 172 ॥

guruh’ shivo gururdevo gururbandhuh’ shareerinaam ।
gururaatmaa gururjeevo guroranyanna vidyate ॥ 173 ॥

ekaakee nispri’hah’ shaantashchintaasooyaadivarjitah’ ।
baalyabhaavena yo bhaati brahmajnyaanee sa uchyate ॥ 174 ॥

na sukham vedashaastreshu na sukham mantrayantrake ।
guroh’ prasaadaadanyatra sukham naasti maheetale ॥ 175 ॥

chaarvaakavaishnavamate sukham praabhaakare na hi ।
guroh’ paadaantike yadvatsukham vedaantasammatam ॥ 176 ॥

na tatsukham surendrasya na sukham chakravartinaam ।
yatsukham veetaraagasya munerekaantavaasinah’ ॥ 177 ॥

nityam brahmarasam peetvaa tri’pto yah’ paramaatmani ।
indram cha manyate tuchchham nri’paanaam tatra kaa kathaa ॥ 178 ॥

yatah’ paramakaivalyam gurumaargena vai bhavet ।
gurubhaktiratah’ kaaryaa sarvadaa mokshakaankshibhih’ ॥ 179 ॥

eka evaadviteeyo’ham guruvaakyena nishchitah’ ।
evamabhyasyataa nityam na sevyam vai vanaantaram ॥ 180 ॥

abhyaasaannimishenaivam samaadhimadhigachchhati ।
aajanmajanitam paapam tatkshanaadeva nashyati ॥ 181 ॥

kimaavaahanamavyaktai vyaapakam kim visarjanam ।
amoorto cha katham poojaa katham dhyaanam niraamaye ॥ 182 ॥

gururvishnuh’ sattvamayo raajasashchaturaananah’ ।
taamaso rudraroopena sri’jatyavati hanti cha ॥ 183 ॥

svayam brahmamayo bhootvaa tatparam naavalokayet ।
paraatparataram naanyat sarvagam cha niraamayam ॥ 184 ॥

tasyaavalokanam praapya sarvasangavivarjitah’ ।
ekaakee nispri’hah’ shaantah’ sthaatavyam tatprasaadatah’ ॥ 185 ॥

labdham vaa’tha na labdham vaa svalpam vaa bahulam tathaa ।
nishkaamenaiva bhoktavyam sadaa santusht’amaanasah’ ॥ 186 ॥

sarvajnyapadamityaahurdehee sarvamayo bhuvi ।
sadaa’nandah’ sadaa shaanto ramate yatrakutrachit ॥ 187 ॥

yatraiva tisht’hate so’pi sa deshah’ punyabhaajanah’ ।
muktasya lakshanam devi tavaagre kathitam mayaa ॥ 188 ॥

upadeshastvayam devi gurumaargena muktidah’ ।
gurubhaktistathaatyaantaa kartavyaa vai maneeshibhih’ ॥ 189 ॥

nityayuktaashrayah’ sarvo vedakri’tsarvavedakri’t ।
svaparajnyaanadaataa cha tam vande gurumeeshvaram ॥ 190 ॥

yadyapyadheetaa nigamaah’ shad’angaa aagamaah’ priye ।
adhyaatmaadeeni shaastraani jnyaanam naasti gurum vinaa ॥ 191 ॥

shivapoojaarato vaapi vishnupoojaarato’thavaa ।
gurutattvaviheenashchettatsarvam vyarthameva hi ॥ 192 ॥

shivasvaroopamajnyaatvaa shivapoojaa kri’taa yadi ।
saa poojaa naamamaatram syaachchitradeepa iva priye ॥ 193 ॥

sarvam syaatsaphalam karma gurudeekshaaprabhaavatah’ ।
gurulaabhaatsarvalaabho guruheenastu baalishah’ ॥ 194 ॥

guruheenah’ pashuh’ keet’ah’ patango vaktumarhati ।
shivaroopam svaroopam cha na jaanaati yatassvayam ॥ 195 ॥

tasmaatsarvaprayatnena sarvasangavivarjitah’ ।
vihaaya shaastrajaalaani gurumeva samaashrayet ॥ 196 ॥

nirastasarvasandeho ekeekri’tya sudarshanam ।
rahasyam yo darshayati bhajaami gurumeeshvaram ॥ 197 ॥

nyaanaheeno gurustyaajyo mithyaavaadi vid’ambakah’ ।
svavishraantim na jaanaati parashaantim karoti kim ॥ 198 ॥

shilaayaah’ kim param jnyaanam shilaasanghaprataarane ।
svayam tartum na jaanaati param nistaarayet katham ॥ 199 ॥

na vandaneeyaaste kasht’am darshanaadbhraantikaarakaah’ ।
varjayetaan gurun doore dheeraaneva samaashrayet ॥ 200 ॥

paashand’inah’ paaparataah’ naastikaa bhedabuddhayah’ ।
streelampat’aa duraachaaraah’ kri’taghnaa bakavri’ttayah’ ॥ 201 ॥

karmabhrasht’aah’ kshamaanasht’aa nindyatarkeshcha vaadinah’ ।
kaaminah’ krodhinashchaiva himsraashchand’aah’ shat’haastathaa ॥ 202 ॥

nyaanaluptaa na kartavyaa mahaapaapaastathaa priye ।
ebhyo bhinno guruh’ sevyah’ ekabhaktyaa vichaarya cha ॥ 203 ॥

shishyaadanyatra deveshi na vadedyasya kasyachit ।
naraanaam cha phalapraaptau bhaktireva hi kaaranam ॥ 204 ॥

good’ho dri’d’hashcha preetashcha maunena susamaahitah’ ।
sakri’tkaamagatau vaapi panchadhaa gurureeritah’ ॥ 205 ॥

sarvam gurumukhaallabdham saphalam paapanaashanam ।
yadyadaatmahitam vastu tattaddravyam na vanchayet ॥ 206 ॥

gurudevaarpanam vastu tena tusht’o’smi suvrate ।
shreeguroh’ paadukaam mudraam moolamantram cha gopayet ॥ 207 ॥

nataasmi te naatha padaaravindam
buddheendriyaapraanamanovachobhih’ ।
yachchintyate bhaavita aatmayuktau
mumukshibhih’ karmamayopashaantaye ॥ 208 ॥

anena yadbhavetkaaryam tadvadaami tava priye ।
lokopakaarakam devi laukikam tu vivarjayet ॥ 209 ॥

laukikaaddharmato yaati jnyaanaheeno bhavaarnave ।
nyaanabhaave cha yatsarvam karma nishkarma shaamyati ॥ 210 ॥

imaam tu bhaktibhaavena pat’hedvai shrunuyaadapi ।
likhitvaa yatpradaanena tatsarvam phalamashnute ॥ 211 ॥

gurugeetaamimaam devi hri’di nityam vibhaavaya ।
mahaavyaadhigatairduh’khaih’ sarvadaa prajapenmudaa ॥ 212 ॥

gurugeetaaksharaikaikam mantraraajamidam priye ।
anye cha vividhaa mantraah’ kalaam naarhanti shod’asheem ॥ 213 ॥

ananta phalamaapnoti gurugeetaa japena tu ।
sarvapaapaharaa devi sarvadaaridryanaashinee ॥ 214 ॥

akaalamri’tyuhartree cha sarvasankat’anaashinee ।
yaksharaakshasabhootaadichoravyaaghravighaatinee ॥ 215 ॥

sarvopadravakusht’haadidusht’adoshanivaarinee ।
yatphalam gurusaannidhyaattatphalam pat’hanaadbhavet ॥ 216 ॥

mahaavyaadhiharaa sarvavibhooteh’ siddhidaa bhavet ।
athavaa mohane vashye svayameva japetsadaa ॥ 217 ॥

kushadoorvaasane devi hyaasane shubhrakambale ।
upavishya tato devi japedekaagramaanasah’ ॥ 218 ॥

shuklam sarvatra vai proktam vashye raktaasanam priye ।
padmaasane japennityam shaantivashyakaram param ॥ 219 ॥

vastraasane cha daaridryam paashaane rogasambhavah’ ।
medinyaam duh’khamaapnoti kaasht’he bhavati nishphalam ॥ 220 ॥

kri’shnaajine jnyaanasiddhirmokshashreervyaaghracharmani ।
kushaasane jnyaanasiddhih’ sarvasiddhistu kambale ॥ 221 ॥

aagneyyaam karshanam chaiva vaayavyaam shatrunaashanam ।
nairri’tyaam darshanam chaiva eeshaanyaam jnyaanameva cha ॥ 222 ॥

udangmukhah’ shaantijapye vashye poorvamukhastathaa ।
yaamye tu maaranam proktam pashchime cha dhanaagamah’ ॥ 223 ॥

mohanam sarvabhootaanaam bandhamokshakaram param ।
devaraajnyaam priyakaram raajaanam vashamaanayet ॥ 224 ॥

mukhastambhakaram chaiva gunaanaam cha vivardhanam ।
dushkarmanaashanam chaiva tathaa satkarmasiddhidam ॥ 225 ॥

prasiddham saadhayetkaaryam navagrahabhayaapaham ।
duh’svapnanaashanam chaiva susvapnaphaladaayakam ॥ 226 ॥

mohashaantikaram chaiva bandhamokshakaram param ।
svaroopajnyaananilayam geetaashaastramidam shive ॥ 227 ॥

yam yam chintayate kaamam tam tam praapnoti nishchayam ।
nityam saubhaagyadam punyam taapatrayakulaapaham ॥ 228 ॥

sarvashaantikaram nityam tathaa vandhyaa suputradam ।
avaidhavyakaram streenaam saubhaagyasya vivardhanam ॥ 229 ॥

aayuraarogyamaishvaryam putrapautrapravardhanam ।
nishkaamajaapee vidhavaa pat’henmokshamavaapnuyaat ॥ 230 ॥

avaidhavyam sakaamaa tu labhate chaanyajanmani ।
sarvaduh’khamayam vighnam naashayettaapahaarakam ॥ 231 ॥

sarvapaapaprashamanam dharmakaamaarthamokshadam ।
yam yam chintayate kaamam tam tam praapnoti nishchitam ॥ 232 ॥

kaamyaanaam kaamadhenurvai kalpite kalpapaadapah’ ।
chintaamanishchintitasya sarvamangalakaarakam ॥ 233 ॥

likhitvaa poojayedyastu mokshashriyamavaapnuyaat ।
guroobhaktirvisheshena jaayate hri’di sarvadaa ॥ 234 ॥

yapanti shaaktaah’ sauraashcha gaanapatyaashcha vaishnavaah’ ।
shaivaah’ paashupataah’ sarve satyam satyam na samshayah’ ॥ 235 ॥

॥ iti shreeskandapuraane uttarakhand’e umaamaheshvara samvaade
shree gurugeetaayaam dviteeyo’dhyaayah’ ॥

॥ tri’teeyah’ adhyaayah’ ॥

atha kaamyajapasthaanam kathayaami varaanane ।
saagaraante sariteere teerthe hariharaalaye ॥ 236 ॥

shaktidevaalaye gosht’he sarvadevaalaye shubhe ।
vat’asya dhaatryaa moole vaa mat’he vri’ndaavane tathaa ॥ 237 ॥

pavitre nirmale deshe nityaanusht’haanato’pi vaa ।
nirvedanena maunena japametat samaarabhet ॥ 238 ॥

yaapyena jayamaapnoti japasiddhim phalam tathaa ।
heenam karma tyajetsarvam garhitasthaanameva cha ॥ 239 ॥

shmashaane bilvamoole vaa vat’amoolaantike tathaa ।
siddhyanti kaanake moole chootavri’kshasya sannidhau ॥ 240 ॥

peetaasanam mohane tu hyasitam chaabhichaarike ।
nyeyam shuklam cha shaantyartham vashye raktam prakeertitam ॥ 241 ॥

yapam heenaasanam kurvat heenakarmaphalapradam ।
gurugeetaam prayaane vaa sangraame ripusankat’e ॥ 242 ॥

yapan jayamavaapnoti marane muktidaayikaa ।
sarvakarmaani siddhyanti guruputre na samshayah’ ॥ 243 ॥

gurumantro mukhe yasya tasya siddhyanti naanyathaa ।
deekshayaa sarvakarmaani siddhyanti guruputrake ॥ 244 ॥

bhavamoolavinaashaaya chaasht’apaashanivri’ttaye ।
gurugeetaambhasi snaanam tattvajnyah’ kurute sadaa ॥ 245 ॥

sa evam sadguruh’ saakshaat sadasadbrahmavittamah’ ।
tasya sthaanaani sarvaani pavitraani na samshayah’ ॥ 246 ॥

sarvashuddhah’ pavitro’sau svabhaavaadyatra tisht’hati ।
tatra devaganaah’ sarve kshetrapeet’he charanti cha ॥ 247 ॥

aasanasthaah’ shayaanaa vaa gachchhantastisht’hanto’pi vaa ।
ashvaarood’haa gajaarood’haah’ sushuptaa jaagrato’pi vaa ॥ 248 ॥

shuchibhootaa jnyaanavanto gurugeetaa japanti ye ।
teshaam darshanasamsparshaat divyajnyaanam prajaayate ॥ 249 ॥

samudre vai yathaa toyam ksheere ksheeram jale jalam ।
bhinne kumbhe yathaakaasham tathaa”tmaa paramaatmani ॥ 250 ॥

tathaiva jnyaanavaan jeevah’ paramaatmani sarvadaa ।
aikyena ramate jnyaanee yatra kutra divaanisham ॥ 251 ॥

evamvidho mahaayuktah’ sarvatra vartate sadaa ।
tasmaatsarvaprakaarena gurubhaktim samaacharet ॥ 252 ॥

gurusantoshanaadeva mukto bhavati paarvati ।
animaadishu bhoktri’tvam kri’payaa devi jaayate ॥ 253 ॥

saamyena ramate jnyaanee divaa vaa yadi vaa nishi ।
evamvidho mahaamaunee trailokyasamataam vrajet ॥ 254 ॥

atha samsaarinah’ sarve gurugeetaajapena tu ।
sarvaan kaamaamstu bhunjanti trisatyam mama bhaashitam ॥ 255 ॥

satyam satyam punah’ satyam dharmasaaram mayoditam ।
gurugeetaasamam stotram naasti tattvam guroh’ param ॥ 256 ॥

gururdevo gururdharmo gurau nisht’haa param tapah’ ।
guroh’ parataram naasti trivaaram kathayaami te ॥ 257 ॥

dhanyaa maataa pitaa dhanyo gotram dhanyam kulodbhavah’ ।
dhanyaa cha vasudhaa devi yatra syaadgurubhaktataa ॥ 258 ॥

aakalpajanma kot’eenaam yajnyavratatapah’kriyaah’ ।
taah’ sarvaah’ saphalaa devi guroosantoshamaatratah’ ॥ 259 ॥

shareeramindriyam praanashchaarthah’ svajanabandhutaa ।
maatri’kulam pitri’kulam gurureva na samshayah’ ॥ 260 ॥

mandabhaagyaa hyashaktaashcha ye janaa naanumanvate ।
gurusevaasu vimukhaah’ pachyante narakeshuchau ॥ 261 ॥

vidyaa dhanam balam chaiva teshaam bhaagyam nirarthakam ।
yeshaam gurookri’paa naasti adho gachchhanti paarvatee ॥ 262 ॥

brahmaa vishnushcha rudrashcha devataah’ pitri’kinnaraah’ ।
siddhachaaranayakshaashcha anye cha munayo janaah’ ॥ 263 ॥

gurubhaavah’ param teerthamanyartham nirarthakam ।
sarvateerthamayam devi shreeguroshcharanaambujam ॥ 264 ॥

kanyaabhogarataa mandaah’ svakaantaayaah’ paraangmukhaah’ ।
atah’ param mayaa devi kathitanna mama priye ॥ 265 ॥

idam rahasyamaspasht’am vaktavyam cha varaanane ।
sugopyam cha tavaagre tu mamaatmapreetaye sati ॥ 266 ॥

svaamimukhyaganeshaadyaan vaishnavaadeemshcha paarvati ।
na vaktavyam mahaamaaye paadasparsham kurushva me ॥ 267 ॥

abhakte vanchake dhoorte paashand’e naastikaadishu ।
manasaa’pi na vaktavyaa gurugeetaa kadaachana ॥ 268 ॥

guravo bahavah’ santi shishyavittaapahaarakaah’ ।
tamekam durlabham manye shishyahri’ttaapahaarakam ॥ 269 ॥

chaaturyavaan vivekee cha adhyaatmajnyaanavaan shuchih’ ।
maanasam nirmalam yasya gurutvam tasya shobhate ॥ 270 ॥

guravo nirmalaah’ shaantaah’ saadhavo mitabhaashinah’ ।
kaamakrodhavinirmuktaah’ sadaachaaraah’ jitendriyaah’ ॥ 271 ॥

soochakaadiprabhedena guravo bahudhaa smri’taah’ ।
svayam samyak pareekshyaatha tattvanisht’ham bhajetsudheeh’ ॥ 272 ॥

varnajaalamidam tadvadbaahyashaastram tu laukikam ।
yasmin devi samabhyastam sa guruh’ suchakah’ smri’tah’ ॥ 273 ॥

varnaashramochitaam vidyaam dharmaadharmavidhaayineem ।
pravaktaaram gurum viddhi vaachakam tviti paarvati ॥ 274 ॥

panchaaksharyaadimantraanaamupadesht’aa tu paarvati ।
sa gururbodhako bhooyaadubhayorayamuttamah’ ॥ 275 ॥

mohamaaranavashyaadituchchhamantropadarshinam ।
nishiddhagururityaahuh’ pand’itaastattvadarshinah’ ॥ 276 ॥

anityamiti nirdishya samsaaram sankat’aalayam ।
vairaagyapathadarshee yah’ sa gururvihitah’ priye ॥ 277 ॥

tattvamasyaadivaakyaanaamupadesht’aa tu paarvati ।
kaaranaakhyo guruh’ prokto bhavaroganivaarakah’ ॥ 278 ॥

sarvasandehasandohanirmoolanavichakshanah’ ।
yanmamri’tyubhayaghno yah’ sa guruh’ paramo matah’ ॥ 279 ॥

bahujanmakri’taat punyaallabhyate’sau mahaaguruh’ ।
labdhvaa’mum na punaryaati shishyah’ samsaarabandhanam ॥ 280 ॥

evam bahuvidhaa loke guravah’ santi paarvati ।
teshu sarvaprayatnena sevyo hi paramo guruh’ ॥ 281 ॥

nishiddhagurushishyastu dusht’asankalpadooshitah’ ।
brahmapralayaparyantam na punaryaati martyataam ॥ 282 ॥

evam shrutvaa mahaadevee mahaadevavachastathaa ।
atyantavihvalamanaa shankaram paripri’chchhati ॥ 283 ॥

paarvatyuvaacha ।
namaste devadevaatra shrotavyam kinchidasti me ।
shrutvaa tvadvaakyamadhunaa bhri’sham syaadvihvalam manah’ ॥ 284 ॥

svayam mood’haa mri’tyubheetaah’ sukri’taadviratim gataah’ ।
daivaannishiddhagurugaa yadi teshaam tu kaa gatih’ ॥ 285 ॥

shree mahaadeva uvaacha ।
shrunu tattvamidam devi yadaa syaadvirato narah’ ।
tadaa’saavadhikaareeti prochyate shrutimastakaih’ ॥ 286 ॥

akhand’aikarasam brahma nityamuktam niraamayam ।
svasmin sandarshitam yena sa bhavedasyam deshikah’ ॥ 287 ॥

yalaanaam saagaro raajaa yathaa bhavati paarvati ।
guroonaam tatra sarveshaam raajaayam paramo guruh’ ॥ 288 ॥

mohaadirahitah’ shaanto nityatri’pto niraashrayah’ ।
tri’neekri’tabrahmavishnuvaibhavah’ paramo guruh’ ॥ 289 ॥

sarvakaalavidesheshu svatantro nishchalassukhee ।
akhand’aikarasaasvaadatri’pto hi paramo guruh’ ॥ 290 ॥

dvaitaadvaitavinirmuktah’ svaanubhootiprakaashavaan ।
ajnyaanaandhatamashchhettaa sarvajnyah’ paramo guruh’ ॥ 291 ॥

yasya darshanamaatrena manasah’ syaat prasannataa ।
svayam bhooyaat dhri’tishshaantih’ sa bhavet paramo guruh’ ॥ 292 ॥

siddhijaalam samaalokya yoginaam mantravaadinaam ।
tuchchhaakaaramanovri’ttiryasyaasau paramo guruh’ ॥ 293 ॥

svashareeram shavam pashyan tathaa svaatmaanamadvayam ।
yah’ streekanakamohaghnah’ sa bhavet paramo guruh’ ॥ 294 ॥

maunee vaagmeeti tattvajnyo dvidhaabhoochchhri’nu paarvati ।
na kashchinmauninaa laabho loke’sminbhavati priye ॥ 295 ॥

vaagmee tootkat’asamsaarasaagarottaaranakshamah’ ।
yatosau samshayachchhettaa shaastrayuktyanubhootibhih’ ॥ 296 ॥

gurunaamajapaaddevi bahujanmarjitaanyapi ।
paapaani vilayam yaanti naasti sandehamanvapi ॥ 297 ॥

shreegurossadri’sham daivam shreegurosadri’shah’ pitaa ।
gurudhyaanasamam karma naasti naasti maheetale ॥ 298 ॥

kulam dhanam balam shaastram baandhavaassodaraa ime ।
marane nopayujyante gurureko hi taarakah’ ॥ 299 ॥

kulameva pavitram syaat satyam svagurusevayaa ।
tri’ptaah’ syussakalaa devaa brahmaadyaa gurutarpanaat ॥ 300 ॥

gurureko hi jaanaati svaroopam devamavyayam ।
tajjnyaanam yatprasaadena naanyathaa shaastrakot’ibhih’ ॥ 301 ॥

svaroopajnyaanashoonyena kri’tamapyakri’tam bhavet ।
tapojapaadiakm devi sakalam baalajalpavat ॥ 302 ॥

shivam kechiddharim kechidvidhim kechittu kechana ।
shaktim devamiti jnyaatvaa vivadanti vri’thaa naraah’ ॥ 303 ॥

na jaananti param tattvam guroodeekshaaparaangmukhaah’ ।
bhraantaah’ pashusamaa hyete svaparijnyaanavarjitaah’ ॥ 304 ॥

tasmaatkaivalyasiddhyartham guroomeva bhajetpriye ।
guroom vinaa na jaananti mood’haastatparamam padam ॥ 305 ॥

bhidyate hri’dayagranthishchhidyante sarvasamshayaah’ ।
ksheeyante sarvakarmaani guroh’ karoonayaa shive ॥ 306 ॥

kri’taayaa gurubhaktestu vedashaastraanusaaratah’ ।
muchyate paatakaadghoraadguroobhakto visheshatah’ ॥ 307 ॥

duh’sangam cha parityajya paapakarma parityajet ।
chittachihnamidam yasya deekshaa vidheeyate ॥ 308 ॥

chittatyaaganiyuktashcha krodhagarvavivarjitah’ ।
dvaitabhaavaparityaagee tasya deekshaa vidheeyate ॥ 309 ॥

etallakshana samyuktam sarvabhootahite ratam ।
nirmalam jeevitam yasya tasya deekshaa vidheeyate ॥ 310 ॥

kriyayaa chaanvitam poorvam deekshaajaalam niroopitam ।
mantradeekshaabhirrdha saangopaanga shivoditam ॥ 311 ॥

kriyayaa syaadvirahitaam guroosaayujyadaayineem ।
gurudeekshaam vinaa ko vaa gurutvaachaarapaalakah’ ॥ 312 ॥

shakto na chaapi shakto vaa daishikaanghrisamaashrayaat ।
tasya janmaasti saphalam bhogamokshaphalapradam ॥ 313 ॥

atyantachittapakvasya shraddhaabhaktiyutasya cha ।
pravaktavyamidam devi mamaatmapreetaye sadaa ॥ 314 ॥

rahasyam sarvashaastreshu geetaashaastradam shive ।
samyakpareekshya vaktavyam saadhakasya madyaatmanah’ ॥ 315 ॥

satkarmaparipaakaachcha chittashuddhasya dheematah’ ।
saadhakasyaiva vaktavyaa gurugeetaa prayatnatah’ ॥ 316 ॥

naastikaaya kri’taghnaaya daambhikaaya shat’haaya cha ।
abhaktaaya vibhaktaaya na vaachyeyam kadaachana ॥ 317 ॥

streelolupaaya moorkhaaya kaamopahatachetase ।
nindakaaya na vaktavyaa gurugeetaa svabhaavatah’ ॥ 318 ॥

sarva paapaprashamanam sarvopadravavaarakam ।
yanmamri’tyuharam devi geetaashaastramidam shive ॥ 319 ॥

shrutisaaramidam devi sarvamuktam samaasatah’ ।
naanyathaa sadgatih’ pumsaam vinaa gurupadam shive ॥ 320 ॥

bahujanmakri’taatpaadayamartho na rochate ।
yanmabandhanivri’tyartham gurumeva bhajetsadaa ॥ 321 ॥

ahameva jagatsarvamahameva param padam ।
etajjnyaanam yato bhooyaattam gurum pranamaamyaham ॥ 322 ॥

alam vikalpairahameva kevalo mayi sthitam vishvamidam charaacharam ।
idam rahasyam mama yena darshitam sa vandaneeyo gurureva kevalam ॥ 323 ॥

yasyaantam naadimadhyam na hi karacharanam naamagotram na sootram ।
no jaatirnaiva varno na bhavati purusho no napumsam na cha stree ॥ 324 ॥

naakaaram no vikaaram na hi janimaranam naasti punyam na paapam ।
no’tattvam tattvamekam sahajasamarasam sadgurum tam namaami ॥ 325 ॥

nityaaya satyaaya chidaatmakaaya navyaaya bhavyaaya paraatparaaya ।
shuddhaaya buddhaaya niranjanaaya namo’sya nityam gurushekharaaya ॥ 326 ॥

sachchidaanandaroopaaya vyaapine paramaatmane ।
namah’ shreegurunaathaaya prakaashaanandamoortaye ॥ 327 ॥

satyaanandasvaroopaaya bodhaikasukhakaarine ।
namo vedaantavedyaaya gurave buddhisaakshine ॥ 328 ॥

namaste naatha bhagavan shivaaya gururoopine ।
vidyaavataarasamsiddhyai sveekri’taanekavigraha ॥ 329 ॥

navaaya navaroopaaya paramaarthaikaroopine ।
sarvaajnyaanatamobhedabhaanave chidghanaaya te ॥ 330 ॥

svatantraaya dayaaklri’ptavigrahaaya shivaatmane ।
paratantraaya bhaktaanaam bhavyaanaam bhavyaroopine ॥ 331 ॥

vivekinaam vivekaaya vimarshaaya vimarshinaam ।
prakaashinaam prakaashaaya jnyaaninaam jnyaanaroopine ॥ 332 ॥

purastatpaarshvayoh’ pri’sht’he namaskuryaaduparyadhah’ ।
sadaa machchittaroopena vidhehi bhavadaasanam ॥ 333 ॥

shreegurum paramaanandam vande hyaanandavigraham ।
yasya sannidhimaatrena chidaanandaaya te manah’ ॥ 334 ॥

namo’stu gurave tubhyam sahajaanandaroopine ।
yasya vaagamri’tam hanti visham samsaarasanjnyakam ॥ 335 ॥

naanaayuktopadeshena taaritaa shishyamantatih’ ।
tatkri’taasaaravedena guruchitpadamachyutam ॥ 336 ॥

achyutaaya manastubhyam gurave paramaatmane ।
sarvatantrasvatantraaya chidghanaanandamoortaye ॥ 337 ॥

namochyutaaya gurave vidyaavidyaasvaroopine ।
shishyasanmaargapat’ave kri’paapeeyooshasindhave ॥ 338 ॥

omachyutaaya gurave shishyasamsaarasetave ।
bhaktakaaryaikasimhaaya namaste chitsukhaatmane ॥ 339 ॥

gurunaamasamam daivam na pitaa na cha baandhavaah’ ।
gurunaamasamah’ svaamee nedri’sham paramam padam ॥ 340 ॥

ekaaksharapradaataaram yo gurum naiva manyate ।
shvaanayonishatam gatvaa chaand’aaleshvapi jaayate ॥ 341 ॥

gurutyaagaadbhavenmri’tyurmantratyaagaaddaridrataa ।
gurumantraparityaagee rauravam narakam vrajet ॥ 342 ॥

shivakrodhaadgurustraataa gurukrodhaachchhivo na hi ।
tasmaatsarvaprayatnena guroraajnyaa na langhayet ॥ 343 ॥

samsaarasaagarasamuddharanaikamantram
brahmaadidevamunipoojitasiddhamantram ।
daaridryaduh’khabhavarogavinaashamantram
vande mahaabhayaharam gururaajamantram ॥ 344 ॥

saptakot’eemahaamantraashchittavibhramshakaarakaah’ ।
eka eva mahaamantro gururityaksharadvayam ॥ 345 ॥

evamuktvaa mahaadevah’ paarvateem punarabraveet ।
idameva param tattvam shrunu devi sukhaavaham ॥ 346 ॥

gurutattvamidam devi sarvamuktam samaasatah’ ।
rahasyamidamavyaktanna vadedyasya kasyachit ॥ 347 ॥

na mri’shaa syaadiyam devi maduktih’ satyaroopinee ।
gurugeetaasamam stotram naasti naasti maheetale ॥ 348 ॥

gurugeetaamimaam devi bhavaduh’khavinaashineem ।
gurudeekshaaviheenasya purato na pat’het kvachit ॥ 349 ॥

rahasyamatyantarahasyametanna paapinaa labhyamidam maheshvari ।
anekajanmaarjitapunyapaakaadgurostu tattvam labhate manushyah’ ॥ 350 ॥

yasya prasaadaadahameva sarvam
mayyeva sarvam parikalpitam cha ।
ittham vijaanaami sadaatmaroopam
gtasyaanghripadmam pranato’smi nityam ॥ 351 ॥

ajnyaanatimiraandhasya vishayaakraantachetasah’ ।
nyaanaprabhaapradaanena prasaadam kuru me prabho ॥ 352 ॥

॥ iti shreegurugeetaayaam tri’teeyo’dhyaayah’ ॥

॥ iti shreeskandapuraane uttarakhand’e eeshvarapaarvatee
samvaade gurugeetaa samaapta ॥

॥ shreegurudattaatreyaarpanamastu ॥

Also Read:

Guru Gita Long Version Lyrics in Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Guru Gita Long Version Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top