Templesinindiainfo

Best Spiritual Website

Hamsa Gita from Shrimad Bhagavata Purana Skandha 11 Lyrics in English

Skandha 11 Adhyaya 13 Bhagavata Purana.

Hamsa Geetaa from Shrimad Bhagavata Purana Skandha 11 in English:

॥ hamsageetaa bhaagavatapuraane ekaadashaskandhe ॥
shreebhagavaanuvaacha ।
sattvam rajastama iti gunaa buddherna chaatmanah’ ।
sattvenaanyatamau hanyaatsattvam sattvena chaiva hi ॥ 13 ।1 ॥

sattvaaddharmo bhavedvri’ddhaatpumso madbhaktilakshanah’ ।
saattvikopaasayaa sattvam tato dharmah’ pravartate ॥ 13 ।2 ॥

dharmo rajastamo hanyaatsattvavri’ddhiranuttamah’ ।
aashu nashyati tanmoolo hyadharma ubhaye hate ॥ 13 ।3 ॥

aagamo’pah’ prajaa deshah’ kaalah’ karma cha janma cha ।
dhyaanam mantro’tha samskaaro dashaite gunahetavah’ ॥ 13 ।4 ॥

tattatsaattvikamevaishaam yadyadvri’ddhaah’ prachakshate ।
nindanti taamasam tattadraajasam tadupekshitam ॥ 13 ।5 ॥

saattvikaanyeva seveta pumaansattvavivri’ddhaye ।
tato dharmastato jnyaanam yaavatsmri’tirapohanam ॥ 13 ।6 ॥

venusangharshajo vahnirdagdhvaa shaamyati tadvanam ।
evam gunavyatyayajo dehah’ shaamyati tatkriyah’ ॥ 13 ।7 ॥

uddhava uvaacha ।
vidanti martyaah’ praayena vishayaanpadamaapadaam ।
tathaapi bhunjate kri’shna tatkatham shvakharaajavat ॥ 13 ।8 ॥

shreebhagavaanuvaacha ।
ahamityanyathaabuddhih’ pramattasya yathaa hri’di ।
utsarpati rajo ghoram tato vaikaarikam manah’ ॥ 13 ।9 ॥

rajoyuktasya manasah’ sankalpah’ savikalpakah’ ।
tatah’ kaamo gunadhyaanaadduh’sahah’ syaaddhi durmateh’ ॥ 13 ।10 ॥

karoti kaamavashagah’ karmaanyavijitendriyah’ ।
duh’khodarkaani sampashyan rajovegavimohitah’ ॥ 13 ।11 ॥

rajastamobhyaam yadapi vidvaanvikshiptadheeh’ punah’ ।
atandrito mano yunjandoshadri’sht’irna sajjate ॥ 13 ।12 ॥

apramatto’nuyunjeeta mano mayyarpayanchhanaih’ ।
anirvinno yathaakaalam jitashvaaso jitaasanah’ ॥ 13 ।13 ॥

etaavaanyoga aadisht’o machchhishyaih’ sanakaadibhih’ ।
sarvato mana aakri’shya mayyaddhaaveshyate yathaa ॥ 13 ।14 ॥

uddhava uvaacha ।
yadaa tvam sanakaadibhyo yena roopena keshava ।
yogamaadisht’avaanetadroopamichchhaami veditum ॥ 13 ।15 ॥

shreebhagavaanuvaacha ।
putraa hiranyagarbhasya maanasaah’ sanakaadayah’ ।
paprachchhuh’ pitaram sookshmaam yogasyaikaantikeem gatim ॥ 13 ।16 ॥

sanakaadaya oochuh’ ।
guneshvaavishate cheto gunaashchetasi cha prabho ।
kathamanyonyasantyaago mumukshoratititeershoh’ ॥ 13 ।17 ॥

shreebhagavaanuvaacha ।
evam pri’sht’o mahaadevah’ svayambhoorbhootabhaavanah’ ।
dhyaayamaanah’ prashnabeejam naabhyapadyata karmadheeh’ ॥ 13 ।18 ॥

sa maamachintayaddevah’ prashnapaaratiteershayaa ।
tasyaaham hamsaroopena sakaashamagamam tadaa ॥ 13 ।19 ॥

dri’sht’vaa maam ta upavrajya kri’tvaa paadaabhivandanam ।
brahmaanamagratah’ kri’tvaa paprachchhuh’ ko bhavaaniti ॥ 13 ।20 ॥

ityaham munibhih’ pri’sht’astattvajijnyaasubhistadaa ।
yadavochamaham tebhyastaduddhava nibodha me ॥ 13 ।21 ॥

vastuno yadyanaanaatva aatmanah’ prashna eedri’shah’ ।
katham ghat’eta vo vipraa vakturvaa me ka aashrayah’ ॥ 13 ।22 ॥

panchaatmakeshu bhooteshu samaaneshu cha vastutah’ ।
ko bhavaaniti vah’ prashno vaachaarambho hyanarthakah’ ॥ 13 ।23 ॥

manasaa vachasaa dri’sht’yaa gri’hyate’nyairapeendriyaih’ ।
ahameva na matto’nyaditi budhyadhvamanjasaa ॥ 13 ।24 ॥

guneshvaavishate cheto gunaashchetasi cha prajaah’ ।
yeevasya deha ubhayam gunaashcheto madaatmanah’ ॥ 13 ।25 ॥

guneshu chaavishachchittamabheekshnam gunasevayaa ।
gunaashcha chittaprabhavaa madroopa ubhayam tyajet ॥ 13 ।26 ॥

yaagratsvapnah’ sushuptam cha gunato buddhivri’ttayah’ ।
taasaam vilakshano jeevah’ saakshitvena vinishchitah’ ॥ 13 ।27 ॥

yarhi samsri’tibandho’yamaatmano gunavri’ttidah’ ।
mayi turye sthito jahyaattyaagastadgunachetasaam ॥ 13 ।28 ॥

ahankaarakri’tam bandhamaatmano’rthaviparyayam ।
vidvaannirvidya samsaarachintaam turye sthitastyajet ॥ 13 ।29 ॥

yaavannaanaarthadheeh’ pumso na nivarteta yuktibhih’ ।
yaagartyapi svapannajnyah’ svapne jaagaranam yathaa ॥ 13 ।30 ॥

asattvaadaatmano’nyeshaam bhaavaanaam tatkri’taa bhidaa ।
gatayo hetavashchaasya mri’shaa svapnadri’sho yathaa ॥ 13 ।31 ॥

yo jaagare bahiranukshanadharmino’rthaan
bhunkte samastakaranairhri’di tatsadri’kshaan ।
svapne sushupta upasamharate sa ekah’
smri’tyanvayaattrigunavri’ttidri’gindriyeshah’ ॥ 13 ।32 ॥

evam vimri’shya gunato manasastryavasthaa
manmaayayaa mayi kri’taa iti nishchitaarthaah’ ।
sanchhidya haardamanumaanasaduktiteekshna-
nyaanaasinaa bhajata maakhilasamshayaadhim ॥ 13 ।33 ॥

eeksheta vibhramamidam manaso vilaasam
dri’sht’am vinasht’amatilolamalaatachakram ।
vijnyaanamekamurudheva vibhaati maayaa
svapnastridhaa gunavisargakri’to vikalpah’ ॥ 13 ।34 ॥

dri’sht’im tatah’ pratinivartya nivri’ttatri’shna-
stooshneem bhavennijasukhaanubhavo nireehah’ ।
sandri’shyate kva cha yadeedamavastubuddhyaa
tyaktam bhramaaya na bhavetsmri’tiraanipaataat ॥ 13 ।35 ॥

deham cha nashvaramavasthitamutthitam vaa
siddho na pashyati yato’dhyagamatsvaroopam ।
daivaadapetamatha daivavashaadupetam
vaaso yathaa parikri’tam madiraamadaandhah’ ॥ 13 ।36 ॥

deho’pi daivavashagah’ khalu karma yaavat
svaarambhakam pratisameekshata eva saasuh’ ।
tam saprapanchamadhirood’hasamaadhiyogah’
svaapnam punarna bhajate pratibuddhavastuh’ ॥ 13 ।37 ॥

mayaitaduktam vo vipraa guhyam yatsaankhyayogayoh’ ।
yaaneeta maa”gatam yajnyam yushmaddharmavivakshayaa ॥ 13 ।38 ॥

aham yogasya saankhyasya satyasyartasya tejasah’ ।
paraayanam dvijashresht’haah’ shriyah’ keerterdamasya cha ॥ 13 ।39 ॥

maam bhajanti gunaah’ sarve nirgunam nirapekshakam ।
suhri’dam priyamaatmaanam saamyaasangaadayo’gunaah’ ॥ 13 ।40 ॥

iti me chhinnasandehaa munayah’ sanakaadayah’ ।
sabhaajayitvaa parayaa bhaktyaagri’nata samstavaih’ ॥ 13 ।41 ॥

tairaham poojitah’ samyaksamstutah’ paramarshibhih’ ।
pratyeyaaya svakam dhaama pashyatah’ paramesht’hinah’ ॥ 13 ।42 ॥

॥ iti bhaagavatapuraane ekaadashaskandhaantartgataa hamsageetaa samaaptaa ॥

Also Read:

Hamsagita from Shrimad Bhagavata Purana Skandha 11 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Hamsa Gita from Shrimad Bhagavata Purana Skandha 11 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top